Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ३. सोभितत्थेरगाथावण्णना

    3. Sobhitattheragāthāvaṇṇanā

    सतिमा पञ्‍ञवाति आयस्मतो सोभितत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा वयप्पत्तो सत्थु धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं पुब्बेनिवासञाणलाभीनं भिक्खूनं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं उद्दिस्स पत्थनं कत्वा पुञ्‍ञानि कत्वा सुगतीसुयेव संसरन्तो सुमेधस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्‍ञुतं पत्तो ब्राह्मणानं विज्‍जासिप्पेसु निप्फत्तिं गन्त्वा नेक्खम्माधिमुत्तो घरावासं पहाय तापसपब्बज्‍जं पब्बजित्वा हिमवन्तस्स समीपे अरञ्‍ञायतने अस्समं कारेत्वा वनमूलफलाफलेन यापेन्तो बुद्धुप्पादं सुत्वा सब्बत्थ एकरत्तिवासेनेव भद्दवतीनगरे सत्थारं उपसङ्कमित्वा पसन्‍नमानसो ‘‘तुवं सत्था च केतु चा’’तिआदीहि छहि गाथाहि अभित्थवि , सत्था चस्स भाविनिं सम्पत्तिं पकासेसि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्ति। सोभितोतिस्स नामं अकंसु। सो अपरेन समयेन सत्थु धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा छळभिञ्‍ञो अहोसि। पुब्बेनिवासञाणे चिण्णवसी च अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.४९.४६-७४) –

    Satimā paññavāti āyasmato sobhitattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā vayappatto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ pubbenivāsañāṇalābhīnaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ uddissa patthanaṃ katvā puññāni katvā sugatīsuyeva saṃsaranto sumedhassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto brāhmaṇānaṃ vijjāsippesu nipphattiṃ gantvā nekkhammādhimutto gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantassa samīpe araññāyatane assamaṃ kāretvā vanamūlaphalāphalena yāpento buddhuppādaṃ sutvā sabbattha ekarattivāseneva bhaddavatīnagare satthāraṃ upasaṅkamitvā pasannamānaso ‘‘tuvaṃ satthā ca ketu cā’’tiādīhi chahi gāthāhi abhitthavi , satthā cassa bhāviniṃ sampattiṃ pakāsesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti. Sobhitotissa nāmaṃ akaṃsu. So aparena samayena satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Pubbenivāsañāṇe ciṇṇavasī ca ahosi. Tena vuttaṃ apadāne (apa. thera 2.49.46-74) –

    ‘‘दक्खिणे हिमवन्तस्स, सुकतो अस्समो मम।

    ‘‘Dakkhiṇe himavantassa, sukato assamo mama;

    उत्तमत्थं गवेसन्तो, वसामि विपिने तदा॥

    Uttamatthaṃ gavesanto, vasāmi vipine tadā.

    ‘‘लाभालाभेन सन्तुट्ठो, मूलेन च फलेन च।

    ‘‘Lābhālābhena santuṭṭho, mūlena ca phalena ca;

    अन्वेसन्तो आचरियं, वसामि एकको अहं॥

    Anvesanto ācariyaṃ, vasāmi ekako ahaṃ.

    ‘‘सुमेधो नाम सम्बुद्धो, लोके उप्पज्‍जि तावदे।

    ‘‘Sumedho nāma sambuddho, loke uppajji tāvade;

    चतुसच्‍चं पकासेति, उद्धरन्तो महाजनं॥

    Catusaccaṃ pakāseti, uddharanto mahājanaṃ.

    ‘‘नाहं सुणोमि सम्बुद्धं, नपि मे कोचि संसति।

    ‘‘Nāhaṃ suṇomi sambuddhaṃ, napi me koci saṃsati;

    अट्ठवस्से अतिक्‍कन्ते, अस्सोसिं लोकनायकं॥

    Aṭṭhavasse atikkante, assosiṃ lokanāyakaṃ.

    ‘‘अग्गिदारुं नीहरित्वा, सम्मज्‍जित्वान अस्समं।

    ‘‘Aggidāruṃ nīharitvā, sammajjitvāna assamaṃ;

    खारिभारं गहेत्वान, निक्खमिं विपिना अहं॥

    Khāribhāraṃ gahetvāna, nikkhamiṃ vipinā ahaṃ.

    ‘‘एकरत्तिं वसन्तोहं, गामेसु निगमेसु च।

    ‘‘Ekarattiṃ vasantohaṃ, gāmesu nigamesu ca;

    अनुपुब्बेन चन्दवतिं, तदाहं उपसङ्कमिं॥

    Anupubbena candavatiṃ, tadāhaṃ upasaṅkamiṃ.

    ‘‘भगवा तम्हि समये, सुमेधो लोकनायको।

    ‘‘Bhagavā tamhi samaye, sumedho lokanāyako;

    उद्धरन्तो बहू सत्ते, देसेति अमतं पदं॥

    Uddharanto bahū satte, deseti amataṃ padaṃ.

    ‘‘जनकायमतिक्‍कम्म, वन्दित्वा जिनसागरं।

    ‘‘Janakāyamatikkamma, vanditvā jinasāgaraṃ;

    एकंसं अजिनं कत्वा, सन्थविं लोकनायकं॥

    Ekaṃsaṃ ajinaṃ katvā, santhaviṃ lokanāyakaṃ.

    ‘‘तुवं सत्था च केतु च, धजो यूपो च पाणिनं।

    ‘‘Tuvaṃ satthā ca ketu ca, dhajo yūpo ca pāṇinaṃ;

    परायनो पतिट्ठा च, दीपो च द्विपदुत्तमो॥

    Parāyano patiṭṭhā ca, dīpo ca dvipaduttamo.

    ‘‘नेपुञ्‍ञो दस्सने वीरो, तारेसि जनतं तुवं।

    ‘‘Nepuñño dassane vīro, tāresi janataṃ tuvaṃ;

    नत्थञ्‍ञो तारको लोके, तवुत्तरितरो मुने॥

    Natthañño tārako loke, tavuttaritaro mune.

    ‘‘सक्‍का थेवे कुसग्गेन, पमेतुं सागरुत्तमे।

    ‘‘Sakkā theve kusaggena, pametuṃ sāgaruttame;

    न त्वेव तव सब्बञ्‍ञु, ञाणं सक्‍का पमेतवे॥

    Na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.

    ‘‘तुलदण्डे ठपेत्वान, महिं सक्‍का धरेतवे।

    ‘‘Tuladaṇḍe ṭhapetvāna, mahiṃ sakkā dharetave;

    नत्वेव तव पञ्‍ञाय, पमाणमत्थि चक्खुम॥

    Natveva tava paññāya, pamāṇamatthi cakkhuma.

    ‘‘आकासो मिनितुं सक्‍का, रज्‍जुया अङ्गुलेन वा।

    ‘‘Ākāso minituṃ sakkā, rajjuyā aṅgulena vā;

    नत्वेव तव सब्बञ्‍ञु, सीलं सक्‍का पमेतवे॥

    Natveva tava sabbaññu, sīlaṃ sakkā pametave.

    ‘‘महासमुद्दे उदकं, आकासो च वसुन्धरा।

    ‘‘Mahāsamudde udakaṃ, ākāso ca vasundharā;

    परिमेय्यानि एतानि, अप्पमेय्योसि चक्खुम॥

    Parimeyyāni etāni, appameyyosi cakkhuma.

    ‘‘छहि गाथाहि सब्बञ्‍ञुं, कित्तयित्वा महायसं।

    ‘‘Chahi gāthāhi sabbaññuṃ, kittayitvā mahāyasaṃ;

    अञ्‍जलिं पग्गहेत्वान, तुण्ही अट्ठासहं तदा॥

    Añjaliṃ paggahetvāna, tuṇhī aṭṭhāsahaṃ tadā.

    ‘‘यं वदन्ति सुमेधोति, भूरिपञ्‍ञं सुमेधसं।

    ‘‘Yaṃ vadanti sumedhoti, bhūripaññaṃ sumedhasaṃ;

    भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ॥

    Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

    ‘‘यो मे ञाणं पकित्तेसि, विप्पसन्‍नेन चेतसा।

    ‘‘Yo me ñāṇaṃ pakittesi, vippasannena cetasā;

    तमहं कित्तयिस्सामि, सुणाथ मम भासतो॥

    Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

    ‘‘सत्तसत्तति कप्पानि, देवलोके रमिस्सति।

    ‘‘Sattasattati kappāni, devaloke ramissati;

    सहस्सक्खत्तुं देविन्दो, देवरज्‍जं करिस्सति॥

    Sahassakkhattuṃ devindo, devarajjaṃ karissati.

    ‘‘अनेकसतक्खत्तुञ्‍च, चक्‍कवत्ती भविस्सति।

    ‘‘Anekasatakkhattuñca, cakkavattī bhavissati;

    पदेसरज्‍जं विपुलं, गणनातो असङ्खियं॥

    Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

    ‘‘देवभूतो मनुस्सो वा, पुञ्‍ञकम्मसमाहितो।

    ‘‘Devabhūto manusso vā, puññakammasamāhito;

    अनूनमनसङ्कप्पो, तिक्खपञ्‍ञो भविस्सति॥

    Anūnamanasaṅkappo, tikkhapañño bhavissati.

    ‘‘तिंसकप्पसहस्सम्हि, ओक्‍काककुलसम्भवो।

    ‘‘Tiṃsakappasahassamhi, okkākakulasambhavo;

    गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥

    Gotamo nāma gottena, satthā loke bhavissati.

    ‘‘अगारा अभिनिक्खम्म, पब्बजिस्सतिकिञ्‍चनो।

    ‘‘Agārā abhinikkhamma, pabbajissatikiñcano;

    जातिया सत्तवस्सेन, अरहत्तं फुसिस्सति॥

    Jātiyā sattavassena, arahattaṃ phusissati.

    ‘‘यतो सरामि अत्तानं, यतो पत्तोस्मि सासनं।

    ‘‘Yato sarāmi attānaṃ, yato pattosmi sāsanaṃ;

    एत्थन्तरे न जानामि, चेतनं अमनोरमं॥

    Etthantare na jānāmi, cetanaṃ amanoramaṃ.

    ‘‘संसरित्वा भवे सब्बे, सम्पत्तानुभविं अहं।

    ‘‘Saṃsaritvā bhave sabbe, sampattānubhaviṃ ahaṃ;

    भोगे मे ऊनता नत्थि, फलं ञाणस्स थोमने॥

    Bhoge me ūnatā natthi, phalaṃ ñāṇassa thomane.

    ‘‘तियग्गी निब्बुता मय्हं, भवा सब्बे समूहता।

    ‘‘Tiyaggī nibbutā mayhaṃ, bhavā sabbe samūhatā;

    सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो॥

    Sabbāsavā parikkhīṇā, natthi dāni punabbhavo.

    ‘‘तिंसकप्पसहस्सम्हि, यं ञाणमथविं अहं।

    ‘‘Tiṃsakappasahassamhi, yaṃ ñāṇamathaviṃ ahaṃ;

    दुग्गतिं नाभिजानामि, फलं ञाणस्स थोमने॥

    Duggatiṃ nābhijānāmi, phalaṃ ñāṇassa thomane.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    सो अरहत्तं पन पत्वा अत्तनो पुब्बेनिवासं अनुपटिपाटिया अनुस्सरन्तो याव असञ्‍ञभवे अचित्तकपटिसन्धि, ताव अद्दस। ततो पञ्‍च कप्पसतानि चित्तप्पवत्तिं अदिस्वा अवसानेव दिस्वा ‘‘किमेत’’न्ति आवज्‍जेन्तो नयवसेन ‘‘असञ्‍ञभवो भविस्सती’’ति निट्ठं अगमासि। तेनाह भगवा – ‘‘अत्थि, भिक्खवे, असञ्‍ञसत्ता नाम दीघायुका देवा, ततो चुतो सोभितो इधूपपन्‍नो, सो एतं भवं जानाति, सोभितो अनुस्सरती’’ति (पारा॰ २३२ अत्थतो समानं)। एवं नयवसेन अनुस्सरन्तस्स अनुस्सरणकोसल्‍लं दिस्वा सत्था थेरं पुब्बेनिवासं अनुस्सरन्तानं अग्गट्ठाने ठपेसि। ततो एव चायं आयस्मा सविसेसं अत्तनो पुब्बेनिवासानुस्सतिञाणं तस्स च पच्‍चयभूतं पटिपत्तिं पच्‍चवेक्खित्वा सोमनस्सजातो तदत्थदीपनं उदानं उदानेन्तो –

    So arahattaṃ pana patvā attano pubbenivāsaṃ anupaṭipāṭiyā anussaranto yāva asaññabhave acittakapaṭisandhi, tāva addasa. Tato pañca kappasatāni cittappavattiṃ adisvā avasāneva disvā ‘‘kimeta’’nti āvajjento nayavasena ‘‘asaññabhavo bhavissatī’’ti niṭṭhaṃ agamāsi. Tenāha bhagavā – ‘‘atthi, bhikkhave, asaññasattā nāma dīghāyukā devā, tato cuto sobhito idhūpapanno, so etaṃ bhavaṃ jānāti, sobhito anussaratī’’ti (pārā. 232 atthato samānaṃ). Evaṃ nayavasena anussarantassa anussaraṇakosallaṃ disvā satthā theraṃ pubbenivāsaṃ anussarantānaṃ aggaṭṭhāne ṭhapesi. Tato eva cāyaṃ āyasmā savisesaṃ attano pubbenivāsānussatiñāṇaṃ tassa ca paccayabhūtaṃ paṭipattiṃ paccavekkhitvā somanassajāto tadatthadīpanaṃ udānaṃ udānento –

    १६५.

    165.

    ‘‘सतिमा पञ्‍ञवा भिक्खु, आरद्धबलवीरियो।

    ‘‘Satimā paññavā bhikkhu, āraddhabalavīriyo;

    पञ्‍च कप्पसतानाहं, एकरत्तिं अनुस्सरिं॥

    Pañca kappasatānāhaṃ, ekarattiṃ anussariṃ.

    १६६.

    166.

    ‘‘चत्तारो सतिपट्ठाने, सत्त अट्ठ च भावयं।

    ‘‘Cattāro satipaṭṭhāne, satta aṭṭha ca bhāvayaṃ;

    पञ्‍च कप्पसतानाहं, एकरत्तिं अनुस्सरि’’न्ति॥ – गाथाद्वयं अभासि।

    Pañca kappasatānāhaṃ, ekarattiṃ anussari’’nti. – gāthādvayaṃ abhāsi;

    तत्थ सतिमाति सयं समुदागमनसम्पन्‍नाय सतिपट्ठानभावनापारिपूरिया सतिवेपुल्‍लप्पत्तिया च सतिमा। पञ्‍ञवाति छळभिञ्‍ञापारिपूरिया पञ्‍ञावेपुल्‍लप्पत्तिया च पञ्‍ञवा। भिन्‍नकिलेसताय भिक्खु। सद्धादिबलानञ्‍चेव चतुब्बिधसम्मप्पधानवीरियस्स च संसिद्धिपारिपूरिया आरद्धबलवीरियो। सद्धादीनञ्हेत्थ बलग्गहणेन गहणं सतिपि सतिआदीनं बलभावे, यथा ‘‘गोबलिबद्धा पुञ्‍ञञाणसम्भारा’’ति। पञ्‍च कप्पसतानाहं, एकरत्तिं अनुस्सरिन्ति एकरत्तिं विय अनुस्सरिं। विय-सद्दो हि इध लुत्तनिद्दिट्ठो, एतेन पुब्बेनिवासानुस्सतिञाणे अत्तनो ञाणवसीभावं दीपेति।

    Tattha satimāti sayaṃ samudāgamanasampannāya satipaṭṭhānabhāvanāpāripūriyā sativepullappattiyā ca satimā. Paññavāti chaḷabhiññāpāripūriyā paññāvepullappattiyā ca paññavā. Bhinnakilesatāya bhikkhu. Saddhādibalānañceva catubbidhasammappadhānavīriyassa ca saṃsiddhipāripūriyā āraddhabalavīriyo. Saddhādīnañhettha balaggahaṇena gahaṇaṃ satipi satiādīnaṃ balabhāve, yathā ‘‘gobalibaddhā puññañāṇasambhārā’’ti. Pañca kappasatānāhaṃ, ekarattiṃ anussarinti ekarattiṃ viya anussariṃ. Viya-saddo hi idha luttaniddiṭṭho, etena pubbenivāsānussatiñāṇe attano ñāṇavasībhāvaṃ dīpeti.

    इदानि याय पटिपत्तिया अत्तनो सतिमन्तादिभावो सातिसयं पुब्बेनिवासञाणञ्‍च सिद्धं, तं दस्सेतुं ‘‘चत्तारो’’तिआदिना दुतियं गाथमाह। तत्थ चत्तारो सतिपट्ठानेति कायानुपस्सनादिके अत्तनो विसयभेदेन चतुब्बिधे लोकियलोकुत्तरमिस्सके सतिसङ्खाते सतिपट्ठाने। सत्ताति सत्त बोज्झङ्गे। अट्ठाति अट्ठ मग्गङ्गानि। सतिपट्ठानेसु हि सुप्पतिट्ठितचित्तस्स सत्त बोज्झङ्गा भावनापारिपूरिं गता एव होन्ति, तथा अरियो अट्ठङ्गिको मग्गो। तेनाह धम्मसेनापति – ‘‘चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्ता सत्त बोज्झङ्गे यथाभूतं भावेत्वा’’तिआदीहि (दी॰ नि॰ ३.१४३) सत्तकोट्ठासिकेसु सत्ततिंसाय बोधिपक्खियधम्मेसु एकस्मिं कोट्ठासे भावनापारिपूरिं गच्छन्ते इतरे अगच्छन्ता नाम नत्थीति। भावयन्ति भावनाहेतु। सेसं वुत्तनयमेव।

    Idāni yāya paṭipattiyā attano satimantādibhāvo sātisayaṃ pubbenivāsañāṇañca siddhaṃ, taṃ dassetuṃ ‘‘cattāro’’tiādinā dutiyaṃ gāthamāha. Tattha cattāro satipaṭṭhāneti kāyānupassanādike attano visayabhedena catubbidhe lokiyalokuttaramissake satisaṅkhāte satipaṭṭhāne. Sattāti satta bojjhaṅge. Aṭṭhāti aṭṭha maggaṅgāni. Satipaṭṭhānesu hi suppatiṭṭhitacittassa satta bojjhaṅgā bhāvanāpāripūriṃ gatā eva honti, tathā ariyo aṭṭhaṅgiko maggo. Tenāha dhammasenāpati – ‘‘catūsu satipaṭṭhānesu suppatiṭṭhitacittā satta bojjhaṅge yathābhūtaṃ bhāvetvā’’tiādīhi (dī. ni. 3.143) sattakoṭṭhāsikesu sattatiṃsāya bodhipakkhiyadhammesu ekasmiṃ koṭṭhāse bhāvanāpāripūriṃ gacchante itare agacchantā nāma natthīti. Bhāvayanti bhāvanāhetu. Sesaṃ vuttanayameva.

    सोभितत्थेरगाथावण्णना निट्ठिता।

    Sobhitattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ३. सोभितत्थेरगाथा • 3. Sobhitattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact