Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨཔདཱན-ཨཊྛཀཐཱ • Apadāna-aṭṭhakathā |
སོབྷིཏོ བུདྡྷོ
Sobhito buddho
ཏསྶ ཨཔརབྷཱགེ སོབྷིཏོ ནཱམ སཏྠཱ ཨུདཔཱདི། ཏསྶཱཔི ཏཡོ སཱཝཀསནྣིཔཱཏཱ། པཋམསནྣིཔཱཏེ ཀོཊིསཏཾ བྷིཀྑཱུ ཨཧེསུཾ, དུཏིཡེ ནཝུཏིཀོཊིཡོ, ཏཏིཡེ ཨསཱིཏིཀོཊིཡོ། ཏདཱ བོདྷིསཏྟོ ཨཛིཏོ ནཱམ བྲཱཧྨཎོ ཧུཏྭཱ སཏྠུ དྷམྨདེསནཾ སུཏྭཱ སརཎེསུ པཏིཊྛཱཡ བུདྡྷཔྤམུཁསྶ བྷིཀྑུསངྒྷསྶ མཧཱདཱནཾ ཨདཱསི། སོཔི ནཾ ‘‘བུདྡྷོ བྷཝིསྶཏཱི’’ཏི བྱཱཀཱསི། ཏསྶ པན བྷགཝཏོ ནགརཾ སུདྷམྨཾ ནཱམ ཨཧོསི, པིཏཱ སུདྷམྨོ ནཱམ རཱཛཱ, མཱཏཱཔི སུདྷམྨཱ ནཱམ དེཝཱི, ཨསམོ ཙ སུནེཏྟོ ཙ དྭེ ཨགྒསཱཝཀཱ, ཨནོམོ ནཱམུཔཊྛཱཀོ, ནཀུལཱ ཙ སུཛཱཏཱ ཙ དྭེ ཨགྒསཱཝིཀཱ, ནཱགརུཀྑོ བོདྷི , ཨཊྛཔཎྞཱསཧཏྠུབྦེདྷཾ སརཱིརཾ ཨཧོསི, ནཝུཏི ཝསྶསཧསྶཱནི ཨཱཡུཔྤམཱཎནྟི།
Tassa aparabhāge sobhito nāma satthā udapādi. Tassāpi tayo sāvakasannipātā. Paṭhamasannipāte koṭisataṃ bhikkhū ahesuṃ, dutiye navutikoṭiyo, tatiye asītikoṭiyo. Tadā bodhisatto ajito nāma brāhmaṇo hutvā satthu dhammadesanaṃ sutvā saraṇesu patiṭṭhāya buddhappamukhassa bhikkhusaṅghassa mahādānaṃ adāsi. Sopi naṃ ‘‘buddho bhavissatī’’ti byākāsi. Tassa pana bhagavato nagaraṃ sudhammaṃ nāma ahosi, pitā sudhammo nāma rājā, mātāpi sudhammā nāma devī, asamo ca sunetto ca dve aggasāvakā, anomo nāmupaṭṭhāko, nakulā ca sujātā ca dve aggasāvikā, nāgarukkho bodhi , aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, navuti vassasahassāni āyuppamāṇanti.
‘‘རེཝཏསྶ ཨཔརེན, སོབྷིཏོ ནཱམ ནཱཡཀོ།
‘‘Revatassa aparena, sobhito nāma nāyako;
སམཱཧིཏོ སནྟཙིཏྟོ, ཨསམོ ཨཔྤཊིཔུགྒལོ’’ཏི༎ (བུ॰ ཝཾ॰ ༨.༡)།
Samāhito santacitto, asamo appaṭipuggalo’’ti. (bu. vaṃ. 8.1);