Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ནེཏྟིཔྤཀརཎཔཱལི༹ • Nettippakaraṇapāḷi |
༡༣. སོདྷནཧཱརསམྤཱཏོ
13. Sodhanahārasampāto
༧༥. ཏཏྠ ཀཏམོ སོདྷནོ ཧཱརསམྤཱཏོ?
75. Tattha katamo sodhano hārasampāto?
‘‘ཏསྨཱ རཀྑིཏཙིཏྟསྶ, སམྨཱསངྐཔྤགོཙརོ’’ཏི གཱཐཱ། ཡཏྠ ཨཱརམྦྷོ སུདྡྷོ, སོ པཉྷོ ཝིསཛྫིཏོ བྷཝཏི། ཡཏྠ པན ཨཱརམྦྷོ ན སུདྡྷོ, ན ཏཱཝ སོ པཉྷོ ཝིསཛྫིཏོ བྷཝཏི།
‘‘Tasmā rakkhitacittassa, sammāsaṅkappagocaro’’ti gāthā. Yattha ārambho suddho, so pañho visajjito bhavati. Yattha pana ārambho na suddho, na tāva so pañho visajjito bhavati.
ནིཡུཏྟོ སོདྷནོ ཧཱརསམྤཱཏོ།
Niyutto sodhano hārasampāto.
Related texts:
ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཁུདྡཀནིཀཱཡ (ཊཱིཀཱ) • Khuddakanikāya (ṭīkā) / ནེཏྟིཝིབྷཱཝིནཱི • Nettivibhāvinī / ༡༣. སོདྷནཧཱརསམྤཱཏཝིབྷཱཝནཱ • 13. Sodhanahārasampātavibhāvanā