Library / Tipiṭaka / तिपिटक • Tipiṭaka / जातक-अट्ठकथा • Jātaka-aṭṭhakathā |
७. बीरणथम्भवग्गो
7. Bīraṇathambhavaggo
[२११] १. सोमदत्तजातकवण्णना
[211] 1. Somadattajātakavaṇṇanā
अकासि योग्गन्ति इदं सत्था जेतवने विहरन्तो लाळुदायित्थेरं आरब्भ कथेसि। सो हि द्विन्नं तिण्णं जनानं अन्तरे एकवचनम्पि सम्पादेत्वा कथेसुं न सक्कोति, सारज्जबहुलो ‘‘अञ्ञं कथेस्सामी’’ति अञ्ञमेव कथेसि। तस्स तं पवत्तिं भिक्खू धम्मसभायं कथेन्ता निसीदिंसु। सत्था आगन्त्वा ‘‘काय नुत्थ , भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, लाळुदायी इदानेव सारज्जबहुलो, पुब्बेपि सारज्जबहुलोयेवा’’ति वत्वा अतीतं आहरि।
Akāsiyogganti idaṃ satthā jetavane viharanto lāḷudāyittheraṃ ārabbha kathesi. So hi dvinnaṃ tiṇṇaṃ janānaṃ antare ekavacanampi sampādetvā kathesuṃ na sakkoti, sārajjabahulo ‘‘aññaṃ kathessāmī’’ti aññameva kathesi. Tassa taṃ pavattiṃ bhikkhū dhammasabhāyaṃ kathentā nisīdiṃsu. Satthā āgantvā ‘‘kāya nuttha , bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, lāḷudāyī idāneva sārajjabahulo, pubbepi sārajjabahuloyevā’’ti vatvā atītaṃ āhari.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे अञ्ञतरस्मिं ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सिप्पं उग्गण्हित्वा पुन गेहं आगन्त्वा मातापितूनं दुग्गतभावं ञत्वा ‘‘परिहीनकुलतो सेट्ठिकुलं पतिट्ठपेस्सामी’’ति मातापितरो आपुच्छित्वा बाराणसिं गन्त्वा राजानं उपट्ठासि। सो रञ्ञा पियो अहोसि मनापो। अथस्स पितुनो ‘‘द्वीहियेव गोणेहि कसिं कत्वा जीविकं कप्पेन्तस्स एको गोणो मतो। सो बोधिसत्तं उपसङ्कमित्वा ‘‘तात, एको गोणो मतो, कसिकम्मं न पवत्तति, राजानं एकं गोणं याचाही’’ति आह। ‘‘तात, नचिरस्सेव मे राजा दिट्ठो, इदानेव गोणं याचितुं न युत्तं, तुम्हे याचथा’’ति। ‘‘तात, त्वं मय्हं सारज्जबहुलभावं न जानासि, अहञ्हि द्विन्नं तिण्णं सम्मुखे कथं सम्पादेतुं न सक्कोमि। सचे अहं रञ्ञो सन्तिकं गोणं याचितुं गमिस्सामि, इमम्पि दत्वा आगमिस्सामी’’ति। ‘‘तात, यं होति, तं होतु, न सक्का मया राजानं याचितुं, अपिच खो पनाहं तुम्हे योग्गं कारेस्सामी’’ति। ‘‘तेन हि साधु मं योग्गं कारेही’’ति।
Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe aññatarasmiṃ brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ sippaṃ uggaṇhitvā puna gehaṃ āgantvā mātāpitūnaṃ duggatabhāvaṃ ñatvā ‘‘parihīnakulato seṭṭhikulaṃ patiṭṭhapessāmī’’ti mātāpitaro āpucchitvā bārāṇasiṃ gantvā rājānaṃ upaṭṭhāsi. So raññā piyo ahosi manāpo. Athassa pituno ‘‘dvīhiyeva goṇehi kasiṃ katvā jīvikaṃ kappentassa eko goṇo mato. So bodhisattaṃ upasaṅkamitvā ‘‘tāta, eko goṇo mato, kasikammaṃ na pavattati, rājānaṃ ekaṃ goṇaṃ yācāhī’’ti āha. ‘‘Tāta, nacirasseva me rājā diṭṭho, idāneva goṇaṃ yācituṃ na yuttaṃ, tumhe yācathā’’ti. ‘‘Tāta, tvaṃ mayhaṃ sārajjabahulabhāvaṃ na jānāsi, ahañhi dvinnaṃ tiṇṇaṃ sammukhe kathaṃ sampādetuṃ na sakkomi. Sace ahaṃ rañño santikaṃ goṇaṃ yācituṃ gamissāmi, imampi datvā āgamissāmī’’ti. ‘‘Tāta, yaṃ hoti, taṃ hotu, na sakkā mayā rājānaṃ yācituṃ, apica kho panāhaṃ tumhe yoggaṃ kāressāmī’’ti. ‘‘Tena hi sādhu maṃ yoggaṃ kārehī’’ti.
बोधिसत्तो पितरं आदाय बीरणत्थम्भकसुसानं गन्त्वा तत्थ तत्थ तिणकलापे बन्धित्वा ‘‘अयं राजा, अयं उपराजा, अयं सेनापती’’ति नामानि कत्वा पटिपाटिया पितु दस्सेत्वा ‘‘तात, त्वं रञ्ञो सन्तिकं गन्त्वा ‘जयतु, महाराजा’ति एवं इमं गाथं वत्वा गोणं याचेय्यासी’’ति गाथं उग्गण्हापेसि –
Bodhisatto pitaraṃ ādāya bīraṇatthambhakasusānaṃ gantvā tattha tattha tiṇakalāpe bandhitvā ‘‘ayaṃ rājā, ayaṃ uparājā, ayaṃ senāpatī’’ti nāmāni katvā paṭipāṭiyā pitu dassetvā ‘‘tāta, tvaṃ rañño santikaṃ gantvā ‘jayatu, mahārājā’ti evaṃ imaṃ gāthaṃ vatvā goṇaṃ yāceyyāsī’’ti gāthaṃ uggaṇhāpesi –
‘‘द्वे मे गोणा महाराज, येहि खेत्तं कसामसे।
‘‘Dve me goṇā mahārāja, yehi khettaṃ kasāmase;
तेसु एको मतो देव, दुतियं देहि खत्तिया’’ति॥
Tesu eko mato deva, dutiyaṃ dehi khattiyā’’ti.
ब्राह्मणो एकेन संवच्छरेन इमं गाथं पगुणं कत्वा बोधिसत्तं आह – ‘‘तात, सोमदत्त, गाथा मे पगुणा जाता, इदानि अहं यस्स कस्सचि सन्तिके वत्तुं सक्कोमि, मं रञ्ञो सन्तिकं नेही’’ति। सो ‘‘साधु, ताता’’ति तथारूपं पण्णाकारं गाहापेत्वा पितरं रञ्ञो सन्तिकं नेसि। ब्राह्मणो ‘‘जयतु, महाराजा’’ति वत्वा पण्णाकारं अदासि। राजा ‘‘अयं ते सोमदत्त ब्राह्मणो किं होती’’ति आह। ‘‘पिता मे, महाराजा’’ति। ‘‘केनट्ठेनागतो’’ति? तस्मिं खणे ब्राह्मणो गोणयाचनत्थाय गाथं वदन्तो –
Brāhmaṇo ekena saṃvaccharena imaṃ gāthaṃ paguṇaṃ katvā bodhisattaṃ āha – ‘‘tāta, somadatta, gāthā me paguṇā jātā, idāni ahaṃ yassa kassaci santike vattuṃ sakkomi, maṃ rañño santikaṃ nehī’’ti. So ‘‘sādhu, tātā’’ti tathārūpaṃ paṇṇākāraṃ gāhāpetvā pitaraṃ rañño santikaṃ nesi. Brāhmaṇo ‘‘jayatu, mahārājā’’ti vatvā paṇṇākāraṃ adāsi. Rājā ‘‘ayaṃ te somadatta brāhmaṇo kiṃ hotī’’ti āha. ‘‘Pitā me, mahārājā’’ti. ‘‘Kenaṭṭhenāgato’’ti? Tasmiṃ khaṇe brāhmaṇo goṇayācanatthāya gāthaṃ vadanto –
‘‘द्वे मे गोणा महाराज, येहि खेत्तं कसामसे।
‘‘Dve me goṇā mahārāja, yehi khettaṃ kasāmase;
तेसु एको मतो देव, दुतियं गण्ह खत्तिया’’ति॥ – आह।
Tesu eko mato deva, dutiyaṃ gaṇha khattiyā’’ti. – āha;
राजा ब्राह्मणेन विरज्झित्वा कथितभावं ञत्वा सितं कत्वा ‘‘सोमदत्त, तुम्हाकं गेहे बहू मञ्ञे गोणा’’ति आह। ‘‘तुम्हेहि दिन्ना भविस्सन्ति, महाराजा’’ति। राजा बोधिसत्तस्स तुस्सित्वा ब्राह्मणस्स सोळस गोणे अलङ्कारभण्डके निवासनगामञ्चस्स ब्रह्मदेय्यं दत्वा महन्तेन यसेन ब्राह्मणं उय्योजेसि। ब्राह्मणो सब्बसेतसिन्धवयुत्तं रथं अभिरुय्ह महन्तेन परिवारेन गामं अगमासि। बोधिसत्तो पितरा सद्धिं रथे निसीदित्वा गच्छन्तो ‘‘तात, अहं तुम्हे सकलसंवच्छरं योग्गं कारेसिं, सन्निट्ठानकाले पन तुम्हाकं गोणं रञ्ञो अदत्था’’ति वत्वा पठमं गाथमाह –
Rājā brāhmaṇena virajjhitvā kathitabhāvaṃ ñatvā sitaṃ katvā ‘‘somadatta, tumhākaṃ gehe bahū maññe goṇā’’ti āha. ‘‘Tumhehi dinnā bhavissanti, mahārājā’’ti. Rājā bodhisattassa tussitvā brāhmaṇassa soḷasa goṇe alaṅkārabhaṇḍake nivāsanagāmañcassa brahmadeyyaṃ datvā mahantena yasena brāhmaṇaṃ uyyojesi. Brāhmaṇo sabbasetasindhavayuttaṃ rathaṃ abhiruyha mahantena parivārena gāmaṃ agamāsi. Bodhisatto pitarā saddhiṃ rathe nisīditvā gacchanto ‘‘tāta, ahaṃ tumhe sakalasaṃvaccharaṃ yoggaṃ kāresiṃ, sanniṭṭhānakāle pana tumhākaṃ goṇaṃ rañño adatthā’’ti vatvā paṭhamaṃ gāthamāha –
१२१.
121.
‘‘अकासि योग्गं धुवमप्पमत्तो, संवच्छरं बीरणथम्भकस्मिं।
‘‘Akāsi yoggaṃ dhuvamappamatto, saṃvaccharaṃ bīraṇathambhakasmiṃ;
ब्याकासि सञ्ञं परिसं विगय्ह, न निय्यमो तायति अप्पपञ्ञ’’न्ति॥
Byākāsi saññaṃ parisaṃ vigayha, na niyyamo tāyati appapañña’’nti.
तत्थ अकासि योग्गं धुवमप्पमत्तो, संवच्छरं बीरणथम्भकस्मिन्ति, तात, त्वं निच्चं अप्पमत्तो बीरणत्थम्भमये सुसाने योग्गं अकासि । ब्याकासि सञ्ञं परिसं विगय्हाति अथ च पन परिसं विगाहित्वा तं सञ्ञं विअकासि विकारं आपादेसि, परिवत्तेसीति अत्थो। न निय्यमो तायति अप्पपञ्ञन्ति अप्पहञ्ञं नाम पुग्गलं निय्यमो योग्गाचिण्णं चरणं न तायति न रक्खतीति।
Tattha akāsi yoggaṃ dhuvamappamatto, saṃvaccharaṃ bīraṇathambhakasminti, tāta, tvaṃ niccaṃ appamatto bīraṇatthambhamaye susāne yoggaṃ akāsi . Byākāsi saññaṃ parisaṃ vigayhāti atha ca pana parisaṃ vigāhitvā taṃ saññaṃ viakāsi vikāraṃ āpādesi, parivattesīti attho. Na niyyamo tāyati appapaññanti appahaññaṃ nāma puggalaṃ niyyamo yoggāciṇṇaṃ caraṇaṃ na tāyati na rakkhatīti.
अथस्स वचनं सुत्वा ब्राह्मणो दुतियं गाथमाह –
Athassa vacanaṃ sutvā brāhmaṇo dutiyaṃ gāthamāha –
१२२.
122.
‘‘द्वयं याचनको तात, सोमदत्त निगच्छति।
‘‘Dvayaṃ yācanako tāta, somadatta nigacchati;
अलाभं धनलाभं वा, एवंधम्मा हि याचना’’ति॥
Alābhaṃ dhanalābhaṃ vā, evaṃdhammā hi yācanā’’ti.
तत्थ एवंधम्मा हि याचनाति याचना हि एवंसभावाति।
Tattha evaṃdhammā hi yācanāti yācanā hi evaṃsabhāvāti.
सत्था ‘‘न, भिक्खवे, लाळुदायी इदानेव सारज्जबहुलो, पुब्बेपि सारज्जबहुलोयेवा’’ति वत्वा इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो, सोमदत्तस्स पिता लाळुदायी अहोसि, सोमदत्तो पन अहमेव अहोसि’’न्ति।
Satthā ‘‘na, bhikkhave, lāḷudāyī idāneva sārajjabahulo, pubbepi sārajjabahuloyevā’’ti vatvā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā rājā ānando, somadattassa pitā lāḷudāyī ahosi, somadatto pana ahameva ahosi’’nti.
सोमदत्तजातकवण्णना पठमा।
Somadattajātakavaṇṇanā paṭhamā.
Related texts:
तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / जातकपाळि • Jātakapāḷi / २११. सोमदत्तजातकं • 211. Somadattajātakaṃ