Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ४. सोममित्तत्थेरगाथावण्णना

    4. Somamittattheragāthāvaṇṇanā

    परित्तं दारुन्ति आयस्मतो सोममित्तत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो बुद्धगुणे सुत्वा पसन्‍नमानसो एकदिवसं किंसुकरुक्खं पुप्फितं दिस्वा पुप्फानि गहेत्वा सत्थारं उद्दिस्स आकासे खिपित्वा पूजेसि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे बाराणसियं ब्राह्मणकुले निब्बत्तित्वा सोममित्तोति लद्धनामो तिण्णं वेदानं पारगू हुत्वा विमलेन नाम थेरेन कतपरिचयत्ता अभिण्हं तस्स सन्तिकं गच्छन्तो धम्मं सुत्वा सासने लद्धप्पसादो पब्बजित्वा लद्धूपसम्पदो वत्तपटिवत्तं पूरेन्तो विचरति। विमलत्थेरो पन कुसीतो मिद्धबहुलो रत्तिन्दिवं वीतिनामेति। सोममित्तो ‘‘कुसीतं नाम निस्साय को गुणो’’ति तं पहाय महाकस्सपत्थेरं उपसङ्कमित्वा तस्स ओवादे ठत्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्ते पतिट्ठासि। तेन वुत्तं अपदाने (अप॰ थेर २.५०.२५-३०) –

    Parittaṃdārunti āyasmato somamittattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto buddhaguṇe sutvā pasannamānaso ekadivasaṃ kiṃsukarukkhaṃ pupphitaṃ disvā pupphāni gahetvā satthāraṃ uddissa ākāse khipitvā pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde bārāṇasiyaṃ brāhmaṇakule nibbattitvā somamittoti laddhanāmo tiṇṇaṃ vedānaṃ pāragū hutvā vimalena nāma therena kataparicayattā abhiṇhaṃ tassa santikaṃ gacchanto dhammaṃ sutvā sāsane laddhappasādo pabbajitvā laddhūpasampado vattapaṭivattaṃ pūrento vicarati. Vimalatthero pana kusīto middhabahulo rattindivaṃ vītināmeti. Somamitto ‘‘kusītaṃ nāma nissāya ko guṇo’’ti taṃ pahāya mahākassapattheraṃ upasaṅkamitvā tassa ovāde ṭhatvā vipassanaṃ paṭṭhapetvā nacirasseva arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 2.50.25-30) –

    ‘‘किंसुकं पुप्फितं दिस्वा, पग्गहेत्वान अञ्‍जलिं।

    ‘‘Kiṃsukaṃ pupphitaṃ disvā, paggahetvāna añjaliṃ;

    बुद्धसेट्ठं सरित्वान, आकासे अभिपूजयिं॥

    Buddhaseṭṭhaṃ saritvāna, ākāse abhipūjayiṃ.

    ‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।

    ‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

    जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥

    Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

    ‘‘एकतिंसे इतो कप्पे, यं कम्ममकरिं तदा।

    ‘‘Ekatiṃse ito kappe, yaṃ kammamakariṃ tadā;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता।

    ‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

    नागोव बन्धनं छेत्वा, विहरामि अनासवो॥

    Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

    ‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके।

    ‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

    तिस्सो विज्‍जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति॥

    Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा विमलत्थेरं ओवादेन तज्‍जेन्तो –

    Arahattaṃ pana patvā vimalattheraṃ ovādena tajjento –

    १४७.

    147.

    ‘‘परित्तं दारुमारुय्ह, यथा सीदे महण्णवे।

    ‘‘Parittaṃ dārumāruyha, yathā sīde mahaṇṇave;

    एवं कुसीतमागम्म, साधुजीवीपि सीदति।

    Evaṃ kusītamāgamma, sādhujīvīpi sīdati;

    तस्मा तं परिवज्‍जेय्य, कुसीतं हीनवीरियं॥

    Tasmā taṃ parivajjeyya, kusītaṃ hīnavīriyaṃ.

    १४८.

    148.

    ‘‘पविवित्तेहि अरियेहि, पहितत्तेहि झायिभि।

    ‘‘Pavivittehi ariyehi, pahitattehi jhāyibhi;

    निच्‍चं आरद्धवीरियेहि, पण्डितेहि सहावसे’’ति॥ – गाथाद्वयं अभासि।

    Niccaṃ āraddhavīriyehi, paṇḍitehi sahāvase’’ti. – gāthādvayaṃ abhāsi;

    तत्थ परित्तं दारुमारुय्ह, यथा सीदे महण्णवेति पेसलोपि कुलपुत्तो कुसीतं अलसपुग्गलं निस्साय सीदति संसारे पतति, न तस्स पारं निब्बानं गच्छति। यस्मा एतदेवं, तस्मा तं अधिकुसलधम्मवसेन सीसं अनुक्खिपित्वा कुच्छितं सीदनतो कुसीतं वीरियारम्भाभावतो हीनवीरियं पुग्गलं सब्बथा वज्‍जेय्य, न तस्स दिट्ठानुगतिं आपज्‍जेय्याति अत्थो।

    Tattha parittaṃ dārumāruyha, yathā sīde mahaṇṇaveti pesalopi kulaputto kusītaṃ alasapuggalaṃ nissāya sīdati saṃsāre patati, na tassa pāraṃ nibbānaṃ gacchati. Yasmā etadevaṃ, tasmā taṃ adhikusaladhammavasena sīsaṃ anukkhipitvā kucchitaṃ sīdanato kusītaṃ vīriyārambhābhāvato hīnavīriyaṃ puggalaṃ sabbathā vajjeyya, na tassa diṭṭhānugatiṃ āpajjeyyāti attho.

    एवं पुग्गलाधिट्ठानाय गाथाय कोसज्‍जे आदीनवं दस्सेत्वा इदानि वीरियारम्भे आनिसंसे दस्सेतुं ‘‘पविवित्तेही’’तिआदि वुत्तं। तस्सत्थो – ये पन कायविवेकसम्भवेन पविवित्ता, ततो एव किलेसेहि आरकत्ता अरिया, निब्बानं पतिपेसितत्तताय पहितत्ता आरम्मणूपनिज्झानवसेन लक्खणूपनिज्झानवसेन च झायिनो, सब्बकालं पग्गहितवीरियताय आरद्धवीरिया, लोकियलोकुत्तरभेदाय पञ्‍ञाय समन्‍नागतत्ता पण्डिता, तेहियेव सह आवसेय्य सदत्थं निप्फादेतुकामो संवसेय्याति। तं सुत्वा विमलत्थेरो संविग्गमानसो विपस्सनं पट्ठपेत्वा सदत्थं आराधेसि। स्वायमत्थो परतो आगमिस्सति।

    Evaṃ puggalādhiṭṭhānāya gāthāya kosajje ādīnavaṃ dassetvā idāni vīriyārambhe ānisaṃse dassetuṃ ‘‘pavivittehī’’tiādi vuttaṃ. Tassattho – ye pana kāyavivekasambhavena pavivittā, tato eva kilesehi ārakattā ariyā, nibbānaṃ patipesitattatāya pahitattā ārammaṇūpanijjhānavasena lakkhaṇūpanijjhānavasena ca jhāyino, sabbakālaṃ paggahitavīriyatāya āraddhavīriyā, lokiyalokuttarabhedāya paññāya samannāgatattā paṇḍitā, tehiyeva saha āvaseyya sadatthaṃ nipphādetukāmo saṃvaseyyāti. Taṃ sutvā vimalatthero saṃviggamānaso vipassanaṃ paṭṭhapetvā sadatthaṃ ārādhesi. Svāyamattho parato āgamissati.

    सोममित्तत्थेरगाथावण्णना निट्ठिता।

    Somamittattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ४. सोममित्तत्थेरगाथा • 4. Somamittattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact