Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya |
(༢༠) ༥. བྲཱཧྨཎཝགྒོ
(20) 5. Brāhmaṇavaggo
༡. སོཎསུཏྟཾ
1. Soṇasuttaṃ
༡༩༡. ‘‘པཉྩིམེ , བྷིཀྑཝེ, པོརཱཎཱ བྲཱཧྨཎདྷམྨཱ ཨེཏརཧི སུནཁེསུ སནྡིསྶནྟི, ནོ བྲཱཧྨཎེསུ། ཀཏམེ པཉྩ? པུབྦེ སུདཾ 1, བྷིཀྑཝེ, བྲཱཧྨཎཱ བྲཱཧྨཎིཾཡེཝ གཙྪནྟི, ནོ ཨབྲཱཧྨཎིཾ། ཨེཏརཧི, བྷིཀྑཝེ, བྲཱཧྨཎཱ བྲཱཧྨཎིམྤི གཙྪནྟི, ཨབྲཱཧྨཎིམྤི གཙྪནྟི། ཨེཏརཧི, བྷིཀྑཝེ, སུནཁཱ སུནཁིཾཡེཝ གཙྪནྟི, ནོ ཨསུནཁིཾ། ཨཡཾ, བྷིཀྑཝེ, པཋམོ པོརཱཎོ བྲཱཧྨཎདྷམྨོ ཨེཏརཧི སུནཁེསུ སནྡིསྶཏི, ནོ བྲཱཧྨཎེསུ།
191. ‘‘Pañcime , bhikkhave, porāṇā brāhmaṇadhammā etarahi sunakhesu sandissanti, no brāhmaṇesu. Katame pañca? Pubbe sudaṃ 2, bhikkhave, brāhmaṇā brāhmaṇiṃyeva gacchanti, no abrāhmaṇiṃ. Etarahi, bhikkhave, brāhmaṇā brāhmaṇimpi gacchanti, abrāhmaṇimpi gacchanti. Etarahi, bhikkhave, sunakhā sunakhiṃyeva gacchanti, no asunakhiṃ. Ayaṃ, bhikkhave, paṭhamo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati, no brāhmaṇesu.
‘‘པུབྦེ སུདཾ, བྷིཀྑཝེ, བྲཱཧྨཎཱ བྲཱཧྨཎིཾ ཨུཏུནིཾཡེཝ གཙྪནྟི, ནོ ཨནུཏུནིཾ། ཨེཏརཧི, བྷིཀྑཝེ, བྲཱཧྨཎཱ བྲཱཧྨཎིཾ ཨུཏུནིམྤི གཙྪནྟི, ཨནུཏུནིམྤི གཙྪནྟི ། ཨེཏརཧི, བྷིཀྑཝེ, སུནཁཱ སུནཁིཾ ཨུཏུནིཾཡེཝ གཙྪནྟི, ནོ ཨནུཏུནིཾ། ཨཡཾ, བྷིཀྑཝེ, དུཏིཡོ པོརཱཎོ བྲཱཧྨཎདྷམྨོ ཨེཏརཧི སུནཁེསུ སནྡིསྶཏི, ནོ བྲཱཧྨཎེསུ།
‘‘Pubbe sudaṃ, bhikkhave, brāhmaṇā brāhmaṇiṃ utuniṃyeva gacchanti, no anutuniṃ. Etarahi, bhikkhave, brāhmaṇā brāhmaṇiṃ utunimpi gacchanti, anutunimpi gacchanti . Etarahi, bhikkhave, sunakhā sunakhiṃ utuniṃyeva gacchanti, no anutuniṃ. Ayaṃ, bhikkhave, dutiyo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati, no brāhmaṇesu.
‘‘པུབྦེ སུདཾ, བྷིཀྑཝེ, བྲཱཧྨཎཱ བྲཱཧྨཎིཾ ནེཝ ཀིཎནྟི ནོ ཝིཀྐིཎནྟི, སམྤིཡེནེཝ སཾཝཱསཾ སཾབནྡྷཱཡ 3 སཾཔཝཏྟེནྟི། ཨེཏརཧི, བྷིཀྑཝེ, བྲཱཧྨཎཱ བྲཱཧྨཎིཾ ཀིཎནྟིཔི ཝིཀྐིཎནྟིཔི, སམྤིཡེནཔི སཾཝཱསཾ སཾབནྡྷཱཡ སཾཔཝཏྟེནྟི། ཨེཏརཧི, བྷིཀྑཝེ, སུནཁཱ སུནཁིཾ ནེཝ ཀིཎནྟི ནོ ཝིཀྐིཎནྟི, སམྤིཡེནེཝ སཾཝཱསཾ སཾབནྡྷཱཡ སཾཔཝཏྟེནྟི། ཨཡཾ, བྷིཀྑཝེ, ཏཏིཡོ པོརཱཎོ བྲཱཧྨཎདྷམྨོ ཨེཏརཧི སུནཁེསུ སནྡིསྶཏི, ནོ བྲཱཧྨཎེསུ།
‘‘Pubbe sudaṃ, bhikkhave, brāhmaṇā brāhmaṇiṃ neva kiṇanti no vikkiṇanti, sampiyeneva saṃvāsaṃ saṃbandhāya 4 saṃpavattenti. Etarahi, bhikkhave, brāhmaṇā brāhmaṇiṃ kiṇantipi vikkiṇantipi, sampiyenapi saṃvāsaṃ saṃbandhāya saṃpavattenti. Etarahi, bhikkhave, sunakhā sunakhiṃ neva kiṇanti no vikkiṇanti, sampiyeneva saṃvāsaṃ saṃbandhāya saṃpavattenti. Ayaṃ, bhikkhave, tatiyo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati, no brāhmaṇesu.
‘‘པུབྦེ སུདཾ, བྷིཀྑཝེ, བྲཱཧྨཎཱ ན སནྣིདྷིཾ ཀརོནྟི དྷནསྶཔི དྷཉྙསྶཔི རཛཏསྶཔི ཛཱཏརཱུཔསྶཔི། ཨེཏརཧི, བྷིཀྑཝེ, བྲཱཧྨཎཱ སནྣིདྷིཾ ཀརོནྟི དྷནསྶཔི དྷཉྙསྶཔི རཛཏསྶཔི ཛཱཏརཱུཔསྶཔི། ཨེཏརཧི, བྷིཀྑཝེ, སུནཁཱ ན སནྣིདྷིཾ ཀརོནྟི དྷནསྶཔི དྷཉྙསྶཔི རཛཏསྶཔི ཛཱཏརཱུཔསྶཔི། ཨཡཾ, བྷིཀྑཝེ, ཙཏུཏྠོ པོརཱཎོ བྲཱཧྨཎདྷམྨོ ཨེཏརཧི སུནཁེསུ སནྡིསྶཏི, ནོ བྲཱཧྨཎེསུ།
‘‘Pubbe sudaṃ, bhikkhave, brāhmaṇā na sannidhiṃ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi. Etarahi, bhikkhave, brāhmaṇā sannidhiṃ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi. Etarahi, bhikkhave, sunakhā na sannidhiṃ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi. Ayaṃ, bhikkhave, catuttho porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati, no brāhmaṇesu.
‘‘པུབྦེ སུདཾ, བྷིཀྑཝེ, བྲཱཧྨཎཱ སཱཡཾ སཱཡམཱསཱཡ པཱཏོ པཱཏརཱསཱཡ བྷིཀྑཾ པརིཡེསནྟི། ཨེཏརཧི, བྷིཀྑཝེ, བྲཱཧྨཎཱ ཡཱཝདཏྠཾ ཨུདརཱཝདེཧཀཾ བྷུཉྫིཏྭཱ ཨཝསེསཾ ཨཱདཱཡ པཀྐམནྟི། ཨེཏརཧི, བྷིཀྑཝེ, སུནཁཱ སཱཡཾ སཱཡམཱསཱཡ པཱཏོ པཱཏརཱསཱཡ བྷིཀྑཾ པརིཡེསནྟི། ཨཡཾ, བྷིཀྑཝེ, པཉྩམོ པོརཱཎོ བྲཱཧྨཎདྷམྨོ ཨེཏརཧི སུནཁེསུ སནྡིསྶཏི, ནོ བྲཱཧྨཎེསུ། ཨིམེ ཁོ, བྷིཀྑཝེ, པཉྩ པོརཱཎཱ བྲཱཧྨཎདྷམྨཱ ཨེཏརཧི སུནཁེསུ སནྡིསྶནྟི, ནོ བྲཱཧྨཎེསཱུ’’ཏི། པཋམཾ།
‘‘Pubbe sudaṃ, bhikkhave, brāhmaṇā sāyaṃ sāyamāsāya pāto pātarāsāya bhikkhaṃ pariyesanti. Etarahi, bhikkhave, brāhmaṇā yāvadatthaṃ udarāvadehakaṃ bhuñjitvā avasesaṃ ādāya pakkamanti. Etarahi, bhikkhave, sunakhā sāyaṃ sāyamāsāya pāto pātarāsāya bhikkhaṃ pariyesanti. Ayaṃ, bhikkhave, pañcamo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati, no brāhmaṇesu. Ime kho, bhikkhave, pañca porāṇā brāhmaṇadhammā etarahi sunakhesu sandissanti, no brāhmaṇesū’’ti. Paṭhamaṃ.
Footnotes:
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༡. སོཎསུཏྟཝཎྞནཱ • 1. Soṇasuttavaṇṇanā
ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༡. སོཎསུཏྟཝཎྞནཱ • 1. Soṇasuttavaṇṇanā