Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ३. सोपाकत्थेरगाथावण्णना

    3. Sopākattheragāthāvaṇṇanā

    यथापि एकपुत्तस्मिन्ति आयस्मतो सोपाकत्थेरस्स गाथा। का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो हुत्वा तत्थ तत्थ विवट्टूपनिस्सयं कुसलं उपचिनन्तो ककुसन्धस्स भगवतो काले अञ्‍ञतरस्स कुटुम्बिकस्स पुत्तो हुत्वा निब्बत्तो एकदिवसं सत्थारं दिस्वा पसन्‍नचित्तो बीजपूरफलानि सत्थु उपनेसि। पटिग्गहेसि भगवा अनुकम्पं उपादाय । सो भिक्खुसङ्घे च अभिप्पसन्‍नो सलाकभत्तं पट्ठपेत्वा सङ्घुद्देसवसेन तिण्णं भिक्खूनं यावतायुकं खीरभत्तं अदासि। सो तेहि पुञ्‍ञकम्मेहि अपरापरं देवमनुस्सेसु सम्पत्तिं अनुभवन्तो एकदा मनुस्सयोनियं निब्बत्तो एकस्स पच्‍चेकबुद्धस्स खीरभत्तं अदासि। एवं तत्थ तत्थ पुञ्‍ञानि कत्वा सुगतीसु एव परिब्भमन्तो इमस्मिं बुद्धुप्पादे पुरिमकम्मनिस्सन्देन सावत्थियं अञ्‍ञतराय दुग्गतित्थिया कुच्छिम्हि पटिसन्धिं गण्हि। तस्स माता दस मासे कुच्छिना परिहरित्वा परिपक्‍के गब्भे विजायनकाले विजायितुं असक्‍कोन्ती मुच्छं आपज्‍जित्वा बहुवेलं मता विय निपज्‍जि। तं ञातका ‘‘मता’’ति सञ्‍ञाय सुसानं नेत्वा चितकं आरोपेत्वा देवतानुभावेन वातवुट्ठिया उट्ठिताय अग्गिं अदत्वा पक्‍कमिंसु। दारको पच्छिमभाविकत्ता देवतानुभावेन मातुकुच्छितो अरोगो निक्खमि। माता पन कालमकासि। देवता तं गहेत्वा मनुस्सरूपेन सुसानगोपकस्स गेहे ठपेत्वा कतिपयकालं पतिरूपेन आहारेन पोसेसि। ततो परं सुसानगोपको च नं अत्तनो पुत्तं कत्वा वड्ढेति। सो तथा वड्ढेन्तो तस्स पुत्तेन सुपियेन नाम दारकेन सद्धिं कीळन्तो विचरति। तस्स सुसाने जातसंवड्ढभावतो सोपाकोति समञ्‍ञा अहोसि।

    Yathāpi ekaputtasminti āyasmato sopākattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro hutvā tattha tattha vivaṭṭūpanissayaṃ kusalaṃ upacinanto kakusandhassa bhagavato kāle aññatarassa kuṭumbikassa putto hutvā nibbatto ekadivasaṃ satthāraṃ disvā pasannacitto bījapūraphalāni satthu upanesi. Paṭiggahesi bhagavā anukampaṃ upādāya . So bhikkhusaṅghe ca abhippasanno salākabhattaṃ paṭṭhapetvā saṅghuddesavasena tiṇṇaṃ bhikkhūnaṃ yāvatāyukaṃ khīrabhattaṃ adāsi. So tehi puññakammehi aparāparaṃ devamanussesu sampattiṃ anubhavanto ekadā manussayoniyaṃ nibbatto ekassa paccekabuddhassa khīrabhattaṃ adāsi. Evaṃ tattha tattha puññāni katvā sugatīsu eva paribbhamanto imasmiṃ buddhuppāde purimakammanissandena sāvatthiyaṃ aññatarāya duggatitthiyā kucchimhi paṭisandhiṃ gaṇhi. Tassa mātā dasa māse kucchinā pariharitvā paripakke gabbhe vijāyanakāle vijāyituṃ asakkontī mucchaṃ āpajjitvā bahuvelaṃ matā viya nipajji. Taṃ ñātakā ‘‘matā’’ti saññāya susānaṃ netvā citakaṃ āropetvā devatānubhāvena vātavuṭṭhiyā uṭṭhitāya aggiṃ adatvā pakkamiṃsu. Dārako pacchimabhāvikattā devatānubhāvena mātukucchito arogo nikkhami. Mātā pana kālamakāsi. Devatā taṃ gahetvā manussarūpena susānagopakassa gehe ṭhapetvā katipayakālaṃ patirūpena āhārena posesi. Tato paraṃ susānagopako ca naṃ attano puttaṃ katvā vaḍḍheti. So tathā vaḍḍhento tassa puttena supiyena nāma dārakena saddhiṃ kīḷanto vicarati. Tassa susāne jātasaṃvaḍḍhabhāvato sopākoti samaññā ahosi.

    अथेकदिवसं सत्तवस्सिकं तं भगवा पच्‍चूसवेलाय ञाणजालं पत्थरित्वा वेनेय्यबन्धवे ओलोकेत्वा ञाणजलन्तोगधं दिस्वा सुसानट्ठानं अगमासि। दारको पुब्बहेतुना चोदियमानो पसन्‍नमानसो सत्थारं उपसङ्कमित्वा वन्दित्वा अट्ठासि। सत्था तस्स धम्मं कथेसि। सो धम्मं सुत्वा पब्बज्‍जं याचित्वा ‘‘पितरा अनुञ्‍ञातोसी’’ति वुत्तो पितरं सत्थु सन्तिकं नेसि। तस्स पिता सत्थारं उपसङ्कमित्वा वन्दित्वा ‘‘भन्ते, इमं दारकं पब्बाजेथा’’ति अनुजानि। सत्था तं पब्बाजेत्वा मेत्ताभावनाय नियोजेसि। सो मेत्ताकम्मट्ठानं गहेत्वा सुसाने विहरन्तो च चिरस्सेव मेत्ताझानं निब्बत्तेत्वा झानं पादकं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं सच्छाकासि। तेन वुत्तं अपदाने (अप॰ थेर २.४५.१-७) –

    Athekadivasaṃ sattavassikaṃ taṃ bhagavā paccūsavelāya ñāṇajālaṃ pattharitvā veneyyabandhave oloketvā ñāṇajalantogadhaṃ disvā susānaṭṭhānaṃ agamāsi. Dārako pubbahetunā codiyamāno pasannamānaso satthāraṃ upasaṅkamitvā vanditvā aṭṭhāsi. Satthā tassa dhammaṃ kathesi. So dhammaṃ sutvā pabbajjaṃ yācitvā ‘‘pitarā anuññātosī’’ti vutto pitaraṃ satthu santikaṃ nesi. Tassa pitā satthāraṃ upasaṅkamitvā vanditvā ‘‘bhante, imaṃ dārakaṃ pabbājethā’’ti anujāni. Satthā taṃ pabbājetvā mettābhāvanāya niyojesi. So mettākammaṭṭhānaṃ gahetvā susāne viharanto ca cirasseva mettājhānaṃ nibbattetvā jhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 2.45.1-7) –

    ‘‘ककुसन्धो महावीरो, सब्बधम्मान पारगू।

    ‘‘Kakusandho mahāvīro, sabbadhammāna pāragū;

    गणम्हा वूपकट्ठो सो, अगमासि वनन्तरं॥

    Gaṇamhā vūpakaṭṭho so, agamāsi vanantaraṃ.

    ‘‘बीजमिञ्‍जं गहेत्वान, लताय आवुणिं अहं।

    ‘‘Bījamiñjaṃ gahetvāna, latāya āvuṇiṃ ahaṃ;

    भगवा तम्हि समये, झायते पब्बतन्तरे॥

    Bhagavā tamhi samaye, jhāyate pabbatantare.

    ‘‘दिस्वानहं देवदेवं, विप्पसन्‍नेन चेतसा।

    ‘‘Disvānahaṃ devadevaṃ, vippasannena cetasā;

    दक्खिणेय्यस्स वीरस्स, बीजमिञ्‍जमदासहं॥

    Dakkhiṇeyyassa vīrassa, bījamiñjamadāsahaṃ.

    ‘‘इमस्मिंयेव कप्पम्हि, यं मिञ्‍जमददिं तदा।

    ‘‘Imasmiṃyeva kappamhi, yaṃ miñjamadadiṃ tadā;

    दुग्गतिं नाभिजानामि, बीजमिञ्‍जस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, bījamiñjassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहा हुत्वा पन अञ्‍ञेसं सोसानिकभिक्खूनं मेत्ताभावनाविधिं दस्सेन्तो ‘‘यथापि एकपुत्तस्मि’’न्ति गाथं अभासि।

    Arahā hutvā pana aññesaṃ sosānikabhikkhūnaṃ mettābhāvanāvidhiṃ dassento ‘‘yathāpi ekaputtasmi’’nti gāthaṃ abhāsi.

    ३३. तत्थ यथाति ओपम्मत्थे निपातो। एकपुत्तस्मिन्ति पुनाति च कुलवंसं तायति चाति पुत्तो, अत्रजादिभेदो पुत्तो। एको पुत्तो एकपुत्तो, तस्मिं एकपुत्तस्मिं। विसये चेतं भुम्मवचनं। पियस्मिन्ति पियायितब्बताय चेव एकपुत्तताय च रूपसीलाचारादीहि च पेमकरणट्ठानभूते। कुसलीति कुसलं वुच्‍चति खेमं सोत्थिभावो, तं लभितब्बं एतस्स अत्थीति कुसली, सत्तानं हितेसी मेत्तज्झासयो। सब्बेसु पाणेसूति सब्बेसु सत्तेसु। सब्बत्थाति सब्बासु दिसासु सब्बेसु वा भवादीसु, सब्बासु वा अवत्थासु। इदं वुत्तं होति – यथा एकपुत्तके पिये मनापे मातापिता कुसली एकन्तहितेसी भवेय्य, एवं पुरत्थिमादिभेदासु सब्बासु दिसासु, कामभवादिभेदेसु सब्बेसु भवेसु दहरादिभेदासु सब्बासु अवत्थासु च ठितेसु सब्बेसु सत्तेसु एकन्तहितेसिताय कुसली भवेय्य, ‘‘मित्तो उदासीनो पञ्‍चत्थिको’’ति सीमं अकत्वा सीमासम्भेदवसेन सब्बत्थ एकरसं मेत्तं भावेय्याति। इमं पन गाथं वत्वा ‘‘सचे तुम्हे आयस्मन्तो एवं मेत्ताभावनं अनुयुञ्‍जेय्याथ, ये ते भगवता ‘सुखं सुपती’तिआदिना (अ॰ नि॰ ११.१५) एकादस मेत्तानिसंसा वुत्ता, एकंसेन तेसं भागिनो भवथा’’ति ओवादमदासि।

    33. Tattha yathāti opammatthe nipāto. Ekaputtasminti punāti ca kulavaṃsaṃ tāyati cāti putto, atrajādibhedo putto. Eko putto ekaputto, tasmiṃ ekaputtasmiṃ. Visaye cetaṃ bhummavacanaṃ. Piyasminti piyāyitabbatāya ceva ekaputtatāya ca rūpasīlācārādīhi ca pemakaraṇaṭṭhānabhūte. Kusalīti kusalaṃ vuccati khemaṃ sotthibhāvo, taṃ labhitabbaṃ etassa atthīti kusalī, sattānaṃ hitesī mettajjhāsayo. Sabbesu pāṇesūti sabbesu sattesu. Sabbatthāti sabbāsu disāsu sabbesu vā bhavādīsu, sabbāsu vā avatthāsu. Idaṃ vuttaṃ hoti – yathā ekaputtake piye manāpe mātāpitā kusalī ekantahitesī bhaveyya, evaṃ puratthimādibhedāsu sabbāsu disāsu, kāmabhavādibhedesu sabbesu bhavesu daharādibhedāsu sabbāsu avatthāsu ca ṭhitesu sabbesu sattesu ekantahitesitāya kusalī bhaveyya, ‘‘mitto udāsīno pañcatthiko’’ti sīmaṃ akatvā sīmāsambhedavasena sabbattha ekarasaṃ mettaṃ bhāveyyāti. Imaṃ pana gāthaṃ vatvā ‘‘sace tumhe āyasmanto evaṃ mettābhāvanaṃ anuyuñjeyyātha, ye te bhagavatā ‘sukhaṃ supatī’tiādinā (a. ni. 11.15) ekādasa mettānisaṃsā vuttā, ekaṃsena tesaṃ bhāgino bhavathā’’ti ovādamadāsi.

    सोपाकत्थेरगाथावण्णना निट्ठिता।

    Sopākattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ३. सोपाकत्थेरगाथा • 3. Sopākattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact