Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    २. सुबाहुत्थेरगाथावण्णना

    2. Subāhuttheragāthāvaṇṇanā

    ५२. इतरेहि वुत्तगाथासु ततियपदे एव विसेसो। तत्थ सुबाहुना वुत्तगाथायं चित्तं सुसमाहितञ्‍च कायेति मम चित्तं करजकाये कायगतासतिभावनावसेन सुट्ठु समाहितं सम्मदेव अप्पितं। अयञ्हि थेरो कायगतासतिभावनावसेन पटिलद्धझानं पादकं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तं सन्धायाह ‘‘चित्तं सुसमाहितञ्‍च काये’’ति।

    52. Itarehi vuttagāthāsu tatiyapade eva viseso. Tattha subāhunā vuttagāthāyaṃ cittaṃ susamāhitañca kāyeti mama cittaṃ karajakāye kāyagatāsatibhāvanāvasena suṭṭhu samāhitaṃ sammadeva appitaṃ. Ayañhi thero kāyagatāsatibhāvanāvasena paṭiladdhajhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Taṃ sandhāyāha ‘‘cittaṃ susamāhitañca kāye’’ti.

    सुबाहुत्थेरगाथावण्णना निट्ठिता।

    Subāhuttheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / २. सुबाहुत्थेरगाथा • 2. Subāhuttheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact