Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    २. सुभूतत्थेरगाथावण्णना

    2. Subhūtattheragāthāvaṇṇanā

    अयोगेतिआदिका आयस्मतो सुभूतत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो कस्सपस्स भगवतो काले बाराणसियं गहपतिमहासालकुले निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं सत्थु सन्तिके धम्मं सुत्वा पसन्‍नमानसो सरणेसु च सीलेसु च पतिट्ठाय मासे मासे अट्ठक्खत्तुं चतुज्‍जातियगन्धेन सत्थु गन्धकुटिं ओपुञ्‍जापेसि। सो तेन पुञ्‍ञकम्मेन निब्बत्तनिब्बत्तट्ठाने सुगन्धसरीरो हुत्वा, इमस्मिं बुद्धुप्पादे मगधरट्ठे गहपतिकुले निब्बत्तित्वा सुभूतोति लद्धनामो वयप्पत्तो, निस्सरणज्झासयताय घरावासं पहाय तित्थियेसु पब्बजित्वा तत्थ सारं अलभन्तो, सत्थु सन्तिके उपतिस्सकोलितसेलादिके बहू समणब्राह्मणे पब्बजित्वा सामञ्‍ञसुखं अनुभवन्ते दिस्वा सासने पटिलद्धसद्धो पब्बजित्वा आचरियुपज्झाये आराधेत्वा कम्मट्ठानं गहेत्वा विवेकवासं वसन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५५.२७२-३०८) –

    Ayogetiādikā āyasmato subhūtattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto kassapassa bhagavato kāle bārāṇasiyaṃ gahapatimahāsālakule nibbattitvā viññutaṃ patto ekadivasaṃ satthu santike dhammaṃ sutvā pasannamānaso saraṇesu ca sīlesu ca patiṭṭhāya māse māse aṭṭhakkhattuṃ catujjātiyagandhena satthu gandhakuṭiṃ opuñjāpesi. So tena puññakammena nibbattanibbattaṭṭhāne sugandhasarīro hutvā, imasmiṃ buddhuppāde magadharaṭṭhe gahapatikule nibbattitvā subhūtoti laddhanāmo vayappatto, nissaraṇajjhāsayatāya gharāvāsaṃ pahāya titthiyesu pabbajitvā tattha sāraṃ alabhanto, satthu santike upatissakolitaselādike bahū samaṇabrāhmaṇe pabbajitvā sāmaññasukhaṃ anubhavante disvā sāsane paṭiladdhasaddho pabbajitvā ācariyupajjhāye ārādhetvā kammaṭṭhānaṃ gahetvā vivekavāsaṃ vasanto vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.55.272-308) –

    ‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो।

    ‘‘Imamhi bhaddake kappe, brahmabandhu mahāyaso;

    कस्सपो नाम गोत्तेन, उप्पज्‍जि वदतं वरो॥

    Kassapo nāma gottena, uppajji vadataṃ varo.

    ‘‘अनुब्यञ्‍जनसम्पन्‍नो, बात्तिंसवरलक्खणो।

    ‘‘Anubyañjanasampanno, bāttiṃsavaralakkhaṇo;

    ब्यामप्पभापरिवुतो, रंसिजालसमोत्थटो॥

    Byāmappabhāparivuto, raṃsijālasamotthaṭo.

    ‘‘अस्सासेता यथा चन्दो, सूरियोव पभङ्करो।

    ‘‘Assāsetā yathā cando, sūriyova pabhaṅkaro;

    निब्बापेता यथा मेघो, सागरोव गुणाकरो॥

    Nibbāpetā yathā megho, sāgarova guṇākaro.

    ‘‘धरणीरिव सीलेन, हिमवाव समाधिना।

    ‘‘Dharaṇīriva sīlena, himavāva samādhinā;

    आकासो विय पञ्‍ञाय, असङ्गो अनिलो यथा॥

    Ākāso viya paññāya, asaṅgo anilo yathā.

    ‘‘तदाहं बाराणसियं, उपपन्‍नो महाकुले।

    ‘‘Tadāhaṃ bārāṇasiyaṃ, upapanno mahākule;

    पहूतधनधञ्‍ञस्मिं, नानारतनसञ्‍चये॥

    Pahūtadhanadhaññasmiṃ, nānāratanasañcaye.

    ‘‘महता परिवारेन, निसिन्‍नं लोकनायकं।

    ‘‘Mahatā parivārena, nisinnaṃ lokanāyakaṃ;

    उपेच्‍च धम्ममस्सोसिं, अमतंव मनोहरं॥

    Upecca dhammamassosiṃ, amataṃva manoharaṃ.

    ‘‘द्वत्तिंसलक्खणधरो, सनक्खत्तोव चन्दिमा।

    ‘‘Dvattiṃsalakkhaṇadharo, sanakkhattova candimā;

    अनुब्यञ्‍जनसम्पन्‍नो, सालराजाव फुल्‍लितो॥

    Anubyañjanasampanno, sālarājāva phullito.

    ‘‘रंसिजालपरिक्खित्तो, दित्तोव कनकाचलो।

    ‘‘Raṃsijālaparikkhitto, dittova kanakācalo;

    ब्यामप्पभापरिवुतो, सतरंसी दिवाकरो॥

    Byāmappabhāparivuto, sataraṃsī divākaro.

    ‘‘सोण्णाननो जिनवरो, समणीव सिलुच्‍चयो।

    ‘‘Soṇṇānano jinavaro, samaṇīva siluccayo;

    करुणापुण्णहदयो, गुणेन विय सागरो॥

    Karuṇāpuṇṇahadayo, guṇena viya sāgaro.

    ‘‘लोकविस्सुतकित्ति च, सिनेरूव नगुत्तमो।

    ‘‘Lokavissutakitti ca, sinerūva naguttamo;

    यससा वित्थतो वीरो, आकाससदिसो मुनि॥

    Yasasā vitthato vīro, ākāsasadiso muni.

    ‘‘असङ्गचित्तो सब्बत्थ, अनिलो विय नायको।

    ‘‘Asaṅgacitto sabbattha, anilo viya nāyako;

    पतिट्ठा सब्बभूतानं, महीव मुनिसत्तमो॥

    Patiṭṭhā sabbabhūtānaṃ, mahīva munisattamo.

    ‘‘अनुपलित्तो लोकेन, तोयेन पदुमं यथा।

    ‘‘Anupalitto lokena, toyena padumaṃ yathā;

    कुवादगच्छदहनो, अग्गिक्खन्धोव सोभति॥

    Kuvādagacchadahano, aggikkhandhova sobhati.

    ‘‘अगदो विय सब्बत्थ, किलेसविसनासको।

    ‘‘Agado viya sabbattha, kilesavisanāsako;

    गन्धमादनसेलोव, गुणगन्धविभूसितो॥

    Gandhamādanaselova, guṇagandhavibhūsito.

    ‘‘गुणानं आकरो वीरो, रतनानंव सागरो।

    ‘‘Guṇānaṃ ākaro vīro, ratanānaṃva sāgaro;

    सिन्धूव वनराजीनं, किलेसमलहारको॥

    Sindhūva vanarājīnaṃ, kilesamalahārako.

    ‘‘विजयीव महायोधो, मारसेनावमद्दनो।

    ‘‘Vijayīva mahāyodho, mārasenāvamaddano;

    चक्‍कवत्तीव सो राजा, बोज्झङ्गरतनिस्सरो॥

    Cakkavattīva so rājā, bojjhaṅgaratanissaro.

    ‘‘महाभिसक्‍कसङ्कासो, दोसब्याधितिकिच्छको।

    ‘‘Mahābhisakkasaṅkāso, dosabyādhitikicchako;

    सल्‍लकत्तो यथा वेज्‍जो, दिट्ठिगण्डविफालको॥

    Sallakatto yathā vejjo, diṭṭhigaṇḍaviphālako.

    ‘‘सो तदा लोकपज्‍जोतो, सनरामरसक्‍कतो।

    ‘‘So tadā lokapajjoto, sanarāmarasakkato;

    परिसासु नरादिच्‍चो, धम्मं देसयते जिनो॥

    Parisāsu narādicco, dhammaṃ desayate jino.

    ‘‘दानं दत्वा महाभोगो, सीलेन सुगतूपगो।

    ‘‘Dānaṃ datvā mahābhogo, sīlena sugatūpago;

    भावनाय च निब्बाति, इच्‍चेवमनुसासथ॥

    Bhāvanāya ca nibbāti, iccevamanusāsatha.

    ‘‘देसनं तं महस्सादं, आदिमज्झन्तसोभनं।

    ‘‘Desanaṃ taṃ mahassādaṃ, ādimajjhantasobhanaṃ;

    सुणन्ति परिसा सब्बा, अमतंव महारसं॥

    Suṇanti parisā sabbā, amataṃva mahārasaṃ.

    ‘‘सुत्वा सुमधुरं धम्मं, पसन्‍नो जिनसासने।

    ‘‘Sutvā sumadhuraṃ dhammaṃ, pasanno jinasāsane;

    सुगतं सरणं गन्त्वा, यावजीवं नमस्सहं॥

    Sugataṃ saraṇaṃ gantvā, yāvajīvaṃ namassahaṃ.

    ‘‘मुनिनो गन्धकुटिया, ओपुञ्‍जेसिं तदा महिं।

    ‘‘Munino gandhakuṭiyā, opuñjesiṃ tadā mahiṃ;

    चतुज्‍जातेन गन्धेन, मासे अट्ठ दिनेस्वहं॥

    Catujjātena gandhena, māse aṭṭha dinesvahaṃ.

    ‘‘पणिधाय सुगन्धत्तं, सरीरविस्सगन्धिनो।

    ‘‘Paṇidhāya sugandhattaṃ, sarīravissagandhino;

    तदा जिनो वियाकासि, सुगन्धतनुलाभितं॥

    Tadā jino viyākāsi, sugandhatanulābhitaṃ.

    ‘‘यो यं गन्धकुटिभूमिं, गन्धेनोपुञ्‍जते सकिं।

    ‘‘Yo yaṃ gandhakuṭibhūmiṃ, gandhenopuñjate sakiṃ;

    तेन कम्मविपाकेन, उपपन्‍नो तहिं तहिं॥

    Tena kammavipākena, upapanno tahiṃ tahiṃ.

    ‘‘सुगन्धदेहो सब्बत्थ, भविस्सति अयं नरो।

    ‘‘Sugandhadeho sabbattha, bhavissati ayaṃ naro;

    गुणगन्धयुत्तो हुत्वा, निब्बायिस्सतिनासवो॥

    Guṇagandhayutto hutvā, nibbāyissatināsavo.

    ‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।

    ‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

    जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥

    Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

    ‘‘पच्छिमे च भवे दानि, जातो विप्पकुले अहं।

    ‘‘Pacchime ca bhave dāni, jāto vippakule ahaṃ;

    गब्भं मे वसतो माता, देहेनासि सुगन्धिता॥

    Gabbhaṃ me vasato mātā, dehenāsi sugandhitā.

    ‘‘यदा च मातुकुच्छिम्हा, निक्खमामि तदा पुरी।

    ‘‘Yadā ca mātukucchimhā, nikkhamāmi tadā purī;

    सावत्थि सब्बगन्धेहि, वासिता विय वायथ॥

    Sāvatthi sabbagandhehi, vāsitā viya vāyatha.

    ‘‘पुप्फवस्सञ्‍च सुरभि, दिब्बगन्धं मनोरमं।

    ‘‘Pupphavassañca surabhi, dibbagandhaṃ manoramaṃ;

    धूपानि च महग्घानि, उपवायिंसु तावदे॥

    Dhūpāni ca mahagghāni, upavāyiṃsu tāvade.

    ‘‘देवा च सब्बगन्धेहि, धूपपुप्फेहि तं घरं।

    ‘‘Devā ca sabbagandhehi, dhūpapupphehi taṃ gharaṃ;

    वासयिंसु सुगन्धेन, यस्मिं जातो अहं घरे॥

    Vāsayiṃsu sugandhena, yasmiṃ jāto ahaṃ ghare.

    ‘‘यदा च तरुणो भद्दो, पठमे योब्बने ठितो।

    ‘‘Yadā ca taruṇo bhaddo, paṭhame yobbane ṭhito;

    तदा सेलं सपरिसं, विनेत्वा नरसारथि॥

    Tadā selaṃ saparisaṃ, vinetvā narasārathi.

    ‘‘तेहि सब्बेहि परिवुतो, सावत्थिपुरमागतो।

    ‘‘Tehi sabbehi parivuto, sāvatthipuramāgato;

    तदा बुद्धानुभावं तं, दिस्वा पब्बजितो अहं॥

    Tadā buddhānubhāvaṃ taṃ, disvā pabbajito ahaṃ.

    ‘‘सीलं समाधिपञ्‍ञञ्‍च, विमुत्तिञ्‍च अनुत्तरं।

    ‘‘Sīlaṃ samādhipaññañca, vimuttiñca anuttaraṃ;

    भावेत्वा चतुरो धम्मे, पापुणिं आसवक्खयं॥

    Bhāvetvā caturo dhamme, pāpuṇiṃ āsavakkhayaṃ.

    ‘‘यदा पब्बजितो चाहं, यदा च अरहा अहुं।

    ‘‘Yadā pabbajito cāhaṃ, yadā ca arahā ahuṃ;

    निब्बायिस्सं यदा चाहं, गन्धवस्सो तदा अहु॥

    Nibbāyissaṃ yadā cāhaṃ, gandhavasso tadā ahu.

    ‘‘सरीरगन्धो च सदातिसेति मे, महारहं चन्दनचम्पकुप्पलं।

    ‘‘Sarīragandho ca sadātiseti me, mahārahaṃ candanacampakuppalaṃ;

    तथेव गन्धे इतरे च सब्बसो, पसय्ह वायामि ततो तहिं तहिं॥

    Tatheva gandhe itare ca sabbaso, pasayha vāyāmi tato tahiṃ tahiṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा तित्थियेसु पब्बजित्वा अत्तनो पत्तं अत्तकिलमथानुयोगं दुक्खं, सासने पब्बजित्वा पत्तं झानादिसुखञ्‍च चिन्तेत्वा अत्तनो पटिपत्तिपच्‍चवेक्खणमुखेन अञ्‍ञं ब्याकरोन्तो –

    Arahattaṃ pana patvā titthiyesu pabbajitvā attano pattaṃ attakilamathānuyogaṃ dukkhaṃ, sāsane pabbajitvā pattaṃ jhānādisukhañca cintetvā attano paṭipattipaccavekkhaṇamukhena aññaṃ byākaronto –

    ३२०.

    320.

    ‘‘अयोगे युञ्‍जमत्तानं, पुरिसो किच्‍चमिच्छको।

    ‘‘Ayoge yuñjamattānaṃ, puriso kiccamicchako;

    चरं चे नाधिगच्छेय्य, तं मे दुब्भगलक्खणं॥

    Caraṃ ce nādhigaccheyya, taṃ me dubbhagalakkhaṇaṃ.

    ३२१.

    321.

    ‘‘अब्बूळ्हं अघगतं विजितं, एकञ्‍चे ओस्सजेय्य कलीव सिया।

    ‘‘Abbūḷhaṃ aghagataṃ vijitaṃ, ekañce ossajeyya kalīva siyā;

    सब्बानिपि चे ओस्सजेय्य अन्धोव सिया, समविसमस्स अदस्सनतो॥

    Sabbānipi ce ossajeyya andhova siyā, samavisamassa adassanato.

    ३२२.

    322.

    ‘‘यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे।

    ‘‘Yañhi kayirā tañhi vade, yaṃ na kayirā na taṃ vade;

    अकरोन्तं भासमानं, परिजानन्ति पण्डिता॥

    Akarontaṃ bhāsamānaṃ, parijānanti paṇḍitā.

    ३२३.

    323.

    ‘‘यथापि रुचिरं पुप्फं, वण्णवन्तं अगन्धकं।

    ‘‘Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ agandhakaṃ;

    एवं सुभासिता वाचा, अफला होति अकुब्बतो॥

    Evaṃ subhāsitā vācā, aphalā hoti akubbato.

    ३२४.

    324.

    ‘‘यथापि रुचिरं पुप्फं, वण्णवन्तं सुगन्धकं।

    ‘‘Yathāpi ruciraṃ pupphaṃ, vaṇṇavantaṃ sugandhakaṃ;

    एवं सुभासिता वाचा, सफला होति कुब्बतो’’ति॥ –

    Evaṃ subhāsitā vācā, saphalā hoti kubbato’’ti. –

    इमा पञ्‍च गाथा अभासि।

    Imā pañca gāthā abhāsi.

    तत्थ अयोगेति अयुञ्‍जितब्बे असेवितब्बे अन्तद्वये। इध पन अत्तकिलमथानुयोगवसेन अत्थो वेदितब्बो। युञ्‍जन्ति तस्मिं अत्तानं युञ्‍जन्तो योजेन्तो तथा पटिपज्‍जन्तो। किच्‍चमिच्छकोति उभयहितावहं किच्‍चं इच्छन्तो, तप्पटिपक्खतो अयोगे चरं चरन्तो चे भवेय्य। नाधिगच्छेय्याति यथाधिप्पेतं हितसुखं न पापुणेय्याति ञायो। तस्मा यं अहं तित्थियमतवञ्‍चितो अयोगे युञ्‍जिं, तं मे दुब्भगलक्खणं अपुञ्‍ञसभावो। ‘‘पुरिमकम्मब्यामोहितो अयोगे युञ्‍जि’’न्ति दस्सेति।

    Tattha ayogeti ayuñjitabbe asevitabbe antadvaye. Idha pana attakilamathānuyogavasena attho veditabbo. Yuñjanti tasmiṃ attānaṃ yuñjanto yojento tathā paṭipajjanto. Kiccamicchakoti ubhayahitāvahaṃ kiccaṃ icchanto, tappaṭipakkhato ayoge caraṃ caranto ce bhaveyya. Nādhigaccheyyāti yathādhippetaṃ hitasukhaṃ na pāpuṇeyyāti ñāyo. Tasmā yaṃ ahaṃ titthiyamatavañcito ayoge yuñjiṃ, taṃ me dubbhagalakkhaṇaṃ apuññasabhāvo. ‘‘Purimakammabyāmohito ayoge yuñji’’nti dasseti.

    अब्बूळ्हं अघगतं विजितन्ति विबाधनसभावताय अघा नाम रागादयो, अघानि एव अघगतं, अघगतानं विजितं संसारप्पवत्ति, तेसं विजयो कुसलधम्माभिभवो। ‘‘अघगतं विजित’’न्ति अनुनासिकलोपं अकत्वा वुत्तं। तं अब्बूळ्हं अनुद्धतं येन, तं अब्बूळ्हाघगतं विजितं कत्वा एवंभूतो हुत्वा, किलेसे असमुच्छिन्दित्वाति अत्थो। एकञ्‍चे ओस्सजेय्याति अदुतियताय पधानताय च एकं अप्पमादं सम्मापयोगमेव वा ओस्सजेय्य परिच्‍चजेय्य चे। कलीव सो पुग्गलो काळकण्णी विय सिया। सब्बानिपि चे ओस्सजेय्याति सब्बानिपि विमुत्तिया परिपाचकानि सद्धावीरियसतिसमाधिपञ्‍ञिन्द्रियानि ओस्सजेय्य चे, अभावनाय छड्डेय्य चे, अन्धोव सिया समविसमस्स अदस्सनतो

    Abbūḷhaṃ aghagataṃ vijitanti vibādhanasabhāvatāya aghā nāma rāgādayo, aghāni eva aghagataṃ, aghagatānaṃ vijitaṃ saṃsārappavatti, tesaṃ vijayo kusaladhammābhibhavo. ‘‘Aghagataṃ vijita’’nti anunāsikalopaṃ akatvā vuttaṃ. Taṃ abbūḷhaṃ anuddhataṃ yena, taṃ abbūḷhāghagataṃ vijitaṃ katvā evaṃbhūto hutvā, kilese asamucchinditvāti attho. Ekañce ossajeyyāti adutiyatāya padhānatāya ca ekaṃ appamādaṃ sammāpayogameva vā ossajeyya pariccajeyya ce. Kalīva so puggalo kāḷakaṇṇī viya siyā. Sabbānipi ce ossajeyyāti sabbānipi vimuttiyā paripācakāni saddhāvīriyasatisamādhipaññindriyāni ossajeyya ce, abhāvanāya chaḍḍeyya ce, andhova siyā samavisamassa adassanato.

    यथाति ओपम्मसम्पटिपादनत्थे निपातो। रुचिरन्ति सोभनं। वण्णवन्तन्ति वण्णसण्ठानसम्पन्‍नं। अगन्धकन्ति गन्धरहितं पालिभद्दकगिरिकण्णिकजयसुमनादिभेदं। एवं सुभासिता वाचाति सुभासिता वाचा नाम तेपिटकं बुद्धवचनं वण्णसण्ठानसम्पन्‍नपुप्फसदिसं। यथा हि अगन्धकं पुप्फं धारेन्तस्स सरीरे गन्धो न फरति, एवं एतम्पि यो सक्‍कच्‍चसवनादीहि च समाचरति, तस्स सक्‍कच्‍चं असमाचरन्तस्स यं तत्थ कत्तब्बं, तं अकुब्बतो सुतगन्धं पटिपत्तिगन्धञ्‍च न आवहति अफला होति। तेन वुत्तं ‘‘एवं सुभासिता वाचा, अफला होति अकुब्बतो’’ति।

    Yathāti opammasampaṭipādanatthe nipāto. Ruciranti sobhanaṃ. Vaṇṇavantanti vaṇṇasaṇṭhānasampannaṃ. Agandhakanti gandharahitaṃ pālibhaddakagirikaṇṇikajayasumanādibhedaṃ. Evaṃ subhāsitā vācāti subhāsitā vācā nāma tepiṭakaṃ buddhavacanaṃ vaṇṇasaṇṭhānasampannapupphasadisaṃ. Yathā hi agandhakaṃ pupphaṃ dhārentassa sarīre gandho na pharati, evaṃ etampi yo sakkaccasavanādīhi ca samācarati, tassa sakkaccaṃ asamācarantassa yaṃ tattha kattabbaṃ, taṃ akubbato sutagandhaṃ paṭipattigandhañca na āvahati aphalā hoti. Tena vuttaṃ ‘‘evaṃ subhāsitā vācā, aphalā hoti akubbato’’ti.

    सुगन्धकन्ति सुमनचम्पकनीलुप्पलपुप्फादिभेदं। एवन्ति यथा तं पुप्फं धारेन्तस्स सरीरे गन्धो फरति, एवं तेपिटकबुद्धवचनसङ्खाता सुभासिता वाचापि यो सक्‍कच्‍चसवनादीहि तत्थ कत्तब्बं करोति, अस्स पुग्गलस्स सफला होति, सुतगन्धपटिपत्तिगन्धानं आवहनतो महप्फला होति महानिसंसा। तस्मा यथोवादं पटिपज्‍जेय्य, यथाकारी तथावादी च भवेय्याति। सेसं वुत्तनयमेव।

    Sugandhakanti sumanacampakanīluppalapupphādibhedaṃ. Evanti yathā taṃ pupphaṃ dhārentassa sarīre gandho pharati, evaṃ tepiṭakabuddhavacanasaṅkhātā subhāsitā vācāpi yo sakkaccasavanādīhi tattha kattabbaṃ karoti, assa puggalassa saphalā hoti, sutagandhapaṭipattigandhānaṃ āvahanato mahapphalā hoti mahānisaṃsā. Tasmā yathovādaṃ paṭipajjeyya, yathākārī tathāvādī ca bhaveyyāti. Sesaṃ vuttanayameva.

    सुभूतत्थेरगाथावण्णना निट्ठिता।

    Subhūtattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / २. सुभूतत्थेरगाथा • 2. Subhūtattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact