Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ६. सुहेमन्तत्थेरगाथावण्णना

    6. Suhemantattheragāthāvaṇṇanā

    सतलिङ्गस्स अत्थस्साति आयस्मतो सुहेमन्तत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो इतो द्वानवुते कप्पे तिस्सस्स भगवतो काले वनचरो हुत्वा वने वसति, तं अनुग्गहितुं भगवा अरञ्‍ञं पविसित्वा तस्स आसन्‍ने ठाने अञ्‍ञतरस्मिं रुक्खमूले निसीदि। सो भगवन्तं दिस्वा पसन्‍नचित्तो सुगन्धानि पुन्‍नागपुप्फानि ओचिनित्वा भगवन्तं पूजेसि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे पारियन्तदेसे विभवसम्पन्‍नस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, सुहेमन्तोतिस्स नामं अहोसि। सो विञ्‍ञुतं पत्तो सङ्कस्सनगरे मिगदाये विहरन्तं भगवन्तं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा तेपिटको हुत्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव छळभिञ्‍ञो पटिसम्भिदापत्तो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर १.१६.४६-५०) –

    Sataliṅgassa atthassāti āyasmato suhemantattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito dvānavute kappe tissassa bhagavato kāle vanacaro hutvā vane vasati, taṃ anuggahituṃ bhagavā araññaṃ pavisitvā tassa āsanne ṭhāne aññatarasmiṃ rukkhamūle nisīdi. So bhagavantaṃ disvā pasannacitto sugandhāni punnāgapupphāni ocinitvā bhagavantaṃ pūjesi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde pāriyantadese vibhavasampannassa brāhmaṇassa putto hutvā nibbatti, suhemantotissa nāmaṃ ahosi. So viññutaṃ patto saṅkassanagare migadāye viharantaṃ bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā tepiṭako hutvā vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño paṭisambhidāpatto ahosi. Tena vuttaṃ apadāne (apa. thera 1.16.46-50) –

    ‘‘काननं वनमोगय्ह, वसामि लुद्दको अहं।

    ‘‘Kānanaṃ vanamogayha, vasāmi luddako ahaṃ;

    पुन्‍नागं पुप्फितं दिस्वा, बुद्धसेट्ठं अनुस्सरिं॥

    Punnāgaṃ pupphitaṃ disvā, buddhaseṭṭhaṃ anussariṃ.

    ‘‘तं पुप्फं ओचिनित्वान, सुगन्धं गन्धितं सुभं।

    ‘‘Taṃ pupphaṃ ocinitvāna, sugandhaṃ gandhitaṃ subhaṃ;

    थूपं करित्वा पुलिने, बुद्धस्स अभिरोपयिं॥

    Thūpaṃ karitvā puline, buddhassa abhiropayiṃ.

    ‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिपूजयिं।

    ‘‘Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘एकम्हि नवुते कप्पे, एको आसिं तमोनुदो।

    ‘‘Ekamhi navute kappe, eko āsiṃ tamonudo;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा एवं चिन्तेसि – ‘‘मया खो यं सावकेन पत्तब्बं, तं अनुप्पत्तं, यंनूनाहं इदानि भिक्खूनं अनुग्गहं करेय्य’’न्ति। एवं चिन्तेत्वा पभिन्‍नपटिसम्भिदताय अकिलासुताय च अत्तनो सन्तिकं उपगते भिक्खू यथारहं ओवदन्तो अनुसासन्तो कङ्खं छिन्दन्तो धम्मं कथेन्तो कम्मट्ठानं निग्गुम्बं निज्‍जटं कत्वा आचिक्खन्तो विहरति। अथेकदिवसं अत्तनो सन्तिकं उपगतानं भिक्खूनं विञ्‍ञूनञ्‍च पुग्गलानं विसेसं आचिक्खन्तो –

    Arahattaṃ pana patvā evaṃ cintesi – ‘‘mayā kho yaṃ sāvakena pattabbaṃ, taṃ anuppattaṃ, yaṃnūnāhaṃ idāni bhikkhūnaṃ anuggahaṃ kareyya’’nti. Evaṃ cintetvā pabhinnapaṭisambhidatāya akilāsutāya ca attano santikaṃ upagate bhikkhū yathārahaṃ ovadanto anusāsanto kaṅkhaṃ chindanto dhammaṃ kathento kammaṭṭhānaṃ niggumbaṃ nijjaṭaṃ katvā ācikkhanto viharati. Athekadivasaṃ attano santikaṃ upagatānaṃ bhikkhūnaṃ viññūnañca puggalānaṃ visesaṃ ācikkhanto –

    १०६.

    106.

    ‘‘सतलिङ्गस्स अत्थस्स, सतलक्खणधारिनो।

    ‘‘Sataliṅgassa atthassa, satalakkhaṇadhārino;

    एकङ्गदस्सी दुम्मेधो, सतदस्सी च पण्डितो’’ति॥ – गाथं अभासि।

    Ekaṅgadassī dummedho, satadassī ca paṇḍito’’ti. – gāthaṃ abhāsi;

    तत्थ सतलिङ्गस्साति लीनमत्थं गमेन्तीति लिङ्गानि, अत्थेसु सद्दस्स पवत्तिनिमित्तानि, तानि पन सतं अनेकानि लिङ्गानि एतस्साति सतलिङ्गो। अनेकत्थो हि इध सतसद्दो, ‘‘सतं सहस्स’’न्तिआदीसु विय न सङ्ख्याविसेसत्थो तस्स सतलिङ्गस्स। अत्थस्साति ञेय्यस्स, ञेय्यञ्हि ञाणेन अरणीयतो ‘‘अत्थो’’ति वुच्‍चति। सो च एकोपि अनेकलिङ्गो, यथा ‘‘सक्‍को पुरिन्ददो मघवा’’ति, ‘‘पञ्‍ञा विज्‍जा मेधा ञाण’’न्ति च। येन लिङ्गेन पवत्तिनिमित्तेन तावतिंसाधिपतिम्हि इन्दसद्दो पवत्तो, न तेन तत्थ सक्‍कादिसद्दा पवत्ता, अथ खो अञ्‍ञेन। तथा येन सम्मादिट्ठिम्हि पञ्‍ञासद्दो पवत्तो, न तेन विज्‍जादिसद्दा। तेन वुत्तं ‘‘सतलिङ्गस्स अत्थस्सा’’ति।

    Tattha sataliṅgassāti līnamatthaṃ gamentīti liṅgāni, atthesu saddassa pavattinimittāni, tāni pana sataṃ anekāni liṅgāni etassāti sataliṅgo. Anekattho hi idha satasaddo, ‘‘sataṃ sahassa’’ntiādīsu viya na saṅkhyāvisesattho tassa sataliṅgassa. Atthassāti ñeyyassa, ñeyyañhi ñāṇena araṇīyato ‘‘attho’’ti vuccati. So ca ekopi anekaliṅgo, yathā ‘‘sakko purindado maghavā’’ti, ‘‘paññā vijjā medhā ñāṇa’’nti ca. Yena liṅgena pavattinimittena tāvatiṃsādhipatimhi indasaddo pavatto, na tena tattha sakkādisaddā pavattā, atha kho aññena. Tathā yena sammādiṭṭhimhi paññāsaddo pavatto, na tena vijjādisaddā. Tena vuttaṃ ‘‘sataliṅgassa atthassā’’ti.

    सतलक्खणधारिनोति अनेकलक्खणवतो। लक्खीयति एतेनाति लक्खणं, पच्‍चयभाविनो अत्थस्स अत्तनो फलं पटिच्‍च पच्‍चयभावो, तेन हि सो अयं इमस्स कारणन्ति लक्खीयति। सो च एकस्सेव अत्थस्स अनेकप्पभेदो उपलब्भति , तेनाह ‘‘सतलक्खणधारिनो’’ति। अथ वा लक्खीयन्तीति लक्खणानि, तस्स तस्स अत्थस्स सङ्खततादयो पकारविसेसा ते पन अत्थतो अवत्थाविसेसा वेदितब्बा। ते च पन तेसं अनिच्‍चतादिसामञ्‍ञलक्खणं लिङ्गेन्ति ञापेन्तीति ‘‘लिङ्गानी’’ति च वुच्‍चन्ति। तस्सिमे आकारा, यस्मा एकस्सापि अत्थस्स अनेके उपलब्भन्ति। तेन वुत्तं ‘‘सतलिङ्गस्स अत्थस्स, सतलक्खणधारिनो’’ति। तेनाह आयस्मा धम्मसेनापति – ‘‘सब्बे धम्मा सब्बाकारेन बुद्धस्स भगवतो ञाणमुखे आपाथं आगच्छन्ती’’ति (महानि॰ १५६; चूळनि॰ मोघराजमाणवपुच्छानिद्देस ८५; पटि॰ म॰ ३.५)।

    Satalakkhaṇadhārinoti anekalakkhaṇavato. Lakkhīyati etenāti lakkhaṇaṃ, paccayabhāvino atthassa attano phalaṃ paṭicca paccayabhāvo, tena hi so ayaṃ imassa kāraṇanti lakkhīyati. So ca ekasseva atthassa anekappabhedo upalabbhati , tenāha ‘‘satalakkhaṇadhārino’’ti. Atha vā lakkhīyantīti lakkhaṇāni, tassa tassa atthassa saṅkhatatādayo pakāravisesā te pana atthato avatthāvisesā veditabbā. Te ca pana tesaṃ aniccatādisāmaññalakkhaṇaṃ liṅgenti ñāpentīti ‘‘liṅgānī’’ti ca vuccanti. Tassime ākārā, yasmā ekassāpi atthassa aneke upalabbhanti. Tena vuttaṃ ‘‘sataliṅgassa atthassa, satalakkhaṇadhārino’’ti. Tenāha āyasmā dhammasenāpati – ‘‘sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī’’ti (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5).

    एकङ्गदस्सी दुम्मेधोति एवं अनेकलिङ्गे अनेकलक्खणे अत्थे यो तत्थ एकङ्गदस्सी अपुथुपञ्‍ञताय एकलिङ्गमत्तं एकलक्खणमत्तञ्‍च दिस्वा अत्तना दिट्ठमेव ‘‘इदमेव सच्‍च’’न्ति अभिनिविस्स ‘‘मोघमञ्‍ञ’’न्ति इतरं पटिक्खिपति, हत्थिदस्सनकअन्धो विय एकङ्गगाही दुम्मेधो दुप्पञ्‍ञो तत्थ विज्‍जमानानंयेव पकारविसेसानं अजाननतो मिच्छा अभिनिविसनतो च। सतदस्सी च पण्डितोति पण्डितो पन तत्थ विज्‍जमाने अनेकेपि पकारे अत्तनो पञ्‍ञाचक्खुना सब्बसो पस्सति। यो वा तत्थ लब्भमाने अनेके पञ्‍ञाचक्खुना अत्तनापि पस्सति, अञ्‍ञेसम्पि दस्सेति पकासेति, सो पण्डितो विचक्खणो अत्थेसु कुसलो नामाति। एवं थेरो उक्‍कंसगतं अत्तनो पटिसम्भिदासम्पत्तिं भिक्खूनं विभावेसि।

    Ekaṅgadassī dummedhoti evaṃ anekaliṅge anekalakkhaṇe atthe yo tattha ekaṅgadassī aputhupaññatāya ekaliṅgamattaṃ ekalakkhaṇamattañca disvā attanā diṭṭhameva ‘‘idameva sacca’’nti abhinivissa ‘‘moghamañña’’nti itaraṃ paṭikkhipati, hatthidassanakaandho viya ekaṅgagāhī dummedho duppañño tattha vijjamānānaṃyeva pakāravisesānaṃ ajānanato micchā abhinivisanato ca. Satadassī ca paṇḍitoti paṇḍito pana tattha vijjamāne anekepi pakāre attano paññācakkhunā sabbaso passati. Yo vā tattha labbhamāne aneke paññācakkhunā attanāpi passati, aññesampi dasseti pakāseti, so paṇḍito vicakkhaṇo atthesu kusalo nāmāti. Evaṃ thero ukkaṃsagataṃ attano paṭisambhidāsampattiṃ bhikkhūnaṃ vibhāvesi.

    सुहेमन्तत्थेरगाथावण्णना निट्ठिता।

    Suhemantattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ६. सुहेमन्तत्थेरगाथा • 6. Suhemantattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact