Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ४. सुमनत्थेरगाथावण्णना

    4. Sumanattheragāthāvaṇṇanā

    यं पत्थयानोतिआदिका आयस्मतो सुमनत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो इतो पञ्‍चनवुते कप्पे बुद्धसुञ्‍ञे लोके कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकं पच्‍चेकबुद्धं ब्याधितं दिस्वा हरीतकं अदासि । सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे गहपतिकुले निब्बत्तित्वा सुमनोति लद्धनामो सुखेन वड्ढि। तस्स पन मातुलो पब्बजित्वा अरहा हुत्वा अरञ्‍ञे विहरन्तो सुमने वयप्पत्ते तं पब्बाजेत्वा चरितानुकूलं कम्मट्ठानं अदासि। सो तत्थ योगकम्मं करोन्तो चत्तारि झानानि पञ्‍च च अभिञ्‍ञायो निब्बत्तेसि। अथस्स थेरो विपस्सनाविधिं आचिक्खि। सो च नचिरेनेव विपस्सनं वड्ढेत्वा अरहत्ते पतिट्ठासि। तेन वुत्तं अपदाने (अप॰ थेर २.४४.६०-७१) –

    Yaṃ patthayānotiādikā āyasmato sumanattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito pañcanavute kappe buddhasuññe loke kulagehe nibbattitvā viññutaṃ patto ekaṃ paccekabuddhaṃ byādhitaṃ disvā harītakaṃ adāsi . So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe gahapatikule nibbattitvā sumanoti laddhanāmo sukhena vaḍḍhi. Tassa pana mātulo pabbajitvā arahā hutvā araññe viharanto sumane vayappatte taṃ pabbājetvā caritānukūlaṃ kammaṭṭhānaṃ adāsi. So tattha yogakammaṃ karonto cattāri jhānāni pañca ca abhiññāyo nibbattesi. Athassa thero vipassanāvidhiṃ ācikkhi. So ca nacireneva vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 2.44.60-71) –

    ‘‘हरीतकं आमलकं, अम्बजम्बुविभीतकं।

    ‘‘Harītakaṃ āmalakaṃ, ambajambuvibhītakaṃ;

    कोलं भल्‍लातकं बिल्‍लं, सयमेव हरामहं॥

    Kolaṃ bhallātakaṃ billaṃ, sayameva harāmahaṃ.

    ‘‘दिस्वान पब्भारगतं, झायिं झानरतं मुनिं।

    ‘‘Disvāna pabbhāragataṃ, jhāyiṃ jhānarataṃ muniṃ;

    आबाधेन आपीळेन्तं, अदुतीयं महामुनिं॥

    Ābādhena āpīḷentaṃ, adutīyaṃ mahāmuniṃ.

    ‘‘हरीतकं गहेत्वान, सयम्भुस्स अदासहं।

    ‘‘Harītakaṃ gahetvāna, sayambhussa adāsahaṃ;

    खादमत्तम्हि भेसज्‍जे, ब्याधि पस्सम्भि तावदे॥

    Khādamattamhi bhesajje, byādhi passambhi tāvade.

    ‘‘पहीनदरथो बुद्धो, अनुमोदमकासि मे।

    ‘‘Pahīnadaratho buddho, anumodamakāsi me;

    भेसज्‍जदानेनिमिना, ब्याधिवूपसमेन च॥

    Bhesajjadāneniminā, byādhivūpasamena ca.

    ‘‘देवभूतो मनुस्सो वा, जातो वा अञ्‍ञजातिया।

    ‘‘Devabhūto manusso vā, jāto vā aññajātiyā;

    सब्बत्थ सुखितो होतु, मा च ते ब्याधिमागमा॥

    Sabbattha sukhito hotu, mā ca te byādhimāgamā.

    ‘‘इदं वत्वान सम्बुद्धो, सयम्भू अपराजितो।

    ‘‘Idaṃ vatvāna sambuddho, sayambhū aparājito;

    नभं अब्भुग्गमी धीरो, हंसराजाव अम्बरे॥

    Nabhaṃ abbhuggamī dhīro, haṃsarājāva ambare.

    ‘‘यतो हरीतकं दिन्‍नं, सयम्भुस्स महेसिनो।

    ‘‘Yato harītakaṃ dinnaṃ, sayambhussa mahesino;

    इमं जातिं उपादाय, ब्याधि मे नुपपज्‍जथ॥

    Imaṃ jātiṃ upādāya, byādhi me nupapajjatha.

    ‘‘अयं पच्छिमको मय्हं, चरिमो वत्तते भवो।

    ‘‘Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;

    तिस्सो विज्‍जा सच्छिकता, कतं बुद्धस्स सासनं॥

    Tisso vijjā sacchikatā, kataṃ buddhassa sāsanaṃ.

    ‘‘चतुन्‍नवुतितो कप्पे, भेसज्‍जमददिं तदा।

    ‘‘Catunnavutito kappe, bhesajjamadadiṃ tadā;

    दुग्गतिं नाभिजानामि, भेसज्‍जस्स इदं फलं॥

    Duggatiṃ nābhijānāmi, bhesajjassa idaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्ते पन पतिट्ठितो एकदिवसं मातुलत्थेरस्स उपट्ठानं अगमासि। तं थेरो अधिगमं पुच्छि, तं ब्याकरोन्तो –

    Arahatte pana patiṭṭhito ekadivasaṃ mātulattherassa upaṭṭhānaṃ agamāsi. Taṃ thero adhigamaṃ pucchi, taṃ byākaronto –

    ३३०.

    330.

    ‘‘यं पत्थयानो धम्मेसु, उपज्झायो अनुग्गहि।

    ‘‘Yaṃ patthayāno dhammesu, upajjhāyo anuggahi;

    अमतं अभिकङ्खन्तं, कतं कत्तब्बकं मया॥

    Amataṃ abhikaṅkhantaṃ, kataṃ kattabbakaṃ mayā.

    ३३१.

    331.

    ‘‘अनुप्पत्तो सच्छिकतो, सयं धम्मो अनीतिहो।

    ‘‘Anuppatto sacchikato, sayaṃ dhammo anītiho;

    विसुद्धञाणो निक्‍कङ्खो, ब्याकरोमि तवन्तिके॥

    Visuddhañāṇo nikkaṅkho, byākaromi tavantike.

    ३३२.

    332.

    ‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं।

    ‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

    सदत्थो मे अनुप्पत्तो, कतं बुद्धस्स सासनं॥

    Sadattho me anuppatto, kataṃ buddhassa sāsanaṃ.

    ३३३.

    333.

    ‘‘अप्पमत्तस्स मे सिक्खा, सुस्सुता तव सासने।

    ‘‘Appamattassa me sikkhā, sussutā tava sāsane;

    सब्बे मे आसवा खीणा, नत्थि दानि पुनब्भवो॥

    Sabbe me āsavā khīṇā, natthi dāni punabbhavo.

    ३३४.

    334.

    ‘‘अनुसासि मं अरियवता, अनुकम्पि अनुग्गहि।

    ‘‘Anusāsi maṃ ariyavatā, anukampi anuggahi;

    अमोघो तुय्हमोवादो, अन्तेवासिम्हि सिक्खितो’’ति॥ –

    Amogho tuyhamovādo, antevāsimhi sikkhito’’ti. –

    इमाहि पञ्‍चहि गाथाहि सीहनादं नदन्तो अञ्‍ञं ब्याकासि।

    Imāhi pañcahi gāthāhi sīhanādaṃ nadanto aññaṃ byākāsi.

    तत्थ यं पत्थयानो धम्मेसु, उपज्झायो अनुग्गहि। अमतं अभिकङ्खन्तन्ति समथविपस्सनादीसु अनवज्‍जधम्मेसु यं धम्मं मय्हं पत्थयन्तो आकङ्खन्तो उपज्झायो अमतं निब्बानं अभिकङ्खन्तं मं ओवाददानवसेन अनुग्गण्हि। कतं कत्तब्बकं मयाति तस्स अधिगमत्थं कत्तब्बं परिञ्‍ञादिसोळसविधं किच्‍चं कतं निट्ठापितं मया।

    Tattha yaṃ patthayāno dhammesu, upajjhāyo anuggahi. Amataṃ abhikaṅkhantanti samathavipassanādīsu anavajjadhammesu yaṃ dhammaṃ mayhaṃ patthayanto ākaṅkhanto upajjhāyo amataṃ nibbānaṃ abhikaṅkhantaṃ maṃ ovādadānavasena anuggaṇhi. Kataṃ kattabbakaṃ mayāti tassa adhigamatthaṃ kattabbaṃ pariññādisoḷasavidhaṃ kiccaṃ kataṃ niṭṭhāpitaṃ mayā.

    ततो एव अनुप्पत्तो अधिगतो चतुब्बिधोपि मग्गधम्मो सच्छिकतो। सयं धम्मो अनीतिहोति सयं अत्तनायेव निब्बानधम्मो फलधम्मो च अनीतिहो असन्दिद्धो अत्तपच्‍चक्खो कतो, ‘‘इतिह, इति किरा’’ति पवत्तिया इतिहसङ्खातं संसयं समुच्छिन्दन्तोयेव अरियमग्गो पवत्तति। तेनाह ‘‘विसुद्धञाणो निक्‍कङ्खो’’तिआदि। तत्थ विसुद्धञाणोति सब्बसंकिलेसविसुद्धिया विसुद्धञाणो। तवन्तिकेति तव समीपे।

    Tato eva anuppatto adhigato catubbidhopi maggadhammo sacchikato. Sayaṃ dhammo anītihoti sayaṃ attanāyeva nibbānadhammo phaladhammo ca anītiho asandiddho attapaccakkho kato, ‘‘itiha, iti kirā’’ti pavattiyā itihasaṅkhātaṃ saṃsayaṃ samucchindantoyeva ariyamaggo pavattati. Tenāha ‘‘visuddhañāṇo nikkaṅkho’’tiādi. Tattha visuddhañāṇoti sabbasaṃkilesavisuddhiyā visuddhañāṇo. Tavantiketi tava samīpe.

    सदत्थोति अरहत्तं। सिक्खाति अधिसीलसिक्खादयो। सुस्सुताति परियत्तिबाहुसच्‍चस्स पटिवेधबाहुसच्‍चस्स च पारिपूरिवसेन सुट्ठु सुता। तव सासनेति तव ओवादे अनुसिट्ठियं ठितस्स।

    Sadatthoti arahattaṃ. Sikkhāti adhisīlasikkhādayo. Sussutāti pariyattibāhusaccassa paṭivedhabāhusaccassa ca pāripūrivasena suṭṭhu sutā. Tava sāsaneti tava ovāde anusiṭṭhiyaṃ ṭhitassa.

    अरियवताति सुविसुद्धसीलादिवतसमादानेन। अन्तेवासिम्हि सिक्खितोति तुय्हं समीपे चिण्णब्रह्मचरियवासताय अन्तेवासी सिक्खितवा सिक्खितअधिसीलादिसिक्खो अम्हीति।

    Ariyavatāti suvisuddhasīlādivatasamādānena. Antevāsimhi sikkhitoti tuyhaṃ samīpe ciṇṇabrahmacariyavāsatāya antevāsī sikkhitavā sikkhitaadhisīlādisikkho amhīti.

    सुमनत्थेरगाथावण्णना निट्ठिता।

    Sumanattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ४. सुमनत्थेरगाथा • 4. Sumanattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact