Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ३. सुमङ्गलत्थेरगाथावण्णना

    3. Sumaṅgalattheragāthāvaṇṇanā

    सुमुत्तिकोति आयस्मतो सुमङ्गलत्थेरस्स गाथा। का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो सिद्धत्थस्स भगवतो काले रुक्खदेवता हुत्वा निब्बत्ति। सो एकदिवसं सत्थारं न्हायित्वा एकचीवरं ठितं दिस्वा सोमनस्सप्पत्तो हुत्वा अप्फोटेसि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थिया अविदूरे अञ्‍ञतरस्मिं गामके तादिसेन कम्मनिस्सन्देन दलिद्दकुले निब्बत्ति। तस्स सुमङ्गलोति नामं अहोसि। सो वयप्पत्तो खुज्‍जकासितनङ्गलकुद्दालपरिक्खारो हुत्वा कसिया जीवति। सो एकदिवसं रञ्‍ञा पसेनदिकोसलेन भगवतो भिक्खुसङ्घस्स च महादाने पवत्तियमाने दानोपकरणानि गहेत्वा आगच्छन्तेहि मनुस्सेहि सद्धिं दधिघटं गहेत्वा आगतो भिक्खूनं सक्‍कारसम्मानं दिस्वा ‘‘इमे समणा सक्यपुत्तिया सुखुमवत्थसुनिवत्था सुभोजनानि भुञ्‍जित्वा निवातेसु सेनासनेसु विहरन्ति, यंनूनाहम्पि पब्बजेय्य’’न्ति चिन्तेत्वा, अञ्‍ञतरं महाथेरं उपसङ्कमित्वा अत्तनो पब्बज्‍जाधिप्पायं निवेदेसि। सो तं करुणायन्तो पब्बाजेत्वा कम्मट्ठानं आचिक्खि। सो अरञ्‍ञे विहरन्तो एकविहारे निब्बिन्‍नो उक्‍कण्ठितो हुत्वा, विब्भमितुकामो ञातिगामं गच्छन्तो अन्तरामग्गे कच्छं बन्धित्वा खेत्तं कसन्ते किलिट्ठवत्थनिवत्थे समन्ततो रजोकिण्णसरीरे वातातपेन फुस्सन्ते कस्सके दिस्वा, ‘‘महन्तं वतिमे सत्ता जीविकनिमित्तं दुक्खं पच्‍चनुभोन्ती’’ति संवेगं पटिलभि। ञाणस्स परिपाकं गतत्ता यथागहितं कम्मट्ठानं उपट्ठासि। सो अञ्‍ञतरं रुक्खमूलं उपगन्त्वा विवेकं लभित्वा योनिसो मनसिकरोन्तो विपस्सनं वड्ढेत्वा मग्गपटिपाटिया अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१२.११-१९) –

    Sumuttikoti āyasmato sumaṅgalattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto siddhatthassa bhagavato kāle rukkhadevatā hutvā nibbatti. So ekadivasaṃ satthāraṃ nhāyitvā ekacīvaraṃ ṭhitaṃ disvā somanassappatto hutvā apphoṭesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyā avidūre aññatarasmiṃ gāmake tādisena kammanissandena daliddakule nibbatti. Tassa sumaṅgaloti nāmaṃ ahosi. So vayappatto khujjakāsitanaṅgalakuddālaparikkhāro hutvā kasiyā jīvati. So ekadivasaṃ raññā pasenadikosalena bhagavato bhikkhusaṅghassa ca mahādāne pavattiyamāne dānopakaraṇāni gahetvā āgacchantehi manussehi saddhiṃ dadhighaṭaṃ gahetvā āgato bhikkhūnaṃ sakkārasammānaṃ disvā ‘‘ime samaṇā sakyaputtiyā sukhumavatthasunivatthā subhojanāni bhuñjitvā nivātesu senāsanesu viharanti, yaṃnūnāhampi pabbajeyya’’nti cintetvā, aññataraṃ mahātheraṃ upasaṅkamitvā attano pabbajjādhippāyaṃ nivedesi. So taṃ karuṇāyanto pabbājetvā kammaṭṭhānaṃ ācikkhi. So araññe viharanto ekavihāre nibbinno ukkaṇṭhito hutvā, vibbhamitukāmo ñātigāmaṃ gacchanto antarāmagge kacchaṃ bandhitvā khettaṃ kasante kiliṭṭhavatthanivatthe samantato rajokiṇṇasarīre vātātapena phussante kassake disvā, ‘‘mahantaṃ vatime sattā jīvikanimittaṃ dukkhaṃ paccanubhontī’’ti saṃvegaṃ paṭilabhi. Ñāṇassa paripākaṃ gatattā yathāgahitaṃ kammaṭṭhānaṃ upaṭṭhāsi. So aññataraṃ rukkhamūlaṃ upagantvā vivekaṃ labhitvā yoniso manasikaronto vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.12.11-19) –

    ‘‘अत्थदस्सी जिनवरो, लोकजेट्ठो नरासभो।

    ‘‘Atthadassī jinavaro, lokajeṭṭho narāsabho;

    विहारा अभिनिक्खम्म, तळाकं उपसङ्कमि॥

    Vihārā abhinikkhamma, taḷākaṃ upasaṅkami.

    ‘‘न्हात्वा पित्वा च सम्बुद्धो, उत्तरित्वेकचीवरो।

    ‘‘Nhātvā pitvā ca sambuddho, uttaritvekacīvaro;

    अट्ठासि भगवा तत्थ, विलोकेन्तो दिसोदिसं॥

    Aṭṭhāsi bhagavā tattha, vilokento disodisaṃ.

    ‘‘भवने उपविट्ठोहं, अद्दसं लोकनायकं।

    ‘‘Bhavane upaviṭṭhohaṃ, addasaṃ lokanāyakaṃ;

    हट्ठो हट्ठेन चित्तेन, अप्फोटेसिं अहं तदा॥

    Haṭṭho haṭṭhena cittena, apphoṭesiṃ ahaṃ tadā.

    ‘‘सतरंसिंव जोतन्तं, पभासन्तंव कञ्‍चनं।

    ‘‘Sataraṃsiṃva jotantaṃ, pabhāsantaṃva kañcanaṃ;

    नच्‍चगीते पयुत्तोहं, पञ्‍चङ्गतूरियम्हि च॥

    Naccagīte payuttohaṃ, pañcaṅgatūriyamhi ca.

    ‘‘यं यं योनुपपज्‍जामि, देवत्तं अथ मानुसं।

    ‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

    सब्बे सत्ते अभिभोमि, विपुलो होति मे यसो॥

    Sabbe satte abhibhomi, vipulo hoti me yaso.

    ‘‘नमो ते पुरिसाजञ्‍ञ, नमो ते पुरिसुत्तम।

    ‘‘Namo te purisājañña, namo te purisuttama;

    अत्तानं तोसयित्वान, परे तोसेसि त्वं मुनि॥

    Attānaṃ tosayitvāna, pare tosesi tvaṃ muni.

    ‘‘परिग्गहे निसीदित्वा, हासं कत्वान सुब्बते।

    ‘‘Pariggahe nisīditvā, hāsaṃ katvāna subbate;

    उपट्ठहित्वा सम्बुद्धं, तुसितं उपपज्‍जहं॥

    Upaṭṭhahitvā sambuddhaṃ, tusitaṃ upapajjahaṃ.

    ‘‘सोळसेतो कप्पसते, द्विनवएकचिन्तिता।

    ‘‘Soḷaseto kappasate, dvinavaekacintitā;

    सत्तरतनसम्पन्‍ना, चक्‍कवत्ती महब्बला॥

    Sattaratanasampannā, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा सम्पत्तिं अत्तनो दुक्खविमुत्तिञ्‍च कित्तनवसेन उदानं उदानेन्तो ‘‘सुमुत्तिको’’तिआदिमाह।

    Arahattaṃ pana patvā sampattiṃ attano dukkhavimuttiñca kittanavasena udānaṃ udānento ‘‘sumuttiko’’tiādimāha.

    ४३. तत्थ सुमुत्तिकोति सुन्दरा अच्‍चन्तिकताय अपुनब्भविका मुत्ति एतस्साति सुमुत्तिको। तस्स पन विमुत्तिया पासंसियताय अच्छरियताय च अप्फोटेन्तो आह ‘‘सुमुत्तिको’’ति। पुन तत्थ विमुत्तियं अत्तनो पसादस्स दळ्हभावं दस्सेन्तो ‘‘साहु सुमुत्तिकोम्ही’’ति आह। ‘‘साधु सुट्ठु मुत्तिको वतम्ही’’ति अत्थो। ‘‘कुतो पनायं सुमुत्तिकता’’ति? कामञ्‍चायं थेरो सब्बस्मापि वट्टदुक्खतो सुविमुत्तो, अत्तनो पन ताव उपट्ठितं अतिविय अनिट्ठभूतं दुक्खं दस्सेन्तो ‘‘तीहि खुज्‍जकेही’’तिआदिमाह। तत्थ खुज्‍जकेहीति खुज्‍जसभावेहि, खुज्‍जाकारेहि वा। निस्सक्‍कवचनञ्‍चेतं मुत्तसद्दापेक्खाय। कस्सको हि अखुज्‍जोपि समानो तीसु ठानेसु अत्तानं खुज्‍जं कत्वा दस्सेति लायने कसने कुद्दालकम्मे च। यो हि पन कस्सको लायनादीनि करोति , तानिपि असितादीनि कुटिलाकारतो खुज्‍जकानीति वुत्तं ‘‘तीहि खुज्‍जकेही’’ति।

    43. Tattha sumuttikoti sundarā accantikatāya apunabbhavikā mutti etassāti sumuttiko. Tassa pana vimuttiyā pāsaṃsiyatāya acchariyatāya ca apphoṭento āha ‘‘sumuttiko’’ti. Puna tattha vimuttiyaṃ attano pasādassa daḷhabhāvaṃ dassento ‘‘sāhu sumuttikomhī’’ti āha. ‘‘Sādhu suṭṭhu muttiko vatamhī’’ti attho. ‘‘Kuto panāyaṃ sumuttikatā’’ti? Kāmañcāyaṃ thero sabbasmāpi vaṭṭadukkhato suvimutto, attano pana tāva upaṭṭhitaṃ ativiya aniṭṭhabhūtaṃ dukkhaṃ dassento ‘‘tīhi khujjakehī’’tiādimāha. Tattha khujjakehīti khujjasabhāvehi, khujjākārehi vā. Nissakkavacanañcetaṃ muttasaddāpekkhāya. Kassako hi akhujjopi samāno tīsu ṭhānesu attānaṃ khujjaṃ katvā dasseti lāyane kasane kuddālakamme ca. Yo hi pana kassako lāyanādīni karoti , tānipi asitādīni kuṭilākārato khujjakānīti vuttaṃ ‘‘tīhi khujjakehī’’ti.

    इदानि तानि सरूपतो दस्सेन्तो ‘‘असितासु मया, नङ्गलासु मया, खुद्दकुद्दालासु मया’’ति आह। तत्थ असितासु मयाति लवित्तेहि मया मुत्तन्ति अत्थो। निस्सक्‍के चेतं भुम्मवचनं। सेसेसुपि एसेव नयो। अपरे पन ‘‘असितासु मयाति लवित्तेहि करणभूतेहि मया खुज्‍जित’’न्ति वदन्ति। तेसं मतेन करणत्थे हेतुम्हि वा भुम्मवचनं। ‘‘नङ्गलासू’’ति लिङ्गविपल्‍लासं कत्वा वुत्तं, नङ्गलेहि कसिरेहीति अत्थो। अत्तना वळञ्‍जितकुद्दालस्स सभावतो वळञ्‍जनेन वा अप्पकताय वुत्तं ‘‘खुद्दकुद्दालासू’’ति ‘‘कुण्ठकुद्दालासू’’तिपि पाळि। वळञ्‍जनेनेव अतिखिणखणित्तेसूति अत्थो। इधमेवाति -कारो पदसन्धिकरो। अथ वापीति वा-सद्दो निपातमत्तं। गामके ठितत्ता तानि असितादीनि किञ्‍चापि इधेव मम समीपेयेव, तथापि अलमेव होतीति अत्थो। तुरितवसेन चेतं आमेडितवचनं। झायाति फलसमापत्तिज्झानवसेन दिट्ठधम्मसुखविहारत्थं दिब्बविहारादिवसेन च झाय। सुमङ्गलाति अत्तानं आलपति। झाने पन आदरदस्सनत्थं आमेडितं कतं। अप्पमत्तो विहराति सतिपञ्‍ञावेपुल्‍लप्पत्तिया सब्बत्थकमेव अप्पमत्तोसि त्वं, तस्मा इदानि सुखं विहर, सुमङ्गल। केचि पन ‘‘अरहत्तं अप्पत्वा एव विपस्सनाय वीथिपटिपन्‍नाय सासने सञ्‍जाताभिरतिया यथानुभूतं घरावासदुक्खं जिगुच्छन्तो थेरो इमं गाथं वत्वा पच्छा विपस्सनं वड्ढेत्वा अरहत्तं पापुणी’’ति वदन्ति। तेसं मतेन ‘‘झाय अप्पमत्तो विहरा’’ति पदानं अत्थो विपस्सनामग्गवसेनपि युज्‍जति एव।

    Idāni tāni sarūpato dassento ‘‘asitāsu mayā, naṅgalāsu mayā, khuddakuddālāsu mayā’’ti āha. Tattha asitāsu mayāti lavittehi mayā muttanti attho. Nissakke cetaṃ bhummavacanaṃ. Sesesupi eseva nayo. Apare pana ‘‘asitāsu mayāti lavittehi karaṇabhūtehi mayā khujjita’’nti vadanti. Tesaṃ matena karaṇatthe hetumhi vā bhummavacanaṃ. ‘‘Naṅgalāsū’’ti liṅgavipallāsaṃ katvā vuttaṃ, naṅgalehi kasirehīti attho. Attanā vaḷañjitakuddālassa sabhāvato vaḷañjanena vā appakatāya vuttaṃ ‘‘khuddakuddālāsū’’ti ‘‘kuṇṭhakuddālāsū’’tipi pāḷi. Vaḷañjaneneva atikhiṇakhaṇittesūti attho. Idhamevāti ma-kāro padasandhikaro. Atha vāpīti -saddo nipātamattaṃ. Gāmake ṭhitattā tāni asitādīni kiñcāpi idheva mama samīpeyeva, tathāpi alameva hotīti attho. Turitavasena cetaṃ āmeḍitavacanaṃ. Jhāyāti phalasamāpattijjhānavasena diṭṭhadhammasukhavihāratthaṃ dibbavihārādivasena ca jhāya. Sumaṅgalāti attānaṃ ālapati. Jhāne pana ādaradassanatthaṃ āmeḍitaṃ kataṃ. Appamatto viharāti satipaññāvepullappattiyā sabbatthakameva appamattosi tvaṃ, tasmā idāni sukhaṃ vihara, sumaṅgala. Keci pana ‘‘arahattaṃ appatvā eva vipassanāya vīthipaṭipannāya sāsane sañjātābhiratiyā yathānubhūtaṃ gharāvāsadukkhaṃ jigucchanto thero imaṃ gāthaṃ vatvā pacchā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇī’’ti vadanti. Tesaṃ matena ‘‘jhāya appamatto viharā’’ti padānaṃ attho vipassanāmaggavasenapi yujjati eva.

    सुमङ्गलत्थेरगाथावण्णना निट्ठिता।

    Sumaṅgalattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ३. सुमङ्गलत्थेरगाथा • 3. Sumaṅgalattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact