Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ५. सुनागत्थेरगाथावण्णना

    5. Sunāgattheragāthāvaṇṇanā

    चित्तनिमित्तस्स कोविदोति आयस्मतो सुनागत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो इतो एकत्तिंसे कप्पे सिखिस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तिण्णं वेदानं पारगू हुत्वा अरञ्‍ञायतने अस्समे वसन्तो तीणि ब्राह्मणसहस्सानि मन्ते वाचेसि। अथेकदिवसं तस्स सत्थारं दिस्वा लक्खणानि उपधारेत्वा लक्खणमन्ते परिवत्तेन्तस्स, ‘‘ईदिसेहि लक्खणेहि समन्‍नागतो अनन्तजिनो अनन्तञाणो बुद्धो भविस्सती’’ति बुद्धञाणं आरब्भ उळारो पसादो उप्पज्‍जि। सो तेन चित्तप्पसादेन देवलोके निब्बत्तो अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे नालकगामे अञ्‍ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, सुनागोतिस्स नामं अहोसि। सो धम्मसेनापतिस्स गिहिसहायो थेरस्स सन्तिकं गन्त्वा धम्मं सुत्वा दस्सनभूमियं पतिट्ठितो पब्बजित्वा विपस्सनं पट्ठपेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१४.३४-४०) –

    Cittanimittassa kovidoti āyasmato sunāgattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito ekattiṃse kappe sikhissa bhagavato kāle brāhmaṇakule nibbattitvā vayappatto tiṇṇaṃ vedānaṃ pāragū hutvā araññāyatane assame vasanto tīṇi brāhmaṇasahassāni mante vācesi. Athekadivasaṃ tassa satthāraṃ disvā lakkhaṇāni upadhāretvā lakkhaṇamante parivattentassa, ‘‘īdisehi lakkhaṇehi samannāgato anantajino anantañāṇo buddho bhavissatī’’ti buddhañāṇaṃ ārabbha uḷāro pasādo uppajji. So tena cittappasādena devaloke nibbatto aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde nālakagāme aññatarassa brāhmaṇassa putto hutvā nibbatti, sunāgotissa nāmaṃ ahosi. So dhammasenāpatissa gihisahāyo therassa santikaṃ gantvā dhammaṃ sutvā dassanabhūmiyaṃ patiṭṭhito pabbajitvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.34-40) –

    ‘‘हिमवन्तस्साविदूरे, वसभो नाम पब्बतो।

    ‘‘Himavantassāvidūre, vasabho nāma pabbato;

    तस्मिं पब्बतपादम्हि, अस्समो आसि मापितो॥

    Tasmiṃ pabbatapādamhi, assamo āsi māpito.

    ‘‘तीणि सिस्ससहस्सानि, वाचेसिं ब्राह्मणो तदा।

    ‘‘Tīṇi sissasahassāni, vācesiṃ brāhmaṇo tadā;

    संहरित्वान ते सिस्से, एकमन्तं उपाविसिं॥

    Saṃharitvāna te sisse, ekamantaṃ upāvisiṃ.

    ‘‘एकमन्तं निसीदित्वा, ब्राह्मणो मन्तपारगू।

    ‘‘Ekamantaṃ nisīditvā, brāhmaṇo mantapāragū;

    बुद्धवेदं गवेसन्तो, ञाणे चित्तं पसादयिं॥

    Buddhavedaṃ gavesanto, ñāṇe cittaṃ pasādayiṃ.

    ‘‘तत्थ चित्तं पसादेत्वा, निसीदिं पण्णसन्थरे।

    ‘‘Tattha cittaṃ pasādetvā, nisīdiṃ paṇṇasanthare;

    पल्‍लङ्कं आभुजित्वान, तत्थ कालङ्कतो अहं॥

    Pallaṅkaṃ ābhujitvāna, tattha kālaṅkato ahaṃ.

    ‘‘एकतिंसे इतो कप्पे, यं सञ्‍ञमलभिं तदा।

    ‘‘Ekatiṃse ito kappe, yaṃ saññamalabhiṃ tadā;

    दुग्गतिं नाभिजानामि, ञाणसञ्‍ञायिदं फलं॥

    Duggatiṃ nābhijānāmi, ñāṇasaññāyidaṃ phalaṃ.

    ‘‘सत्तवीसति कप्पम्हि, राजा सिरिधरो अहु।

    ‘‘Sattavīsati kappamhi, rājā siridharo ahu;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा भिक्खूनं धम्मदेसनापदेसेन अञ्‍ञं ब्याकरोन्तो –

    Arahattaṃ pana patvā bhikkhūnaṃ dhammadesanāpadesena aññaṃ byākaronto –

    ८५.

    85.

    ‘‘चित्तनिमित्तस्स कोविदो, पविवेकरसं विजानिय।

    ‘‘Cittanimittassa kovido, pavivekarasaṃ vijāniya;

    झायं निपको पतिस्सतो, अधिगच्छेय्य सुखं निरामिस’’न्ति॥ –

    Jhāyaṃ nipako patissato, adhigaccheyya sukhaṃ nirāmisa’’nti. –

    गाथं अभासि।

    Gāthaṃ abhāsi.

    तत्थ चित्तनिमित्तस्स कोविदोति भावनाचित्तस्स निमित्तग्गहणे कुसलो, ‘‘इमस्मिं समये चित्तं पग्गहेतब्बं, इमस्मिं सम्पहंसितब्बं, इमस्मिं अज्झुपेक्खितब्ब’’न्ति एवं पग्गहणादियोग्यस्स चित्तनिमित्तस्स गहणे छेको। पविवेकरसं विजानियाति कायविवेकसंवड्ढितस्स चित्तविवेकस्स रसं सञ्‍जानित्वा, विवेकसुखं अनुभवित्वाति अत्थो। ‘‘पविवेकरसं पित्वा’’ति (ध॰ प॰ २०५) हि वुत्तं। झायन्ति पठमं आरम्मणूपनिज्झानेन पच्छा लक्खणूपनिज्झानेन च झायन्तो। निपकोति कम्मट्ठानपरिहरणे कुसलो। पतिस्सतोति उपट्ठितस्सति। अधिगच्छेय्य सुखं निरामिसन्ति एवं समथनिमित्तादिकोसल्‍लेन लब्भे चित्तविवेकसुखे पतिट्ठाय सतो सम्पजानो हुत्वा विपस्सनाझानेनेव झायन्तो कामामिसवट्टामिसेहि असम्मिस्सताय निरामिसं निब्बानसुखं फलसुखञ्‍च अधिगच्छेय्य समुपगच्छेय्याति अत्थो।

    Tattha cittanimittassa kovidoti bhāvanācittassa nimittaggahaṇe kusalo, ‘‘imasmiṃ samaye cittaṃ paggahetabbaṃ, imasmiṃ sampahaṃsitabbaṃ, imasmiṃ ajjhupekkhitabba’’nti evaṃ paggahaṇādiyogyassa cittanimittassa gahaṇe cheko. Pavivekarasaṃ vijāniyāti kāyavivekasaṃvaḍḍhitassa cittavivekassa rasaṃ sañjānitvā, vivekasukhaṃ anubhavitvāti attho. ‘‘Pavivekarasaṃ pitvā’’ti (dha. pa. 205) hi vuttaṃ. Jhāyanti paṭhamaṃ ārammaṇūpanijjhānena pacchā lakkhaṇūpanijjhānena ca jhāyanto. Nipakoti kammaṭṭhānapariharaṇe kusalo. Patissatoti upaṭṭhitassati. Adhigaccheyya sukhaṃ nirāmisanti evaṃ samathanimittādikosallena labbhe cittavivekasukhe patiṭṭhāya sato sampajāno hutvā vipassanājhāneneva jhāyanto kāmāmisavaṭṭāmisehi asammissatāya nirāmisaṃ nibbānasukhaṃ phalasukhañca adhigaccheyya samupagaccheyyāti attho.

    सुनागत्थेरगाथावण्णना निट्ठिता।

    Sunāgattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ५. सुनागत्थेरगाथा • 5. Sunāgattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact