Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    २. सुनीतत्थेरगाथावण्णना

    2. Sunītattheragāthāvaṇṇanā

    नीचे कुलम्हीतिआदिका आयस्मतो सुनीतत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनित्वा देवमनुस्सेसु संसरन्तो बुद्धस्स सुञ्‍ञकाले कुलगेहे निब्बत्तित्वा वयप्पत्तो बालजनेहि सद्धिं कीळापसुतो हुत्वा विचरन्तो एकं पच्‍चेकबुद्धं गामे पिण्डाय चरन्तं दिस्वा, ‘‘किं तुय्हं सब्बसो वणितसरीरस्स विय सकलं कायं पटिच्छादेत्वा भिक्खाचरणेन, ननु नाम कसिवाणिज्‍जादीहि जीविका कप्पेतब्बा? तानि चे कातुं न सक्‍कोसि, घरे घरे मुत्तकरीसादीनि नीहरन्तो पच्छा वत्थुसोधनेन जीवाही’’ति अक्‍कोसि। सो तेन कम्मेन निरये पच्‍चित्वा तस्सेव कम्मस्स विपाकावसेसेन मनुस्सलोकेपि बहूनि जातिसतानि पुप्फछड्डककुले निब्बत्तित्वा तथा जीविकं कप्पेसि। इमस्मिञ्‍च बुद्धुप्पादे पुप्फछड्डककुले एव निब्बत्तो उक्‍कारसोधनकम्मेन जीविकं कप्पेति घासच्छादनमत्तम्पि अलभन्तो।

    Nīcekulamhītiādikā āyasmato sunītattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā devamanussesu saṃsaranto buddhassa suññakāle kulagehe nibbattitvā vayappatto bālajanehi saddhiṃ kīḷāpasuto hutvā vicaranto ekaṃ paccekabuddhaṃ gāme piṇḍāya carantaṃ disvā, ‘‘kiṃ tuyhaṃ sabbaso vaṇitasarīrassa viya sakalaṃ kāyaṃ paṭicchādetvā bhikkhācaraṇena, nanu nāma kasivāṇijjādīhi jīvikā kappetabbā? Tāni ce kātuṃ na sakkosi, ghare ghare muttakarīsādīni nīharanto pacchā vatthusodhanena jīvāhī’’ti akkosi. So tena kammena niraye paccitvā tasseva kammassa vipākāvasesena manussalokepi bahūni jātisatāni pupphachaḍḍakakule nibbattitvā tathā jīvikaṃ kappesi. Imasmiñca buddhuppāde pupphachaḍḍakakule eva nibbatto ukkārasodhanakammena jīvikaṃ kappeti ghāsacchādanamattampi alabhanto.

    अथ भगवा पच्छिमयामे बुद्धाचिण्णं महाकरुणासमापत्तिं समापज्‍जित्वा ततो वुट्ठाय बुद्धचक्खुना लोकं वोलोकेन्तो सुनीतस्स हदयब्भन्तरे घटे पदीपं विय पज्‍जलन्तं अरहत्तूपनिस्सयं दिस्वा विभाताय रत्तिया पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय भिक्खुसङ्घपरिवुतो राजगहं पिण्डाय पविट्ठो। यस्सं वीथियं सुनीतो उक्‍कारसोधनकम्मं करोति, तं वीथिं पटिपज्‍जि। सुनीतोपि तत्थ तत्थ विघासुच्‍चारसङ्कारादिकं रासिं कत्वा पिटकेसु पक्खिपित्वा काजेनादाय परिहरन्तो भिक्खुसङ्घपरिवुतं सत्थारं आगच्छन्तं दिस्वा सारज्‍जमानो सम्भमाकुलहदयो गमनमग्गं निलीयनोकासञ्‍च अलभन्तो काजं भित्तिपस्से ठपेत्वा एकेन पस्सेन अनुपविसन्तो विय भित्तिं अल्‍लीनो पञ्‍जलिको अट्ठासि। ‘‘भित्तिछिद्देन अपक्‍कमितुकामो अहोसी’’तिपि वदन्ति।

    Atha bhagavā pacchimayāme buddhāciṇṇaṃ mahākaruṇāsamāpattiṃ samāpajjitvā tato vuṭṭhāya buddhacakkhunā lokaṃ volokento sunītassa hadayabbhantare ghaṭe padīpaṃ viya pajjalantaṃ arahattūpanissayaṃ disvā vibhātāya rattiyā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bhikkhusaṅghaparivuto rājagahaṃ piṇḍāya paviṭṭho. Yassaṃ vīthiyaṃ sunīto ukkārasodhanakammaṃ karoti, taṃ vīthiṃ paṭipajji. Sunītopi tattha tattha vighāsuccārasaṅkārādikaṃ rāsiṃ katvā piṭakesu pakkhipitvā kājenādāya pariharanto bhikkhusaṅghaparivutaṃ satthāraṃ āgacchantaṃ disvā sārajjamāno sambhamākulahadayo gamanamaggaṃ nilīyanokāsañca alabhanto kājaṃ bhittipasse ṭhapetvā ekena passena anupavisanto viya bhittiṃ allīno pañjaliko aṭṭhāsi. ‘‘Bhittichiddena apakkamitukāmo ahosī’’tipi vadanti.

    सत्था तस्स समीपं पत्वा ‘‘अयं अत्तनो कुसलमूलसञ्‍चोदितं उपगतं मं सारज्‍जमानो जातिया कम्मस्स च निहीनताय सम्मुखीभावम्पि लज्‍जति, हन्दस्स वेसारज्‍जं उप्पादेस्सामी’’ति करवीकरुतमञ्‍जुना सकलनगरनिन्‍नादवर-गम्भीरेन ब्रह्मस्सरेन ‘‘सुनीता’’ति आलपित्वा ‘‘किं इमाय दुक्खजीविकाय पब्बजितुं सक्खिस्सती’’ति आह। सुनीतो तेन सत्थु वचनेन अमतेन विय अभिसित्तो उळारं पीतिसोमनस्सं पटिसंवेदेन्तो ‘‘भगवा, सचे मादिसापि इध पब्बज्‍जं लभन्ति, कस्माहं न पब्बजिस्सामि, पब्बाजेथ मं भगवा’’ति आह । सत्था ‘‘एहि, भिक्खू’’ति आह। सो तावदेव एहिभिक्खुभावेन पब्बज्‍जं उपसम्पदञ्‍च लभित्वा इद्धिमयपत्तचीवरधरो वस्ससट्ठिकत्थेरो विय हुत्वा सत्थु सन्तिके अट्ठासि। भगवा तं विहारं नेत्वा कम्मट्ठानं आचिक्खि। सो पठमं अट्ठ समापत्तियो, पञ्‍च च अभिञ्‍ञायो निब्बत्तेत्वा विपस्सनं वड्ढेत्वा छळभिञ्‍ञो अहोसि। तं सक्‍कादयो देवा ब्रह्मानो च उपसङ्कमित्वा नमस्सिंसु। तेन वुत्तं –

    Satthā tassa samīpaṃ patvā ‘‘ayaṃ attano kusalamūlasañcoditaṃ upagataṃ maṃ sārajjamāno jātiyā kammassa ca nihīnatāya sammukhībhāvampi lajjati, handassa vesārajjaṃ uppādessāmī’’ti karavīkarutamañjunā sakalanagaraninnādavara-gambhīrena brahmassarena ‘‘sunītā’’ti ālapitvā ‘‘kiṃ imāya dukkhajīvikāya pabbajituṃ sakkhissatī’’ti āha. Sunīto tena satthu vacanena amatena viya abhisitto uḷāraṃ pītisomanassaṃ paṭisaṃvedento ‘‘bhagavā, sace mādisāpi idha pabbajjaṃ labhanti, kasmāhaṃ na pabbajissāmi, pabbājetha maṃ bhagavā’’ti āha . Satthā ‘‘ehi, bhikkhū’’ti āha. So tāvadeva ehibhikkhubhāvena pabbajjaṃ upasampadañca labhitvā iddhimayapattacīvaradharo vassasaṭṭhikatthero viya hutvā satthu santike aṭṭhāsi. Bhagavā taṃ vihāraṃ netvā kammaṭṭhānaṃ ācikkhi. So paṭhamaṃ aṭṭha samāpattiyo, pañca ca abhiññāyo nibbattetvā vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Taṃ sakkādayo devā brahmāno ca upasaṅkamitvā namassiṃsu. Tena vuttaṃ –

    ‘‘ता देवता सत्तसता उळारा, ब्रह्मा च इन्दो उपसङ्कमित्वा।

    ‘‘Tā devatā sattasatā uḷārā, brahmā ca indo upasaṅkamitvā;

    आजानीयं जातिजराभिभूतं, सुनीतं नमस्सन्ति पसन्‍नचित्ता’’तिआदि॥

    Ājānīyaṃ jātijarābhibhūtaṃ, sunītaṃ namassanti pasannacittā’’tiādi.

    भगवा तंयेव देवसङ्घपुरक्खतं दिस्वा सितं कत्वा पसंसन्तो ‘‘तपेन ब्रह्मचरियेना’’ति गाथाय धम्मं देसेसि। अथ नं सम्बहुला भिक्खू सीहनादं नदापेतुकामा, ‘‘आवुसो सुनीत, कस्मा कुला त्वं पब्बजितो, कथं वा पब्बजितो, कथञ्‍च सच्‍चानि पटिविज्झी’’ति पुच्छिंसु। सो तं सब्बं पकासेन्तो –

    Bhagavā taṃyeva devasaṅghapurakkhataṃ disvā sitaṃ katvā pasaṃsanto ‘‘tapena brahmacariyenā’’ti gāthāya dhammaṃ desesi. Atha naṃ sambahulā bhikkhū sīhanādaṃ nadāpetukāmā, ‘‘āvuso sunīta, kasmā kulā tvaṃ pabbajito, kathaṃ vā pabbajito, kathañca saccāni paṭivijjhī’’ti pucchiṃsu. So taṃ sabbaṃ pakāsento –

    ६२०.

    620.

    ‘‘नीचे कुलम्हि जातोहं, दलिद्दो अप्पभोजनो।

    ‘‘Nīce kulamhi jātohaṃ, daliddo appabhojano;

    हीनकम्मं ममं आसि, अहोसिं पुप्फछड्डको॥

    Hīnakammaṃ mamaṃ āsi, ahosiṃ pupphachaḍḍako.

    ६२१.

    621.

    ‘‘जिगुच्छितो मनुस्सानं, परिभूतो च वम्भितो।

    ‘‘Jigucchito manussānaṃ, paribhūto ca vambhito;

    नीचं मनं करित्वान, वन्दिस्सं बहुकं जनं॥

    Nīcaṃ manaṃ karitvāna, vandissaṃ bahukaṃ janaṃ.

    ६२२.

    622.

    ‘‘अथद्दसासिं सम्बुद्धं, भिक्खुसङ्घपुरक्खतं।

    ‘‘Athaddasāsiṃ sambuddhaṃ, bhikkhusaṅghapurakkhataṃ;

    पविसन्तं महावीरं, मगधानं पुरुत्तमं॥

    Pavisantaṃ mahāvīraṃ, magadhānaṃ puruttamaṃ.

    ६२३.

    623.

    ‘‘निक्खिपित्वान ब्याभङ्गिं, वन्दितुं उपसङ्कमिं।

    ‘‘Nikkhipitvāna byābhaṅgiṃ, vandituṃ upasaṅkamiṃ;

    ममेव अनुकम्पाय, अट्ठासि पुरिसुत्तमो॥

    Mameva anukampāya, aṭṭhāsi purisuttamo.

    ६२४.

    624.

    ‘‘वन्दित्वा सत्थुनो पादे, एकमन्तं ठितो तदा।

    ‘‘Vanditvā satthuno pāde, ekamantaṃ ṭhito tadā;

    पब्बज्‍जं अहमायाचिं, सब्बसत्तानमुत्तमं॥

    Pabbajjaṃ ahamāyāciṃ, sabbasattānamuttamaṃ.

    ६२५.

    625.

    ‘‘ततो कारुणिको सत्था, सब्बलोकानुकम्पको।

    ‘‘Tato kāruṇiko satthā, sabbalokānukampako;

    ‘एहि भिक्खू’ति मं आह, सा मे आसूपसम्पदा॥

    ‘Ehi bhikkhū’ti maṃ āha, sā me āsūpasampadā.

    ६२६. ‘‘सोहं एको अरञ्‍ञस्मिं, विहरन्तो अतन्दितो।

    626. ‘‘Sohaṃ eko araññasmiṃ, viharanto atandito.

    अकासिं सत्थु वचनं, यथा मं ओवदी जिनो॥

    Akāsiṃ satthu vacanaṃ, yathā maṃ ovadī jino.

    ६२७.

    627.

    ‘‘रत्तिया पठमं यामं, पुब्बजातिमनुस्सरिं।

    ‘‘Rattiyā paṭhamaṃ yāmaṃ, pubbajātimanussariṃ;

    रत्तिया मज्झिमं यामं, दिब्बचक्खुं विसोधयिं।

    Rattiyā majjhimaṃ yāmaṃ, dibbacakkhuṃ visodhayiṃ;

    रत्तिया पच्छिमे यामे, तमोखन्धं पदालयिं॥

    Rattiyā pacchime yāme, tamokhandhaṃ padālayiṃ.

    ६२८.

    628.

    ‘‘ततो रत्याविवसाने, सूरियुग्गमनं पति। (जा॰ १.११.७९)।

    ‘‘Tato ratyāvivasāne, sūriyuggamanaṃ pati; (Jā. 1.11.79);

    इन्दो ब्रह्मा च आगन्त्वा, मं नमस्सिंसु पञ्‍जली॥

    Indo brahmā ca āgantvā, maṃ namassiṃsu pañjalī.

    ६२९.

    629.

    ‘‘नमो ते पुरिसाजञ्‍ञ, नमो ते पुरिसुत्तम।

    ‘‘Namo te purisājañña, namo te purisuttama;

    यस्स ते आसवा खीणा, दक्खिणेय्योसि मारिस॥

    Yassa te āsavā khīṇā, dakkhiṇeyyosi mārisa.

    ६३०.

    630.

    ‘‘ततो दिस्वान मं सत्था, देवसङ्घपुरक्खतं।

    ‘‘Tato disvāna maṃ satthā, devasaṅghapurakkhataṃ;

    सितं पातुकरित्वान, इममत्थं अभासथ॥

    Sitaṃ pātukaritvāna, imamatthaṃ abhāsatha.

    ६३१.

    631.

    ‘‘तपेन ब्रह्मचरियेन, संयमेन दमेन च।

    ‘‘Tapena brahmacariyena, saṃyamena damena ca;

    एतेन ब्राह्मणो होति, एतं ब्राह्मणमुत्तम’’न्ति॥ –

    Etena brāhmaṇo hoti, etaṃ brāhmaṇamuttama’’nti. –

    इमाहि गाथाहि सीहनादं नदि।

    Imāhi gāthāhi sīhanādaṃ nadi.

    तत्थ नीचेति लामके सब्बनिहीने। उच्‍चनीचभावो हि नाम सत्तानं उपादायुपादाय, अयं पन सब्बनिहीने पुक्‍कुसकुले उप्पन्‍नतं दस्सेन्तो ‘‘नीचे कुलम्हि जातो’’ति आह। तेन वुत्तं – ‘‘नीचेति लामके सब्बनिहीने’’ति। दलिद्दोति दुग्गतो, दलिद्दापि केचि कदाचि घासच्छादनस्स लाभिनो, अकसिरवुत्तिनो होन्ति, अहं पन सब्बकालं कसिरवुत्तिताय हीनो उद्धनं उपट्ठपितउक्खलिको दस्सनयुत्तं थेवकम्पि अपस्सिं येवाति दस्सेन्तो ‘‘अप्पभोजनो’’ति आह। नीचकुलिका दलिद्दापि केचि अनीचकम्माजीवा होन्ति, मय्हं पन न तथाति दस्सेन्तो आह ‘‘हीनकम्मं ममं आसी’’ति। कीदिसन्ति चे? अहोसिं पुप्फछड्डको, हत्थविकलस्स हत्थवाति विय उपचारवसेनायं इमस्स समञ्‍ञा अहोसि यदिदं ‘‘पुप्फछड्डको’’ति। मिलातपुप्फसन्थरवण्णताय वा उक्‍कारभूमिया एवं वुत्तो।

    Tattha nīceti lāmake sabbanihīne. Uccanīcabhāvo hi nāma sattānaṃ upādāyupādāya, ayaṃ pana sabbanihīne pukkusakule uppannataṃ dassento ‘‘nīce kulamhi jāto’’ti āha. Tena vuttaṃ – ‘‘nīceti lāmake sabbanihīne’’ti. Daliddoti duggato, daliddāpi keci kadāci ghāsacchādanassa lābhino, akasiravuttino honti, ahaṃ pana sabbakālaṃ kasiravuttitāya hīno uddhanaṃ upaṭṭhapitaukkhaliko dassanayuttaṃ thevakampi apassiṃ yevāti dassento ‘‘appabhojano’’ti āha. Nīcakulikā daliddāpi keci anīcakammājīvā honti, mayhaṃ pana na tathāti dassento āha ‘‘hīnakammaṃ mamaṃ āsī’’ti. Kīdisanti ce? Ahosiṃ pupphachaḍḍako, hatthavikalassa hatthavāti viya upacāravasenāyaṃ imassa samaññā ahosi yadidaṃ ‘‘pupphachaḍḍako’’ti. Milātapupphasantharavaṇṇatāya vā ukkārabhūmiyā evaṃ vutto.

    जिगुच्छितोति जातिया चेव कम्मुना च हीळितो। मनुस्सानन्ति मनुस्सेहि। परिभूतोति अवञ्‍ञातो। वम्भितोति खुंसितो। नीचं मनं करित्वानाति अञ्‍ञे मनुस्से सिनेरुं विय उक्खिपित्वा तेसं पादपंसुतोपि अत्तानं निहीनं कत्वा पवत्तिया नीचं निहीनं मनं कत्वा। वन्दिस्सं बहुकं जनन्ति पुथुमहाजनं दिट्ठदिट्ठकाले वन्दिं सिरसि अञ्‍जलिं करोन्तो पणामिं।

    Jigucchitoti jātiyā ceva kammunā ca hīḷito. Manussānanti manussehi. Paribhūtoti avaññāto. Vambhitoti khuṃsito. Nīcaṃ manaṃ karitvānāti aññe manusse sineruṃ viya ukkhipitvā tesaṃ pādapaṃsutopi attānaṃ nihīnaṃ katvā pavattiyā nīcaṃ nihīnaṃ manaṃ katvā. Vandissaṃbahukaṃ jananti puthumahājanaṃ diṭṭhadiṭṭhakāle vandiṃ sirasi añjaliṃ karonto paṇāmiṃ.

    अथाति अधिकारन्तरदीपने निपातो। अद्दसासिन्ति अद्दक्खिं। मगधानन्ति मगधा नाम जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हिया ‘‘मगधान’’न्ति वुत्तो, मगधजनपदस्साति अत्थो। पुरुत्तमन्ति उत्तमं नगरं।

    Athāti adhikārantaradīpane nipāto. Addasāsinti addakkhiṃ. Magadhānanti magadhā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhiyā ‘‘magadhāna’’nti vutto, magadhajanapadassāti attho. Puruttamanti uttamaṃ nagaraṃ.

    ब्याभङ्गिन्ति काजं। पब्बज्‍जं अहमायाचिन्ति, ‘‘सुनीत, पब्बजितुं सक्खिस्ससी’’ति सत्थारा ओकासे कते अहं पब्बज्‍जं अयाचिं। आसूपसम्पदाति ‘‘एहि, भिक्खू’’ति सत्थु वचनमत्तेन आसि उपसम्पदा। यथा मं ओवदीति ‘‘एवं समथपुब्बङ्गमं विपस्सनं भावेही’’ति यथा मं ओवदि, तथा सत्थुनो वचनं अकासिं पटिपज्‍जिं। रत्तियातिआदि तस्सा पटिपत्तिया रसदस्सनं। तत्थ पुब्बेनिवासञाणं अनागतंसञाणञ्‍च बहुकिच्‍चन्ति ‘‘पठमं यामं मज्झिमं याम’’न्ति अच्‍चन्तसंयोगवसेन उपयोगवचनं वुत्तं। न तथा आसवक्खयञाणं एकाभिसमयवसेन पवत्तनतोति ‘‘पच्छिमे यामे’’ति भुम्मवसेन वुत्तन्ति दट्ठब्बं। इन्दोति सक्‍को देवराजा। ब्रह्माति महाब्रह्मा। इन्दब्रह्मग्गहणेन अञ्‍ञेसं कामदेवानं ब्रह्मूनञ्‍च आगमनं वुत्तमेवाति दट्ठब्बं। उक्‍कट्ठनिद्देसो हेस यथा ‘‘राजा आगतो’’ति। नमस्सिंसूति कायेन वाचाय च नमक्‍कारं अकंसु।

    Byābhaṅginti kājaṃ. Pabbajjaṃ ahamāyācinti, ‘‘sunīta, pabbajituṃ sakkhissasī’’ti satthārā okāse kate ahaṃ pabbajjaṃ ayāciṃ. Āsūpasampadāti ‘‘ehi, bhikkhū’’ti satthu vacanamattena āsi upasampadā. Yathā maṃ ovadīti ‘‘evaṃ samathapubbaṅgamaṃ vipassanaṃ bhāvehī’’ti yathā maṃ ovadi, tathā satthuno vacanaṃ akāsiṃ paṭipajjiṃ. Rattiyātiādi tassā paṭipattiyā rasadassanaṃ. Tattha pubbenivāsañāṇaṃ anāgataṃsañāṇañca bahukiccanti ‘‘paṭhamaṃ yāmaṃmajjhimaṃ yāma’’nti accantasaṃyogavasena upayogavacanaṃ vuttaṃ. Na tathā āsavakkhayañāṇaṃ ekābhisamayavasena pavattanatoti ‘‘pacchime yāme’’ti bhummavasena vuttanti daṭṭhabbaṃ. Indoti sakko devarājā. Brahmāti mahābrahmā. Indabrahmaggahaṇena aññesaṃ kāmadevānaṃ brahmūnañca āgamanaṃ vuttamevāti daṭṭhabbaṃ. Ukkaṭṭhaniddeso hesa yathā ‘‘rājā āgato’’ti. Namassiṃsūti kāyena vācāya ca namakkāraṃ akaṃsu.

    तत्थ कायेन कतं नमक्‍कारं दस्सेन्तो ‘‘पञ्‍जली’’ति वत्वा वाचाय कतं दस्सेतुं ‘‘नमो ते’’तिआदि वुत्तं। देवसङ्घपुरक्खतन्ति देवग्गहणेन उपपत्तिदेवभावतो ब्रह्मानोपि गहिता। सितं पातुकरित्वानाति अत्तनो ओवादस्स महप्फलतं देवब्रह्मूनञ्‍च गुणसम्पत्तिं निस्साय सत्था सितं पात्वाकासि। पातुकरोन्तो च न अञ्‍ञे विय दन्ते विदंसेति, मुखाधानं पन थोकं विवरति, तत्तकेन च अभिभूतदिब्बफलिकमुत्तरस्मियो अवहसिततारकाससिमरीचियो सुसुक्‍कदाठसम्भवा घनरस्मियो निक्खमित्वा तिक्खत्तुं सत्थु मुखं पदक्खिणं करोन्ति, तं दिस्वा पच्छतो गच्छन्तापि सत्था सितं पात्वाकासीति सञ्‍जानन्ति।

    Tattha kāyena kataṃ namakkāraṃ dassento ‘‘pañjalī’’ti vatvā vācāya kataṃ dassetuṃ ‘‘namo te’’tiādi vuttaṃ. Devasaṅghapurakkhatanti devaggahaṇena upapattidevabhāvato brahmānopi gahitā. Sitaṃ pātukaritvānāti attano ovādassa mahapphalataṃ devabrahmūnañca guṇasampattiṃ nissāya satthā sitaṃ pātvākāsi. Pātukaronto ca na aññe viya dante vidaṃseti, mukhādhānaṃ pana thokaṃ vivarati, tattakena ca abhibhūtadibbaphalikamuttarasmiyo avahasitatārakāsasimarīciyo susukkadāṭhasambhavā ghanarasmiyo nikkhamitvā tikkhattuṃ satthu mukhaṃ padakkhiṇaṃ karonti, taṃ disvā pacchato gacchantāpi satthā sitaṃ pātvākāsīti sañjānanti.

    तपेनाति इन्द्रियसंवरेन, ‘‘धुतधम्मसमादानेना’’ति केचि। संयमेनाति सीलेन। दमेनाति पञ्‍ञाय। ब्रह्मचरियेनाति अवसिट्ठसेट्ठचरियाय। एतेनाति यथावुत्तेन तपादिना। ब्राह्मणो होति बाहितपापभावतो। एतन्ति तपादि यथावुत्तं। ब्राह्मणमुत्तमन्ति उत्तमं ब्राह्मणं, ब्राह्मणेसु वा उत्तमं सब्बसेट्ठं, अहूति वचनसेसो। ब्राह्मणन्ति वा ब्रह्मञ्‍ञमाह, एवं उत्तमं ब्रह्मञ्‍ञं, न जच्‍चादीति अधिप्पायो। न हि जातिकुलपदेसगोत्तसम्पत्तिआदयो अरियभावस्स कारणं, अधिसीलसिक्खादयो एव पन कारणं। तेनाह –

    Tapenāti indriyasaṃvarena, ‘‘dhutadhammasamādānenā’’ti keci. Saṃyamenāti sīlena. Damenāti paññāya. Brahmacariyenāti avasiṭṭhaseṭṭhacariyāya. Etenāti yathāvuttena tapādinā. Brāhmaṇo hoti bāhitapāpabhāvato. Etanti tapādi yathāvuttaṃ. Brāhmaṇamuttamanti uttamaṃ brāhmaṇaṃ, brāhmaṇesu vā uttamaṃ sabbaseṭṭhaṃ, ahūti vacanaseso. Brāhmaṇanti vā brahmaññamāha, evaṃ uttamaṃ brahmaññaṃ, na jaccādīti adhippāyo. Na hi jātikulapadesagottasampattiādayo ariyabhāvassa kāraṇaṃ, adhisīlasikkhādayo eva pana kāraṇaṃ. Tenāha –

    ‘‘यथा सङ्कारठानस्मिं, उज्झितस्मिं महापथे।

    ‘‘Yathā saṅkāraṭhānasmiṃ, ujjhitasmiṃ mahāpathe;

    पदुमं तत्थ जायेथ, सुचिगन्धं मनोरमं॥

    Padumaṃ tattha jāyetha, sucigandhaṃ manoramaṃ.

    ‘‘एवं सङ्कारभूतेसु, अन्धभूते पुथुज्‍जने।

    ‘‘Evaṃ saṅkārabhūtesu, andhabhūte puthujjane;

    अतिरोचति पञ्‍ञाय, सम्मासम्बुद्धसावको’’ति॥ (ध॰ प॰ ५८-५९)।

    Atirocati paññāya, sammāsambuddhasāvako’’ti. (dha. pa. 58-59);

    एवं थेरो तेहि भिक्खूहि पुच्छितमत्थं इमाहि गाथाहि विस्सज्‍जेन्तो सीहनादं नदीति।

    Evaṃ thero tehi bhikkhūhi pucchitamatthaṃ imāhi gāthāhi vissajjento sīhanādaṃ nadīti.

    सुनीतत्थेरगाथावण्णना निट्ठिता।

    Sunītattheragāthāvaṇṇanā niṭṭhitā.

    द्वादसकनिपातवण्णना निट्ठिता।

    Dvādasakanipātavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / २. सुनीतत्थेरगाथा • 2. Sunītattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact