Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པཉྩཔཀརཎ-ཨནུཊཱིཀཱ • Pañcapakaraṇa-anuṭīkā

    ༢. སུཉྙཏཀཐཱཝཎྞནཱ

    2. Suññatakathāvaṇṇanā

    ༨༣༢. ཡེན ཨཝསཝཏྟནཊྛེན པརཔརིཀཔྤིཏོ ནཏྠི ཨེཏེསཾ ཨཏྟནོ ཝིསཡནྟི ཨནཏྟཱཏི ཝུཙྩནྟི སབྷཱཝདྷམྨཱ, སྭཱཡཾ ཨནཏྟཏཱཏི ཨཱཧ ‘‘ཨཝསཝཏྟནཱཀཱརོ ཨནཏྟཏཱ’’ཏི། སཱ པནཱཡཾ ཡསྨཱ ཨཏྠཏོ ཨསཱརཀཏཱཝ ཧོཏི, ཏསྨཱ ཏདེཀདེསེན ཏཾ དསྶེཏུཾ ‘‘ཨཏྠཏོ ཛརཱམརཎམེཝཱ’’ཏི ཨཱཧ། ཨེཝཾ སཏི ལཀྑཎསངྐརོ སིཡཱ, ཏེསཾ པནིདཾ ཨདྷིཔྤཱཡཀིཏྟནནྟི དཊྛབྦཾ། ཨརཱུཔདྷམྨཱནཾ ཨཝསཝཏྟནཱཀཱརཏཱཡ ཨེཝ ཧི ཨནཏྟལཀྑཎསྶ སངྑཱརཀྑནྡྷཔརིཡཱཔནྣཏཱ།

    832. Yena avasavattanaṭṭhena paraparikappito natthi etesaṃ attano visayanti anattāti vuccanti sabhāvadhammā, svāyaṃ anattatāti āha ‘‘avasavattanākāro anattatā’’ti. Sā panāyaṃ yasmā atthato asārakatāva hoti, tasmā tadekadesena taṃ dassetuṃ ‘‘atthato jarāmaraṇamevā’’ti āha. Evaṃ sati lakkhaṇasaṅkaro siyā, tesaṃ panidaṃ adhippāyakittananti daṭṭhabbaṃ. Arūpadhammānaṃ avasavattanākāratāya eva hi anattalakkhaṇassa saṅkhārakkhandhapariyāpannatā.

    སུཉྙཏཀཐཱཝཎྞནཱ ནིཊྛིཏཱ།

    Suññatakathāvaṇṇanā niṭṭhitā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཨབྷིདྷམྨཔིཊཀ • Abhidhammapiṭaka / ཀཐཱཝཏྠུཔཱལི༹ • Kathāvatthupāḷi / (༡༨༧) ༢. སུཉྙཏཱཀཐཱ • (187) 2. Suññatākathā

    ཨཊྛཀཐཱ • Aṭṭhakathā / ཨབྷིདྷམྨཔིཊཀ (ཨཊྛཀཐཱ) • Abhidhammapiṭaka (aṭṭhakathā) / པཉྩཔཀརཎ-ཨཊྛཀཐཱ • Pañcapakaraṇa-aṭṭhakathā / ༢. སུཉྙཏཀཐཱཝཎྞནཱ • 2. Suññatakathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཨབྷིདྷམྨཔིཊཀ (ཊཱིཀཱ) • Abhidhammapiṭaka (ṭīkā) / པཉྩཔཀརཎ-མཱུལཊཱིཀཱ • Pañcapakaraṇa-mūlaṭīkā / ༢. སུཉྙཏཀཐཱཝཎྞནཱ • 2. Suññatakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact