Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    २. सुप्पियत्थेरगाथावण्णना

    2. Suppiyattheragāthāvaṇṇanā

    अजरं जीरमानेनाति आयस्मतो सुप्पियत्थेरस्स गाथा। का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा तापसपब्बज्‍जं पब्बजित्वा अरञ्‍ञायतने वसन्तो तत्थ भगवन्तं दिस्वा पसन्‍नमानसो फलाफलं अदासि, तथा भिक्खुसङ्घस्स। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो कस्सपस्स सम्मासम्बुद्धस्स काले खत्तियकुले निब्बत्तित्वा अनुक्‍कमेन विञ्‍ञुतं पत्तो कल्याणमित्तसन्‍निस्सयेन लद्धसंवेगो सासने पब्बजित्वा बहुस्सुतो अहोसि। जातिमदेन सुतमदेन च अत्तानं उक्‍कंसेन्तो परे च वम्भेन्तो विहासि। सो इमस्मिं बुद्धुप्पादे तस्स कम्मस्स निस्सन्देन सावत्थियं परिभूतरूपे सुसानगोपककुले निब्बत्ति। सुप्पियोतिस्स नामं अहोसि। अथ विञ्‍ञुतं पत्तो अत्तनो सहायभूतं सोपाकत्थेरं उपसङ्कमित्वा तस्स सन्तिके धम्मं सुत्वा पटिलद्धसंवेगो पब्बजित्वा सम्मापटिपत्तिं पूरेत्वा ‘‘अजरं जीरमानेना’’ति गाथं अभासि।

    Ajaraṃ jīramānenāti āyasmato suppiyattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle kulagehe nibbattitvā tāpasapabbajjaṃ pabbajitvā araññāyatane vasanto tattha bhagavantaṃ disvā pasannamānaso phalāphalaṃ adāsi, tathā bhikkhusaṅghassa. So tena puññakammena devamanussesu saṃsaranto kassapassa sammāsambuddhassa kāle khattiyakule nibbattitvā anukkamena viññutaṃ patto kalyāṇamittasannissayena laddhasaṃvego sāsane pabbajitvā bahussuto ahosi. Jātimadena sutamadena ca attānaṃ ukkaṃsento pare ca vambhento vihāsi. So imasmiṃ buddhuppāde tassa kammassa nissandena sāvatthiyaṃ paribhūtarūpe susānagopakakule nibbatti. Suppiyotissa nāmaṃ ahosi. Atha viññutaṃ patto attano sahāyabhūtaṃ sopākattheraṃ upasaṅkamitvā tassa santike dhammaṃ sutvā paṭiladdhasaṃvego pabbajitvā sammāpaṭipattiṃ pūretvā ‘‘ajaraṃ jīramānenā’’ti gāthaṃ abhāsi.

    ३२. तत्थ अजरन्ति जरारहितं, निब्बानं सन्धायाह। तञ्हि अजातत्ता नत्थि एत्थ जरा, एतस्मिं वा अधिगते पुग्गलस्स सा नत्थीति जराभावहेतुतोपि अजरं नाम। जीरमानेनाति जीरन्तेन, खणे खणे जरं पापुणन्तेन। तप्पमानेनाति सन्तप्पमानेन, रागादीहि एकादसहि अग्गीहि दय्हमानेन। निब्बुतिन्ति यथावुत्तसन्तापाभावतो निब्बुतसभावं निब्बानं। निमियन्ति परिवत्तेय्यं चेतापेय्यं। परमं सन्तिन्ति अनवसेसकिलेसाभिसङ्खारपरिळाहवूपसमधम्मताय उत्तमं सन्तिं। चतूहि योगेहि अननुबन्धत्ता योगक्खेमं। अत्तनो उत्तरितरस्स कस्सचि अभावतो अनुत्तरं। अयञ्हेत्थ सङ्खेपत्थो – खणे खणे जराय अभिभुय्यमानत्ता जीरमानेन, तथा रागग्गिआदीहि सन्तप्पमानेन गतो एवं अनिच्‍चेन दुक्खेन असारेन सब्बथापि अनुपसन्तसभावेन सउपद्दवेन, तप्पटिपक्खभावतो अजरं परमुपसमभूतं केनचि अनुपद्दुतं अनुत्तरं निब्बानं निमियं परिवत्तेय्यं ‘‘महा वत मे लाभो महा उदयो हत्थगतो’’ति। यथा हि मनुस्सा यं किञ्‍चि भण्डं परिवत्तेन्ता निरपेक्खा गय्हमानेन सम्बहुमाना होन्ति, एवमयं थेरो पहितत्तो विहरन्तो अत्तनो काये च जीविते च निरपेक्खतं, निब्बानं पटिपेसितत्तञ्‍च पकासेन्तो ‘‘निमियं परमं सन्तिं, योगक्खेमं अनुत्तर’’न्ति वत्वा तमेव पटिपत्तिं परिब्रूहयन्तो विपस्सनं उस्सुक्‍कापेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५२.५१-७७) –

    32. Tattha ajaranti jarārahitaṃ, nibbānaṃ sandhāyāha. Tañhi ajātattā natthi ettha jarā, etasmiṃ vā adhigate puggalassa sā natthīti jarābhāvahetutopi ajaraṃ nāma. Jīramānenāti jīrantena, khaṇe khaṇe jaraṃ pāpuṇantena. Tappamānenāti santappamānena, rāgādīhi ekādasahi aggīhi dayhamānena. Nibbutinti yathāvuttasantāpābhāvato nibbutasabhāvaṃ nibbānaṃ. Nimiyanti parivatteyyaṃ cetāpeyyaṃ. Paramaṃ santinti anavasesakilesābhisaṅkhārapariḷāhavūpasamadhammatāya uttamaṃ santiṃ. Catūhi yogehi ananubandhattā yogakkhemaṃ. Attano uttaritarassa kassaci abhāvato anuttaraṃ. Ayañhettha saṅkhepattho – khaṇe khaṇe jarāya abhibhuyyamānattā jīramānena, tathā rāgaggiādīhi santappamānena gato evaṃ aniccena dukkhena asārena sabbathāpi anupasantasabhāvena saupaddavena, tappaṭipakkhabhāvato ajaraṃ paramupasamabhūtaṃ kenaci anupaddutaṃ anuttaraṃ nibbānaṃ nimiyaṃ parivatteyyaṃ ‘‘mahā vata me lābho mahā udayo hatthagato’’ti. Yathā hi manussā yaṃ kiñci bhaṇḍaṃ parivattentā nirapekkhā gayhamānena sambahumānā honti, evamayaṃ thero pahitatto viharanto attano kāye ca jīvite ca nirapekkhataṃ, nibbānaṃ paṭipesitattañca pakāsento ‘‘nimiyaṃ paramaṃ santiṃ, yogakkhemaṃ anuttara’’nti vatvā tameva paṭipattiṃ paribrūhayanto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.52.51-77) –

    ‘‘वरुणो नाम नामेन, ब्राह्मणो मन्तपारगू।

    ‘‘Varuṇo nāma nāmena, brāhmaṇo mantapāragū;

    छड्डेत्वा दस पुत्तानि, वनमज्झोगहिं तदा॥

    Chaḍḍetvā dasa puttāni, vanamajjhogahiṃ tadā.

    ‘‘अस्समं सुकतं कत्वा, सुविभत्तं मनोरमं।

    ‘‘Assamaṃ sukataṃ katvā, suvibhattaṃ manoramaṃ;

    पण्णसालं करित्वान, वसामि विपिने अहं॥

    Paṇṇasālaṃ karitvāna, vasāmi vipine ahaṃ.

    ‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो।

    ‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

    ममुद्धरितुकामो सो, आगच्छि मम अस्समं॥

    Mamuddharitukāmo so, āgacchi mama assamaṃ.

    ‘‘यावता वनसण्डम्हि, ओभासो विपुलो अहु।

    ‘‘Yāvatā vanasaṇḍamhi, obhāso vipulo ahu;

    बुद्धस्स आनुभावेन, पज्‍जली विपिनं तदा॥

    Buddhassa ānubhāvena, pajjalī vipinaṃ tadā.

    ‘‘दिस्वान तं पाटिहीरं, बुद्धसेट्ठस्स तादिनो।

    ‘‘Disvāna taṃ pāṭihīraṃ, buddhaseṭṭhassa tādino;

    पत्तपुटं गहेत्वान, फलेन पूजयिं अहं॥

    Pattapuṭaṃ gahetvāna, phalena pūjayiṃ ahaṃ.

    ‘‘उपगन्त्वान सम्बुद्धं, सहखारिमदासहं।

    ‘‘Upagantvāna sambuddhaṃ, sahakhārimadāsahaṃ;

    अनुकम्पाय मे बुद्धो, इदं वचनमब्रवि॥

    Anukampāya me buddho, idaṃ vacanamabravi.

    ‘‘खारिभारं गहेत्वान, पच्छतो एहि मे तुवं।

    ‘‘Khāribhāraṃ gahetvāna, pacchato ehi me tuvaṃ;

    परिभुत्ते च सङ्घम्हि, पुञ्‍ञं तव भविस्सति॥

    Paribhutte ca saṅghamhi, puññaṃ tava bhavissati.

    ‘‘पुटकं तं गहेत्वान, भिक्खुसङ्घस्सदासहं।

    ‘‘Puṭakaṃ taṃ gahetvāna, bhikkhusaṅghassadāsahaṃ;

    तत्थ चित्तं पसादेत्वा, तुसितं उपपज्‍जहं॥

    Tattha cittaṃ pasādetvā, tusitaṃ upapajjahaṃ.

    ‘‘तत्थ दिब्बेहि नच्‍चेहि, गीतेहि वादितेहि च।

    ‘‘Tattha dibbehi naccehi, gītehi vāditehi ca;

    पुञ्‍ञकम्मेन संयुत्तं, अनुभोमि सदा सुखं॥

    Puññakammena saṃyuttaṃ, anubhomi sadā sukhaṃ.

    ‘‘यं यं योनुपपज्‍जामि, देवत्तं अथ मानुसं।

    ‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

    भोगे मे ऊनता नत्थि, फलदानस्सिदं फलं॥

    Bhoge me ūnatā natthi, phaladānassidaṃ phalaṃ.

    ‘‘यावता चतुरो दीपा, ससमुद्दा सपब्बता।

    ‘‘Yāvatā caturo dīpā, sasamuddā sapabbatā;

    फलं बुद्धस्स दत्वान, इस्सरं कारयामहं॥

    Phalaṃ buddhassa datvāna, issaraṃ kārayāmahaṃ.

    ‘‘यावता ये पक्खिगणा, आकासे उप्पतन्ति चे।

    ‘‘Yāvatā ye pakkhigaṇā, ākāse uppatanti ce;

    तेपि मे वसमन्वेन्ति, फलदानस्सिदं फलं॥

    Tepi me vasamanventi, phaladānassidaṃ phalaṃ.

    ‘‘यावता वनसण्डम्हि, यक्खा भूता च रक्खसा।

    ‘‘Yāvatā vanasaṇḍamhi, yakkhā bhūtā ca rakkhasā;

    कुम्भण्डा गरुळा चापि, पारिचरियं उपेन्ति मे॥

    Kumbhaṇḍā garuḷā cāpi, pāricariyaṃ upenti me.

    ‘‘कुम्मा सोणा मधुकारा, डंसा च मकसा उभो।

    ‘‘Kummā soṇā madhukārā, ḍaṃsā ca makasā ubho;

    तेपि मं वसमन्वेन्ति, फलदानस्सिदं फलं॥

    Tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.

    ‘‘सुपण्णा नाम सकुणा, पक्खिजाता महब्बला।

    ‘‘Supaṇṇā nāma sakuṇā, pakkhijātā mahabbalā;

    तेपि मं सरणं यन्ति, फलदानस्सिदं फलं॥

    Tepi maṃ saraṇaṃ yanti, phaladānassidaṃ phalaṃ.

    ‘‘येपि दीघायुका नागा, इद्धिमन्तो महायसा।

    ‘‘Yepi dīghāyukā nāgā, iddhimanto mahāyasā;

    तेपि मं वसमन्वेन्ति, फलदानस्सिदं फलं॥

    Tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.

    ‘‘सीहा ब्यग्घा च दीपी च, अच्छकोकतरच्छका।

    ‘‘Sīhā byagghā ca dīpī ca, acchakokataracchakā;

    तेपि मं वसमन्वेन्ति, फलदानस्सिदं फलं॥

    Tepi maṃ vasamanventi, phaladānassidaṃ phalaṃ.

    ‘‘ओसधी तिणवासी च, ये च आकासवासिनो।

    ‘‘Osadhī tiṇavāsī ca, ye ca ākāsavāsino;

    सब्बे मं सरणं यन्ति, फलदानस्सिदं फलं॥

    Sabbe maṃ saraṇaṃ yanti, phaladānassidaṃ phalaṃ.

    ‘‘सुदुद्दसं सुनिपुणं, गम्भीरं सुप्पकासितं।

    ‘‘Sududdasaṃ sunipuṇaṃ, gambhīraṃ suppakāsitaṃ;

    फस्सयित्वा विहरामि, फलदानस्सिदं फलं॥

    Phassayitvā viharāmi, phaladānassidaṃ phalaṃ.

    ‘‘विमोक्खे अट्ठ फुसित्वा, विहरामि अनासवो।

    ‘‘Vimokkhe aṭṭha phusitvā, viharāmi anāsavo;

    आतापी निपको चाहं, फलदानस्सिदं फलं॥

    Ātāpī nipako cāhaṃ, phaladānassidaṃ phalaṃ.

    ‘‘ये फलट्ठा बुद्धपुत्ता, खीणदोसा महायसा।

    ‘‘Ye phalaṭṭhā buddhaputtā, khīṇadosā mahāyasā;

    अहमञ्‍ञतरो तेसं, फलदानस्सिदं फलं॥

    Ahamaññataro tesaṃ, phaladānassidaṃ phalaṃ.

    ‘‘अभिञ्‍ञापारमिं गन्त्वा, सुक्‍कमूलेन चोदितो।

    ‘‘Abhiññāpāramiṃ gantvā, sukkamūlena codito;

    सब्बासवे परिञ्‍ञाय, विहरामि अनासवो॥

    Sabbāsave pariññāya, viharāmi anāsavo.

    ‘‘तेविज्‍जा इद्धिपत्ता च, बुद्धपुत्ता महायसा।

    ‘‘Tevijjā iddhipattā ca, buddhaputtā mahāyasā;

    दिब्बसोतं समापन्‍ना, तेसं अञ्‍ञतरो अहं॥

    Dibbasotaṃ samāpannā, tesaṃ aññataro ahaṃ.

    ‘‘सतसहस्सितो कप्पे, यं फलं अददिं तदा।

    ‘‘Satasahassito kappe, yaṃ phalaṃ adadiṃ tadā;

    दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वापि तमेव गाथं अञ्‍ञाब्याकरणवसेन अभासि।

    Arahattaṃ pana patvāpi tameva gāthaṃ aññābyākaraṇavasena abhāsi.

    सुप्पियत्थेरगाथावण्णना निट्ठिता।

    Suppiyattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / २. सुप्पियत्थेरगाथा • 2. Suppiyattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact