Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ८. सुराधत्थेरगाथावण्णना

    8. Surādhattheragāthāvaṇṇanā

    खीणा हि मय्हं जातीतिआदिका आयस्मतो सुराधत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्‍नमानसो मातुलुङ्गफलं अदासि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे अनन्तरं वुत्तस्स राधत्थेरस्स कनिट्ठो हुत्वा निब्बत्ति, सुराधोतिस्स नामं अहोसि। सो जेट्ठभातरि राधे पब्बजिते सयम्पि पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५१.६८-७२) –

    Khīṇāhi mayhaṃ jātītiādikā āyasmato surādhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso mātuluṅgaphalaṃ adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde anantaraṃ vuttassa rādhattherassa kaniṭṭho hutvā nibbatti, surādhotissa nāmaṃ ahosi. So jeṭṭhabhātari rādhe pabbajite sayampi pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.51.68-72) –

    ‘‘कणिकारंव जलितं, पुण्णमायेव चन्दिमं।

    ‘‘Kaṇikāraṃva jalitaṃ, puṇṇamāyeva candimaṃ;

    जलन्तं दीपरुक्खंव, अद्दसं लोकनायकं॥

    Jalantaṃ dīparukkhaṃva, addasaṃ lokanāyakaṃ.

    ‘‘मातुलुङ्गफलं गय्ह, अदासिं सत्थुनो अहं।

    ‘‘Mātuluṅgaphalaṃ gayha, adāsiṃ satthuno ahaṃ;

    दक्खिणेय्यस्स वीरस्स, पसन्‍नो सेहि पाणिभि॥

    Dakkhiṇeyyassa vīrassa, pasanno sehi pāṇibhi.

    ‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा।

    ‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

    दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा सासनस्स निय्यानिकभावदस्सनत्थं अञ्‍ञं ब्याकरोन्तो ‘‘खीणा ही मय्ह’’न्तिआदिना गाथाद्वयमाह।

    Arahattaṃ pana patvā sāsanassa niyyānikabhāvadassanatthaṃ aññaṃ byākaronto ‘‘khīṇā hī mayha’’ntiādinā gāthādvayamāha.

    १३५-६. तत्थ खीणाति खयं परियोसानं गता। जातीति भवो भवनिब्बत्ति वा। वुसितं जिनसासनन्ति जिनस्स सम्मासम्बुद्धस्स सासनं मग्गब्रह्मचरियं वुट्ठं परिवुट्ठं। पहीनो जालसङ्खातोति सत्तसन्तानस्स ओत्थरणतो निस्सरितुं अप्पदानतो च ‘‘जालसङ्खातो’’ति च लद्धनामा दिट्ठि अविज्‍जा च पहीना मग्गेन समुच्छिन्‍ना। भवनेत्ति समूहताति कामभवादिकस्स भवस्स नयनतो पवत्तनतो भवनेत्तिसञ्‍ञिता तण्हा समुग्घाटिता। यस्सत्थाय पब्बजितोति यस्स अत्थाय यदत्थं अहं अगारस्मा गेहतो अनगारियं पब्बज्‍जं पब्बजितो उपगतो। सो सब्बेसं ओरम्भागियुद्धम्भागियप्पभेदानं संयोजनानं बन्धनानं खयभूतो अत्थो निब्बानसङ्खातो परमत्थो अरहत्तसङ्खातो सदत्थो च मया अनुप्पत्तो अधिगतोति अत्थो।

    135-6. Tattha khīṇāti khayaṃ pariyosānaṃ gatā. Jātīti bhavo bhavanibbatti vā. Vusitaṃ jinasāsananti jinassa sammāsambuddhassa sāsanaṃ maggabrahmacariyaṃ vuṭṭhaṃ parivuṭṭhaṃ. Pahīno jālasaṅkhātoti sattasantānassa ottharaṇato nissarituṃ appadānato ca ‘‘jālasaṅkhāto’’ti ca laddhanāmā diṭṭhi avijjā ca pahīnā maggena samucchinnā. Bhavanetti samūhatāti kāmabhavādikassa bhavassa nayanato pavattanato bhavanettisaññitā taṇhā samugghāṭitā. Yassatthāya pabbajitoti yassa atthāya yadatthaṃ ahaṃ agārasmā gehato anagāriyaṃ pabbajjaṃ pabbajito upagato. So sabbesaṃ orambhāgiyuddhambhāgiyappabhedānaṃ saṃyojanānaṃ bandhanānaṃ khayabhūto attho nibbānasaṅkhāto paramattho arahattasaṅkhāto sadattho ca mayā anuppatto adhigatoti attho.

    सुराधत्थेरगाथावण्णना निट्ठिता।

    Surādhattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ८. सुराधत्थेरगाथा • 8. Surādhattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact