Library / Tipiṭaka / तिपिटक • Tipiṭaka / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi

    ६. सुरापानवग्गो

    6. Surāpānavaggo

    १. सुरापानसिक्खापद-अत्थयोजना

    1. Surāpānasikkhāpada-atthayojanā

    ३२६. सुरापानवग्गस्स पठमे भद्दा वति एत्थाति भद्दवतिकाति च, भद्दा वति भद्दवति, सा एत्थ अत्थीति भद्दवतिकाति च अत्थं दस्सेन्तो आह ‘‘सो’’तिआदि। सोति गामो लभीति सम्बन्धो। पथं गच्छन्तीति पथाविनोति कते अद्धिकायेवाति आह ‘‘अद्धिका’’ति। अद्धं गच्छन्तीति अद्धिका। ‘‘पथिका’’तिपि पाठो, अयमेवत्थो। ‘‘तेजसा तेज’’न्तिपदानि सम्बन्धापेक्खानि च होन्ति , पदानं समानत्ता सम्बन्धो च समानोति मञ्‍ञितुं सक्‍कुणेय्या च होन्ति, तस्मा तेसं सम्बन्धञ्‍च तस्स असमानतञ्‍च दस्सेतुं वुत्तं ‘‘अत्तनो तेजसा नागस्स तेज’’न्ति। ‘‘आनुभावेना’’तिइमिना पन तेजसद्दस्स अत्थं दस्सेति। कपोतस्स पादो कपोतो उपचारेन, तस्स एसो कापोतो, वण्णो। कापोतो विय वण्णो अस्साति कापोतिकाति दस्सेन्तो आह ‘‘कपोतपादसमवण्णरत्तोभासा’’ति। पसन्‍नसद्दस्स पसादसद्धादयो निवत्तेतुं ‘‘सुरामण्डस्सेतं अधिवचन’’न्ति वुत्तं। पञ्‍चाभिञ्‍ञस्स सतोति पञ्‍चाभिञ्‍ञस्स समानस्स सागतस्साति योजना।

    326. Surāpānavaggassa paṭhame bhaddā vati etthāti bhaddavatikāti ca, bhaddā vati bhaddavati, sā ettha atthīti bhaddavatikāti ca atthaṃ dassento āha ‘‘so’’tiādi. Soti gāmo labhīti sambandho. Pathaṃ gacchantīti pathāvinoti kate addhikāyevāti āha ‘‘addhikā’’ti. Addhaṃ gacchantīti addhikā. ‘‘Pathikā’’tipi pāṭho, ayamevattho. ‘‘Tejasā teja’’ntipadāni sambandhāpekkhāni ca honti , padānaṃ samānattā sambandho ca samānoti maññituṃ sakkuṇeyyā ca honti, tasmā tesaṃ sambandhañca tassa asamānatañca dassetuṃ vuttaṃ ‘‘attano tejasā nāgassa teja’’nti. ‘‘Ānubhāvenā’’tiiminā pana tejasaddassa atthaṃ dasseti. Kapotassa pādo kapoto upacārena, tassa eso kāpoto, vaṇṇo. Kāpoto viya vaṇṇo assāti kāpotikāti dassento āha ‘‘kapotapādasamavaṇṇarattobhāsā’’ti. Pasannasaddassa pasādasaddhādayo nivattetuṃ ‘‘surāmaṇḍassetaṃ adhivacana’’nti vuttaṃ. Pañcābhiññassa satoti pañcābhiññassa samānassa sāgatassāti yojanā.

    ३२८. ‘‘मधुकपुप्फादीनं रसेन कतो’’तिइमिना पुप्फानं रसेन कतो आसवो पुप्फासवोति वचनत्थं दस्सेति। एस नयो ‘‘फलासवो’’तिआदीसुपि। सुरामेरयानं विसेसं दस्सेतुं वुत्तं ‘‘सुरा नामा’’तिआदि। पिट्ठकिण्णपक्खित्ताति पिट्ठेन च किण्णेन च पक्खित्ता कता वारुणीति सम्बन्धो। किण्णाति च सुराय बीजं। तञ्हि किरन्ति नानासम्भारानि मिस्सीभवन्ति एत्थाति किण्णाति वुच्‍चति। तस्सायेव मण्डेति योजना। सुरनामकेन एकेन वनचरकेन कताति सुरा। मदं जनेतीति मेरयं

    328. ‘‘Madhukapupphādīnaṃ rasena kato’’tiiminā pupphānaṃ rasena kato āsavo pupphāsavoti vacanatthaṃ dasseti. Esa nayo ‘‘phalāsavo’’tiādīsupi. Surāmerayānaṃ visesaṃ dassetuṃ vuttaṃ ‘‘surā nāmā’’tiādi. Piṭṭhakiṇṇapakkhittāti piṭṭhena ca kiṇṇena ca pakkhittā katā vāruṇīti sambandho. Kiṇṇāti ca surāya bījaṃ. Tañhi kiranti nānāsambhārāni missībhavanti etthāti kiṇṇāti vuccati. Tassāyeva maṇḍeti yojanā. Suranāmakena ekena vanacarakena katāti surā. Madaṃ janetīti merayaṃ.

    ३२९. लोणसोवीरकन्ति एवंनामकं पानं। सुत्तन्तिपि एवमेव। तस्मिन्ति सूपसंपाके। तेलं पन पचन्तीति सम्बन्धो। नत्थि तिखिणं मज्‍जं एत्थाति अतिखिणमज्‍जं, अतिखिणमज्‍जे तस्मिंयेव तेलेति अत्थो। यं पनाति तेलं पन। तिखिणं मज्‍जं इमस्स तेलस्साति तिखिणमज्‍जं। यत्थाति तेले। अरिट्ठोति एवंनामकं भेसज्‍जं। न्ति अरिट्ठं, ‘‘सन्धाया’’तिपदे अवुत्तकम्मं। एतन्ति ‘‘अमज्‍जं अरिट्ठ’’न्तिवचनं, ‘‘वुत्त’’न्तिपदे वुत्तकम्मन्ति। पठमं।

    329.Loṇasovīrakanti evaṃnāmakaṃ pānaṃ. Suttantipi evameva. Tasminti sūpasaṃpāke. Telaṃ pana pacantīti sambandho. Natthi tikhiṇaṃ majjaṃ etthāti atikhiṇamajjaṃ, atikhiṇamajje tasmiṃyeva teleti attho. Yaṃ panāti telaṃ pana. Tikhiṇaṃ majjaṃ imassa telassāti tikhiṇamajjaṃ. Yatthāti tele. Ariṭṭhoti evaṃnāmakaṃ bhesajjaṃ. Tanti ariṭṭhaṃ, ‘‘sandhāyā’’tipade avuttakammaṃ. Etanti ‘‘amajjaṃ ariṭṭha’’ntivacanaṃ, ‘‘vutta’’ntipade vuttakammanti. Paṭhamaṃ.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / ६. सुरापानवग्गो • 6. Surāpānavaggo

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā / १. सुरापानसिक्खापदवण्णना • 1. Surāpānasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā / १. सुरापानसिक्खापदवण्णना • 1. Surāpānasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / १. सुरापानसिक्खापदवण्णना • 1. Surāpānasikkhāpadavaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / १. सुरापानसिक्खापदवण्णना • 1. Surāpānasikkhāpadavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact