Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ५. सुसारदत्थेरगाथावण्णना

    5. Susāradattheragāthāvaṇṇanā

    साधु सुविहितान दस्सनन्ति आयस्मतो सुसारदत्थेरस्स गाथा। का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विज्‍जापदेसु निप्फत्तिं गन्त्वा कामेसु आदीनवं दिस्वा घरावासं पहाय तापसपब्बज्‍जं पब्बजित्वा हिमवन्तप्पदेसे अरञ्‍ञायतने अस्समं कारेत्वा विहासि। अथ नं अनुग्गण्हन्तो पदुमुत्तरो भगवा भिक्खाचारवेलायं उपसङ्कमि। सो दूरतोव दिस्वा पसन्‍नमानसो पच्‍चुग्गन्त्वा पत्तं गहेत्वा मधुरानि फलानि पक्खिपित्वा अदासि। भगवा तं पटिग्गहेत्वा अनुमोदनं कत्वा पक्‍कामि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे धम्मसेनापतिनो ञातिब्राह्मणकुले निब्बत्तित्वा मन्दपञ्‍ञत्ता सुसारदोति गहितनामो अपरभागे धम्मसेनापतिस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१३.७५-८३) –

    Sādhusuvihitāna dassananti āyasmato susāradattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle brāhmaṇakule nibbattitvā vijjāpadesu nipphattiṃ gantvā kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantappadese araññāyatane assamaṃ kāretvā vihāsi. Atha naṃ anuggaṇhanto padumuttaro bhagavā bhikkhācāravelāyaṃ upasaṅkami. So dūratova disvā pasannamānaso paccuggantvā pattaṃ gahetvā madhurāni phalāni pakkhipitvā adāsi. Bhagavā taṃ paṭiggahetvā anumodanaṃ katvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde dhammasenāpatino ñātibrāhmaṇakule nibbattitvā mandapaññattā susāradoti gahitanāmo aparabhāge dhammasenāpatissa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.13.75-83) –

    ‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू।

    ‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

    हिमवन्तस्साविदूरे, वसामि अस्समे अहं॥

    Himavantassāvidūre, vasāmi assame ahaṃ.

    ‘‘अग्गिहुत्तञ्‍च मे अत्थि, पुण्डरीकफलानि च।

    ‘‘Aggihuttañca me atthi, puṇḍarīkaphalāni ca;

    पुटके निक्खिपित्वान, दुमग्गे लग्गितं मया॥

    Puṭake nikkhipitvāna, dumagge laggitaṃ mayā.

    ‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो।

    ‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

    ममुद्धरितुकामो सो, भिक्खन्तो ममुपागमि॥

    Mamuddharitukāmo so, bhikkhanto mamupāgami.

    ‘‘पसन्‍नचित्तो सुमनो, फलं बुद्धस्सदासहं।

    ‘‘Pasannacitto sumano, phalaṃ buddhassadāsahaṃ;

    वित्तिसञ्‍जननो मय्हं, दिट्ठधम्मसुखावहो॥

    Vittisañjanano mayhaṃ, diṭṭhadhammasukhāvaho.

    ‘‘सुवण्णवण्णो सम्बुद्धो, आहुतीनं पटिग्गहो।

    ‘‘Suvaṇṇavaṇṇo sambuddho, āhutīnaṃ paṭiggaho;

    अन्तलिक्खे ठितो सत्था, इमं गाथं अभासथ॥

    Antalikkhe ṭhito satthā, imaṃ gāthaṃ abhāsatha.

    ‘‘इमिना फलदानेन, चेतनापणिधीहि च।

    ‘‘Iminā phaladānena, cetanāpaṇidhīhi ca;

    कप्पानं सतसहस्सं, दुग्गतिं नुपपज्‍जसि॥

    Kappānaṃ satasahassaṃ, duggatiṃ nupapajjasi.

    ‘‘तेनेव सुक्‍कमूलेन, अनुभोत्वान सम्पदा।

    ‘‘Teneva sukkamūlena, anubhotvāna sampadā;

    पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं॥

    Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

    ‘‘इतो सत्तसते कप्पे, राजा आसिं सुमङ्गलो।

    ‘‘Ito sattasate kappe, rājā āsiṃ sumaṅgalo;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा सप्पुरिसूपनिस्सयानिसंसकित्तनापदेसेन अञ्‍ञं ब्याकरोन्तो –

    Arahattaṃ pana patvā sappurisūpanissayānisaṃsakittanāpadesena aññaṃ byākaronto –

    ७५.

    75.

    ‘‘साधु सुविहितान दस्सनं, कङ्खा छिज्‍जति बुद्धि वड्ढति।

    ‘‘Sādhu suvihitāna dassanaṃ, kaṅkhā chijjati buddhi vaḍḍhati;

    बालम्पि करोन्ति पण्डितं, तस्मा साधु सतं समागमो’’ति॥ –

    Bālampi karonti paṇḍitaṃ, tasmā sādhu sataṃ samāgamo’’ti. –

    गाथं अभासि।

    Gāthaṃ abhāsi.

    तत्थ साधूति सुन्दरं, भद्दकन्ति अत्थो। सुविहितान दस्सनन्ति सुविहितानं दस्सनं। गाथासुखत्थं अनुस्वारलोपो कतो। सीलादिगुणेहि सुसंविहितत्तभावानं परानुद्दयाय सुट्ठु विहितधम्मदेसनानं अरियानं दस्सनं साधूति योजना। ‘‘दस्सन’’न्ति निदस्सनमत्तं दट्ठब्बं सवनादीनम्पि बहुकारत्ता। वुत्तञ्हेतं भगवता –

    Tattha sādhūti sundaraṃ, bhaddakanti attho. Suvihitāna dassananti suvihitānaṃ dassanaṃ. Gāthāsukhatthaṃ anusvāralopo kato. Sīlādiguṇehi susaṃvihitattabhāvānaṃ parānuddayāya suṭṭhu vihitadhammadesanānaṃ ariyānaṃ dassanaṃ sādhūti yojanā. ‘‘Dassana’’nti nidassanamattaṃ daṭṭhabbaṃ savanādīnampi bahukārattā. Vuttañhetaṃ bhagavatā –

    ‘‘ये ते भिक्खू सीलसम्पन्‍ना समाधिसम्पन्‍ना पञ्‍ञासम्पन्‍ना विमुत्तिसम्पन्‍ना विमुत्तिञाणदस्सनसम्पन्‍ना ओवादका विञ्‍ञापका सन्दस्सका समादपका समुत्तेजका सम्पहंसका अलंसमक्खातारो सद्धम्मस्स, दस्सनम्पाहं, भिक्खवे, तेसं भिक्खूनं बहूपकारं वदामि, सवनं…पे॰… उपसङ्कमनं…पे॰… पयिरुपासनं…पे॰… अनुस्सरणं…पे॰… अनुपब्बज्‍जम्पाहं, भिक्खवे, तेसं भिक्खूनं बहूपकारं वदामी’’ति (इतिवु॰ १०४)।

    ‘‘Ye te bhikkhū sīlasampannā samādhisampannā paññāsampannā vimuttisampannā vimuttiñāṇadassanasampannā ovādakā viññāpakā sandassakā samādapakā samuttejakā sampahaṃsakā alaṃsamakkhātāro saddhammassa, dassanampāhaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmi, savanaṃ…pe… upasaṅkamanaṃ…pe… payirupāsanaṃ…pe… anussaraṇaṃ…pe… anupabbajjampāhaṃ, bhikkhave, tesaṃ bhikkhūnaṃ bahūpakāraṃ vadāmī’’ti (itivu. 104).

    दस्सनमूलकत्ता वा इतरेसं दस्सनमेवेत्थ वुत्तं, कङ्खा छिज्‍जतीतिआदि तत्थ कारणवचनं। तादिसानञ्हि कल्याणमित्तानं दस्सने सति विञ्‍ञुजातिको अत्थकामो कुलपुत्तो ते उपसङ्कमति पयिरुपासति ‘‘किं, भन्ते, कुसलं, किं अकुसल’’न्तिआदिना (म॰ नि॰ ३.२९६) पञ्हं पुच्छति। ते चस्स अनेकविहितेसु कङ्खाट्ठानीयेसु कङ्खं पटिविनोदेन्ति, तेन वुत्तं ‘‘कङ्खा छिज्‍जती’’ति। यस्मा च ते धम्मदेसनाय तेसं कङ्खं पटिविनोदेत्वा पुब्बभागे कम्मपथसम्मादिट्ठिं विपस्सनासम्मादिट्ठिञ्‍च उप्पादेन्ति, तस्मा तेसं बुद्धि वड्ढति। यदा पन ते विपस्सनं वड्ढेत्वा सच्‍चानि पटिविज्झन्ति, तदा सोळसवत्थुका अट्ठवत्थुका च विचिकिच्छा छिज्‍जति समुच्छिज्‍जति, निप्परियायेन पञ्‍ञा बुद्धि वड्ढति। बाल्यसमतिक्‍कमनतो ते पण्डिता होन्ति। सो तेहि बुद्धिं वड्ढेति, बालम्पि करोन्ति पण्डितन्ति। तस्मातिआदि निगमनं, यस्मा साधूनं दस्सनं वुत्तनयेन कङ्खा छिज्‍जति बुद्धि वड्ढति, ते बालं पण्डितं करोन्ति, तस्मा तेन कारणेन साधु सुन्दरं सतं सप्पुरिसानं अरियानं समागमो, तेहि समोधानं सम्मा वड्ढनन्ति अत्थो।

    Dassanamūlakattā vā itaresaṃ dassanamevettha vuttaṃ, kaṅkhā chijjatītiādi tattha kāraṇavacanaṃ. Tādisānañhi kalyāṇamittānaṃ dassane sati viññujātiko atthakāmo kulaputto te upasaṅkamati payirupāsati ‘‘kiṃ, bhante, kusalaṃ, kiṃ akusala’’ntiādinā (ma. ni. 3.296) pañhaṃ pucchati. Te cassa anekavihitesu kaṅkhāṭṭhānīyesu kaṅkhaṃ paṭivinodenti, tena vuttaṃ ‘‘kaṅkhā chijjatī’’ti. Yasmā ca te dhammadesanāya tesaṃ kaṅkhaṃ paṭivinodetvā pubbabhāge kammapathasammādiṭṭhiṃ vipassanāsammādiṭṭhiñca uppādenti, tasmā tesaṃ buddhi vaḍḍhati. Yadā pana te vipassanaṃ vaḍḍhetvā saccāni paṭivijjhanti, tadā soḷasavatthukā aṭṭhavatthukā ca vicikicchā chijjati samucchijjati, nippariyāyena paññā buddhi vaḍḍhati. Bālyasamatikkamanato te paṇḍitā honti. So tehi buddhiṃ vaḍḍheti, bālampi karonti paṇḍitanti. Tasmātiādi nigamanaṃ, yasmā sādhūnaṃ dassanaṃ vuttanayena kaṅkhā chijjati buddhi vaḍḍhati, te bālaṃ paṇḍitaṃ karonti, tasmā tena kāraṇena sādhu sundaraṃ sataṃ sappurisānaṃ ariyānaṃ samāgamo, tehi samodhānaṃ sammā vaḍḍhananti attho.

    सुसारदत्थेरगाथावण्णना निट्ठिता।

    Susāradattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ५. सुसारदत्थेरगाथा • 5. Susāradattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact