Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya

    ༣. སུཏསུཏྟཾ

    3. Sutasuttaṃ

    ༡༨༣. ཨེཀཾ སམཡཾ བྷགཝཱ རཱཛགཧེ ཝིཧརཏི ཝེལུ༹ཝནེ ཀལནྡཀནིཝཱཔེ། ཨཐ ཁོ ཝསྶཀཱརོ བྲཱཧྨཎོ མགདྷམཧཱམཏྟོ ཡེན བྷགཝཱ ཏེནུཔསངྐམི; ཨུཔསངྐམིཏྭཱ བྷགཝཏཱ སདྡྷིཾ སམྨོདི། སམྨོདནཱིཡཾ ཀཐཾ སཱརཎཱིཡཾ ཝཱིཏིསཱརེཏྭཱ ཨེཀམནྟཾ ནིསཱིདི། ཨེཀམནྟཾ ནིསིནྣོ ཁོ ཝསྶཀཱརོ བྲཱཧྨཎོ མགདྷམཧཱམཏྟོ བྷགཝནྟཾ ཨེཏདཝོཙ –

    183. Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca –

    ‘‘ཨཧཉྷི, བྷོ གོཏམ, ཨེཝཾཝཱདཱི ཨེཝཾདིཊྛི 1 – ‘ཡོ ཀོཙི དིཊྛཾ བྷཱསཏི – ཨེཝཾ མེ དིཊྛནྟི, ནཏྠི ཏཏོ དོསོ; ཡོ ཀོཙི སུཏཾ བྷཱསཏི – ཨེཝཾ མེ སུཏནྟི, ནཏྠི ཏཏོ དོསོ; ཡོ ཀོཙི མུཏཾ བྷཱསཏི – ཨེཝཾ མེ མུཏནྟི, ནཏྠི ཏཏོ དོསོ; ཡོ ཀོཙི ཝིཉྙཱཏཾ བྷཱསཏི – ཨེཝཾ མེ ཝིཉྙཱཏནྟི, ནཏྠི ཏཏོ དོསོ’’’ཏི།

    ‘‘Ahañhi, bho gotama, evaṃvādī evaṃdiṭṭhi 2 – ‘yo koci diṭṭhaṃ bhāsati – evaṃ me diṭṭhanti, natthi tato doso; yo koci sutaṃ bhāsati – evaṃ me sutanti, natthi tato doso; yo koci mutaṃ bhāsati – evaṃ me mutanti, natthi tato doso; yo koci viññātaṃ bhāsati – evaṃ me viññātanti, natthi tato doso’’’ti.

    ‘‘ནཱཧཾ, བྲཱཧྨཎ, སབྦཾ དིཊྛཾ བྷཱསིཏབྦནྟི ཝདཱམི; ན པནཱཧཾ, བྲཱཧྨཎ, སབྦཾ དིཊྛཾ ན བྷཱསིཏབྦནྟི ཝདཱམི; ནཱཧཾ, བྲཱཧྨཎ, སབྦཾ སུཏཾ བྷཱསིཏབྦནྟི ཝདཱམི; ན པནཱཧཾ, བྲཱཧྨཎ, སབྦཾ སུཏཾ ན བྷཱསིཏབྦནྟི ཝདཱམི; ནཱཧཾ, བྲཱཧྨཎ, སབྦཾ མུཏཾ བྷཱསིཏབྦནྟི ཝདཱམི; ན པནཱཧཾ, བྲཱཧྨཎ, སབྦཾ མུཏཾ ན བྷཱསིཏབྦནྟི ཝདཱམི; ནཱཧཾ, བྲཱཧྨཎ, སབྦཾ ཝིཉྙཱཏཾ བྷཱསིཏབྦནྟི ཝདཱམི; ན པནཱཧཾ, བྲཱཧྨཎ, སབྦཾ ཝིཉྙཱཏཾ ན བྷཱསིཏབྦནྟི ཝདཱམི།

    ‘‘Nāhaṃ, brāhmaṇa, sabbaṃ diṭṭhaṃ bhāsitabbanti vadāmi; na panāhaṃ, brāhmaṇa, sabbaṃ diṭṭhaṃ na bhāsitabbanti vadāmi; nāhaṃ, brāhmaṇa, sabbaṃ sutaṃ bhāsitabbanti vadāmi; na panāhaṃ, brāhmaṇa, sabbaṃ sutaṃ na bhāsitabbanti vadāmi; nāhaṃ, brāhmaṇa, sabbaṃ mutaṃ bhāsitabbanti vadāmi; na panāhaṃ, brāhmaṇa, sabbaṃ mutaṃ na bhāsitabbanti vadāmi; nāhaṃ, brāhmaṇa, sabbaṃ viññātaṃ bhāsitabbanti vadāmi; na panāhaṃ, brāhmaṇa, sabbaṃ viññātaṃ na bhāsitabbanti vadāmi.

    ‘‘ཡཉྷི, བྲཱཧྨཎ, དིཊྛཾ བྷཱསཏོ ཨཀུསལཱ དྷམྨཱ ཨབྷིཝཌྜྷནྟི, ཀུསལཱ དྷམྨཱ པརིཧཱཡནྟི, ཨེཝརཱུཔཾ དིཊྛཾ ན བྷཱསིཏབྦནྟི ཝདཱམི། ཡཉྩ ཁྭསྶ, བྲཱཧྨཎ, དིཊྛཾ ཨབྷཱསཏོ ཀུསལཱ དྷམྨཱ པརིཧཱཡནྟི, ཨཀུསལཱ དྷམྨཱ ཨབྷིཝཌྜྷནྟི, ཨེཝརཱུཔཾ དིཊྛཾ བྷཱསིཏབྦནྟི ཝདཱམི།

    ‘‘Yañhi, brāhmaṇa, diṭṭhaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ diṭṭhaṃ na bhāsitabbanti vadāmi. Yañca khvassa, brāhmaṇa, diṭṭhaṃ abhāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, evarūpaṃ diṭṭhaṃ bhāsitabbanti vadāmi.

    ‘‘ཡཉྷི, བྲཱཧྨཎ, སུཏཾ བྷཱསཏོ ཨཀུསལཱ དྷམྨཱ ཨབྷིཝཌྜྷནྟི, ཀུསལཱ དྷམྨཱ པརིཧཱཡནྟི , ཨེཝརཱུཔཾ སུཏཾ ན བྷཱསིཏབྦནྟི ཝདཱམི། ཡཉྩ ཁྭསྶ, བྲཱཧྨཎ, སུཏཾ ཨབྷཱསཏོ ཀུསལཱ དྷམྨཱ པརིཧཱཡནྟི, ཨཀུསལཱ དྷམྨཱ ཨབྷིཝཌྜྷནྟི, ཨེཝརཱུཔཾ སུཏཾ བྷཱསིཏབྦནྟི ཝདཱམི།

    ‘‘Yañhi, brāhmaṇa, sutaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti , evarūpaṃ sutaṃ na bhāsitabbanti vadāmi. Yañca khvassa, brāhmaṇa, sutaṃ abhāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, evarūpaṃ sutaṃ bhāsitabbanti vadāmi.

    ‘‘ཡཉྷི, བྲཱཧྨཎ, མུཏཾ བྷཱསཏོ ཨཀུསལཱ དྷམྨཱ ཨབྷིཝཌྜྷནྟི, ཀུསལཱ དྷམྨཱ པརིཧཱཡནྟི, ཨེཝརཱུཔཾ མུཏཾ ན བྷཱསིཏབྦནྟི ཝདཱམི། ཡཉྩ ཁྭསྶ, བྲཱཧྨཎ, མུཏཾ ཨབྷཱསཏོ ཀུསལཱ དྷམྨཱ པརིཧཱཡནྟི, ཨཀུསལཱ དྷམྨཱ ཨབྷིཝཌྜྷནྟི, ཨེཝརཱུཔཾ མུཏཾ བྷཱསིཏབྦནྟི ཝདཱམི །

    ‘‘Yañhi, brāhmaṇa, mutaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ mutaṃ na bhāsitabbanti vadāmi. Yañca khvassa, brāhmaṇa, mutaṃ abhāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, evarūpaṃ mutaṃ bhāsitabbanti vadāmi .

    ‘‘ཡཉྷི , བྲཱཧྨཎ, ཝིཉྙཱཏཾ བྷཱསཏོ ཨཀུསལཱ དྷམྨཱ ཨབྷིཝཌྜྷནྟི, ཀུསལཱ དྷམྨཱ པརིཧཱཡནྟི, ཨེཝརཱུཔཾ ཝིཉྙཱཏཾ ན བྷཱསིཏབྦནྟི ཝདཱམི། ཡཉྩ ཁྭསྶ, བྲཱཧྨཎ, ཝིཉྙཱཏཾ ཨབྷཱསཏོ ཀུསལཱ དྷམྨཱ པརིཧཱཡནྟི, ཨཀུསལཱ དྷམྨཱ ཨབྷིཝཌྜྷནྟི, ཨེཝརཱུཔཾ ཝིཉྙཱཏཾ བྷཱསིཏབྦནྟི ཝདཱམཱི’’ཏི།

    ‘‘Yañhi , brāhmaṇa, viññātaṃ bhāsato akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti, evarūpaṃ viññātaṃ na bhāsitabbanti vadāmi. Yañca khvassa, brāhmaṇa, viññātaṃ abhāsato kusalā dhammā parihāyanti, akusalā dhammā abhivaḍḍhanti, evarūpaṃ viññātaṃ bhāsitabbanti vadāmī’’ti.

    ཨཐ ཁོ ཝསྶཀཱརོ བྲཱཧྨཎོ མགདྷམཧཱམཏྟོ བྷགཝཏོ བྷཱསིཏཾ ཨབྷིནནྡིཏྭཱ ཨནུམོདིཏྭཱ ཨུཊྛཱཡཱསནཱ པཀྐཱམཱིཏི། ཏཏིཡཾ།

    Atha kho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti. Tatiyaṃ.







    Footnotes:
    1. ཨེཝཾདིཊྛཱི (སབྦཏྠ)
    2. evaṃdiṭṭhī (sabbattha)



    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༣. སུཏསུཏྟཝཎྞནཱ • 3. Sutasuttavaṇṇanā

    ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༡-༣. ཡོདྷཱཛཱིཝསུཏྟཱདིཝཎྞནཱ • 1-3. Yodhājīvasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact