Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ४. सुयामनत्थेरगाथावण्णना

    4. Suyāmanattheragāthāvaṇṇanā

    कामच्छन्दो च ब्यापादोति आयस्मतो सुयामनत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले धञ्‍ञवतीनगरे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो ब्राह्मणसिप्पेसु निप्फत्तिं पत्वा ब्राह्मणमन्ते वाचेति। तेन च समयेन विपस्सी भगवा महता भिक्खुसङ्घेन सद्धिं धञ्‍ञवतीनगरं पिण्डाय पविट्ठो होति। तं दिस्वा ब्राह्मणो पसन्‍नचित्तो अत्तनो गेहं नेत्वा आसनं पञ्‍ञापेत्वा तस्सूपरि पुप्फसन्थारं सन्थरित्वा अदासि, सत्थरि तत्थ निसिन्‍ने पणीतेन आहारेन सन्तप्पेसि, भुत्ताविञ्‍च पुप्फगन्धेन पूजेसि। सत्था अनुमोदनं वत्वा पक्‍कामि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे वेसालियं अञ्‍ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, सुयामनोतिस्स नामं अहोसि। सो वयप्पत्तो तिण्णं वेदानं पारगू परमनिस्समयुत्तो हुत्वा गेहवासीनं कामूपभोगं जिगुच्छित्वा झाननिन्‍नो भगवतो वेसालिगमने पटिलद्धसद्धो पब्बजित्वा खुरग्गेयेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१३.६५-७४) –

    Kāmacchando ca byāpādoti āyasmato suyāmanattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekanavute kappe vipassissa bhagavato kāle dhaññavatīnagare brāhmaṇakule nibbattitvā vayappatto brāhmaṇasippesu nipphattiṃ patvā brāhmaṇamante vāceti. Tena ca samayena vipassī bhagavā mahatā bhikkhusaṅghena saddhiṃ dhaññavatīnagaraṃ piṇḍāya paviṭṭho hoti. Taṃ disvā brāhmaṇo pasannacitto attano gehaṃ netvā āsanaṃ paññāpetvā tassūpari pupphasanthāraṃ santharitvā adāsi, satthari tattha nisinne paṇītena āhārena santappesi, bhuttāviñca pupphagandhena pūjesi. Satthā anumodanaṃ vatvā pakkāmi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ aññatarassa brāhmaṇassa putto hutvā nibbatti, suyāmanotissa nāmaṃ ahosi. So vayappatto tiṇṇaṃ vedānaṃ pāragū paramanissamayutto hutvā gehavāsīnaṃ kāmūpabhogaṃ jigucchitvā jhānaninno bhagavato vesāligamane paṭiladdhasaddho pabbajitvā khuraggeyeva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.13.65-74) –

    ‘‘नगरे धञ्‍ञवतिया, अहोसिं ब्राह्मणो तदा।

    ‘‘Nagare dhaññavatiyā, ahosiṃ brāhmaṇo tadā;

    लक्खणे इतिहासे च, सनिघण्डुसकेटुभे॥

    Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe.

    ‘‘पदको वेय्याकरणो, निमित्तकोविदो अहं।

    ‘‘Padako veyyākaraṇo, nimittakovido ahaṃ;

    मन्ते च सिस्से वाचेसिं, तिण्णं वेदान पारगू॥

    Mante ca sisse vācesiṃ, tiṇṇaṃ vedāna pāragū.

    ‘‘पञ्‍च उप्पलहत्थानि, पिट्ठियं ठपितानि मे।

    ‘‘Pañca uppalahatthāni, piṭṭhiyaṃ ṭhapitāni me;

    आहुतिं यिट्ठुकामोहं, पितुमातुसमागमे॥

    Āhutiṃ yiṭṭhukāmohaṃ, pitumātusamāgame.

    ‘‘तदा विपस्सी भगवा, भिक्खुसङ्घपुरक्खतो।

    ‘‘Tadā vipassī bhagavā, bhikkhusaṅghapurakkhato;

    ओभासेन्तो दिसा सब्बा, आगच्छति नरासभो॥

    Obhāsento disā sabbā, āgacchati narāsabho.

    ‘‘आसनं पञ्‍ञपेत्वान, निमन्तेत्वा महामुनिं।

    ‘‘Āsanaṃ paññapetvāna, nimantetvā mahāmuniṃ;

    सन्थरित्वान तं पुप्फं, अभिनेसिं सकं घरं॥

    Santharitvāna taṃ pupphaṃ, abhinesiṃ sakaṃ gharaṃ.

    ‘‘यं मे अत्थि सके गेहे, आमिसं पच्‍चुपट्ठितं।

    ‘‘Yaṃ me atthi sake gehe, āmisaṃ paccupaṭṭhitaṃ;

    ताहं बुद्धस्स पादासिं, पसन्‍नो सेहि पाणिभि॥

    Tāhaṃ buddhassa pādāsiṃ, pasanno sehi pāṇibhi.

    ‘‘भुत्ताविं कालमञ्‍ञाय पुप्फहत्थमदासहं।

    ‘‘Bhuttāviṃ kālamaññāya pupphahatthamadāsahaṃ;

    अनुमोदित्वान सब्बञ्‍ञू, पक्‍कामि उत्तरामुखो॥

    Anumoditvāna sabbaññū, pakkāmi uttarāmukho.

    ‘‘एकनवुतितो कप्पे, यं पुप्फमददिं तदा।

    ‘‘Ekanavutito kappe, yaṃ pupphamadadiṃ tadā;

    दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, pupphadānassidaṃ phalaṃ.

    ‘‘अनन्तरं इतो कप्पे, राजाहुं वरदस्सनो।

    ‘‘Anantaraṃ ito kappe, rājāhuṃ varadassano;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा नीवरणप्पहानकित्तनमुखेन अञ्‍ञं ब्याकरोन्तो –

    Arahattaṃ pana patvā nīvaraṇappahānakittanamukhena aññaṃ byākaronto –

    ७४.

    74.

    ‘‘कामच्छन्दो च ब्यापादो, थिनमिद्धञ्‍च भिक्खुनो।

    ‘‘Kāmacchando ca byāpādo, thinamiddhañca bhikkhuno;

    उद्धच्‍चं विचिकिच्छा च, सब्बसोव न विज्‍जती’’ति॥ – गाथं अभासि।

    Uddhaccaṃ vicikicchā ca, sabbasova na vijjatī’’ti. – gāthaṃ abhāsi;

    तत्थ कामच्छन्दोति कामेसु छन्दो, कामो च सो छन्दो चातिपि कामच्छन्दो, कामरागो। इध पन सब्बोपि रागो कामच्छन्दो अग्गमग्गवज्झस्सापि अधिप्पेतत्ता, तेनाह ‘‘सब्बसोव न विज्‍जती’’ति। सब्बेपि हि तेभूमकधम्मा कामनीयट्ठेन कामा, तत्थ पवत्तो रागो कामच्छन्दो, तेनाह भगवा – ‘‘आरुप्पे कामच्छन्दनीवरणं पटिच्‍च थिनमिद्धनीवरणं उद्धच्‍चनीवरणं अविज्‍जानीवरणं उप्पज्‍जती’’ति (पट्ठा॰ ३.८.८) ब्यापज्‍जति चित्तं पूतिभावं गच्छति एतेनाति ब्यापादो, ‘‘अनत्थं मे अचरी’’तिआदिनयप्पवत्तो (ध॰ स॰ १०६६; विभ॰ ९०९) आघातो। थिनं चित्तस्स अकल्यता अनुस्साहसंहननं, मिद्धं कायस्स अकल्यता असत्तिविघातो, तदुभयम्पि थिनञ्‍च मिद्धञ्‍च थिनमिद्धं, किच्‍चाहारपटिपक्खानं एकताय एकं कत्वा वुत्तं। उद्धतभावो उद्धच्‍चं, येन धम्मेन चित्तं उद्धतं होति अवूपसन्तं, सो चेतसो विक्खेपो उद्धच्‍चं। उद्धच्‍चग्गहणेनेव चेत्थ किच्‍चाहारपटिपक्खानं समानताय कुक्‍कुच्‍चम्पि गहितमेवाति दट्ठब्बं। तं पच्छानुतापलक्खणं। यो हि कताकतकुसलाकुसलूपनिस्सयो विप्पटिसारो, तं कुक्‍कुच्‍चं। विचिकिच्छाति, ‘‘एवं नु खो न नु खो’’ति संसयं आपज्‍जति, धम्मसभावं वा विचिनन्तो किच्छति किलमति एतायाति विचिकिच्छा, बुद्धादिवत्थुको संसयो। सब्बसोति अनवसेसतो। न विज्‍जतीति नत्थि, मग्गेन समुच्छिन्‍नत्ता न उपलब्भति। इदञ्‍च पदद्वयं पच्‍चेकं योजेतब्बं अयञ्हेत्थ योजना – यस्स भिक्खुनो तेन तेन अरियमग्गेन समुच्छिन्‍नत्ता कामच्छन्दो च ब्यापादो च थिनमिद्धञ्‍च उद्धच्‍चकुक्‍कुच्‍चञ्‍च विचिकिच्छा च सब्बसोव न विज्‍जति, तस्स न किञ्‍चि करणीयं, कतस्स वा पतिचयोति अञ्‍ञापदेसेन अञ्‍ञं ब्याकरोति। पञ्‍चसु हि नीवरणेसु मग्गेन समुच्छिन्‍नेसु तदेकट्ठताय सब्बेपि किलेसा समुच्छिन्‍नायेव होन्ति। तेनाह – ‘‘सब्बेते भगवन्तो पञ्‍च नीवरणे पहाय चेतसो उपक्‍किलेसे’’ति (दी॰ नि॰ २.१४६)।

    Tattha kāmacchandoti kāmesu chando, kāmo ca so chando cātipi kāmacchando, kāmarāgo. Idha pana sabbopi rāgo kāmacchando aggamaggavajjhassāpi adhippetattā, tenāha ‘‘sabbasova na vijjatī’’ti. Sabbepi hi tebhūmakadhammā kāmanīyaṭṭhena kāmā, tattha pavatto rāgo kāmacchando, tenāha bhagavā – ‘‘āruppe kāmacchandanīvaraṇaṃ paṭicca thinamiddhanīvaraṇaṃ uddhaccanīvaraṇaṃ avijjānīvaraṇaṃ uppajjatī’’ti (paṭṭhā. 3.8.8) byāpajjati cittaṃ pūtibhāvaṃ gacchati etenāti byāpādo, ‘‘anatthaṃ me acarī’’tiādinayappavatto (dha. sa. 1066; vibha. 909) āghāto. Thinaṃ cittassa akalyatā anussāhasaṃhananaṃ, middhaṃ kāyassa akalyatā asattivighāto, tadubhayampi thinañca middhañca thinamiddhaṃ, kiccāhārapaṭipakkhānaṃ ekatāya ekaṃ katvā vuttaṃ. Uddhatabhāvo uddhaccaṃ, yena dhammena cittaṃ uddhataṃ hoti avūpasantaṃ, so cetaso vikkhepo uddhaccaṃ. Uddhaccaggahaṇeneva cettha kiccāhārapaṭipakkhānaṃ samānatāya kukkuccampi gahitamevāti daṭṭhabbaṃ. Taṃ pacchānutāpalakkhaṇaṃ. Yo hi katākatakusalākusalūpanissayo vippaṭisāro, taṃ kukkuccaṃ. Vicikicchāti, ‘‘evaṃ nu kho na nu kho’’ti saṃsayaṃ āpajjati, dhammasabhāvaṃ vā vicinanto kicchati kilamati etāyāti vicikicchā, buddhādivatthuko saṃsayo. Sabbasoti anavasesato. Na vijjatīti natthi, maggena samucchinnattā na upalabbhati. Idañca padadvayaṃ paccekaṃ yojetabbaṃ ayañhettha yojanā – yassa bhikkhuno tena tena ariyamaggena samucchinnattā kāmacchando ca byāpādo ca thinamiddhañca uddhaccakukkuccañca vicikicchā ca sabbasova na vijjati, tassa na kiñci karaṇīyaṃ, katassa vā paticayoti aññāpadesena aññaṃ byākaroti. Pañcasu hi nīvaraṇesu maggena samucchinnesu tadekaṭṭhatāya sabbepi kilesā samucchinnāyeva honti. Tenāha – ‘‘sabbete bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese’’ti (dī. ni. 2.146).

    सुयामनत्थेरगाथावण्णना निट्ठिता।

    Suyāmanattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ४. सुयामनत्थेरगाथा • 4. Suyāmanattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact