Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā

    ༎ ནམོ ཏསྶ བྷགཝཏོ ཨརཧཏོ སམྨཱསམྦུདྡྷསྶ༎

    Namo tassa bhagavato arahato sammāsambuddhassa

    ཙཱུལ༹ཝགྒ-ཊཱིཀཱ

    Cūḷavagga-ṭīkā

    ༡. ཀམྨཀྑནྡྷཀཾ

    1. Kammakkhandhakaṃ

    ཏཛྫནཱིཡཀམྨཀཐཱཝཎྞནཱ

    Tajjanīyakammakathāvaṇṇanā

    . ཙཱུལ༹ཝགྒསྶ པཋམེ ཀམྨཀྑནྡྷཀེ ཏཱཝ ‘‘ཡཊྛིཾ པཝེསཡ, ཀུནྟེ པཝེསཡཱ’’ཏིཨཱདཱིསུ ཝིཡ སཧཙརཎཉཱཡེན ‘‘མཉྩཱ ཨུཀྐུཊྛིཾ ཀརོནྟཱི’’ཏིཨཱདཱིསུ ཝིཡ ནིསྶིཏེསུ ནིསྶཡཝོཧཱརཝསེན ཝཱ པཎྜུཀལོཧིཏཀནིསྶིཏཱ པཎྜུཀལོཧིཏཀསདྡེན ཝུཏྟཱཏི ཨཱཧ ‘‘ཏེསཾ ནིསྶིཏཀཱཔི པཎྜུཀལོཧིཏཀཱཏྭེཝ པཉྙཱཡནྟཱི’’ཏི། པཊིཝདཐཱཏི པཊིཝཙནཾ དེཐ།

    1. Cūḷavaggassa paṭhame kammakkhandhake tāva ‘‘yaṭṭhiṃ pavesaya, kunte pavesayā’’tiādīsu viya sahacaraṇañāyena ‘‘mañcā ukkuṭṭhiṃ karontī’’tiādīsu viya nissitesu nissayavohāravasena vā paṇḍukalohitakanissitā paṇḍukalohitakasaddena vuttāti āha ‘‘tesaṃ nissitakāpi paṇḍukalohitakātveva paññāyantī’’ti. Paṭivadathāti paṭivacanaṃ detha.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / ཙཱུལ༹ཝགྒཔཱལི༹ • Cūḷavaggapāḷi / ༡. ཏཛྫནཱིཡཀམྨཾ • 1. Tajjanīyakammaṃ

    ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / ཙཱུལ༹ཝགྒ-ཨཊྛཀཐཱ • Cūḷavagga-aṭṭhakathā / ཏཛྫནཱིཡཀམྨཀཐཱ • Tajjanīyakammakathā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / ཏཛྫནཱིཡཀམྨཀཐཱཝཎྞནཱ • Tajjanīyakammakathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / ༡. ཏཛྫནཱིཡཀམྨཀཐཱ • 1. Tajjanīyakammakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact