Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    १९. पञ्‍ञासनिपातो

    19. Paññāsanipāto

    १. तालपुटत्थेरगाथावण्णना

    1. Tālapuṭattheragāthāvaṇṇanā

    पञ्‍ञासनिपाते कदा नुहन्तिआदिका आयस्मतो तालपुटत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे राजगहे अञ्‍ञतरस्मिं नटकुले निब्बत्तित्वा विञ्‍ञुतं पत्तो कुलानुरूपेसु नच्‍चट्ठानेसु निप्फत्तिं गन्त्वा सकलजम्बुदीपे पाकटो नटगामणि अहोसि। सो पञ्‍चसतमातुगामपरिवारो महता नटविभवेन गामनिगमराजधानीसु समज्‍जं दस्सेत्वा, महन्तं पूजासक्‍कारं लभित्वा, विचरन्तो राजगहं आगन्त्वा, नगरवासीनं समज्‍जं दस्सेत्वा, लद्धसम्मानसक्‍कारो ञाणस्स परिपाकं गतत्ता सत्थु सन्तिकं गन्त्वा, वन्दित्वा एकमन्तं निसिन्‍नो भगवन्तं एतदवोच – ‘‘सुतमेतं, भन्ते, पुब्बकानं आचरियपाचरियानं नटानं भासमानानं ‘यो सो नटो रङ्गमज्झे समज्‍जमज्झे सच्‍चालिकेन जनं हासेति रमेति, सो कायस्स भेदा परं मरणा पहासानं देवानं सहब्यतं उपपज्‍जती’ति, इध भगवा किमाहा’’ति। अथ नं भगवा तिक्खत्तुं पटिक्खिपि ‘‘मा मं एतं पुच्छी’’ति। चतुत्थवारं पुट्ठो आह – ‘‘गामणि, इमे सत्ता पकतियापि रागबन्धनबद्धा दोसबन्धनबद्धा मोहबन्धनबद्धा तेसं भिय्योपि रजनीये दोसनीये मोहनीये धम्मे उपसंहरन्तो पमादेत्वा कायस्स भेदा परं मरणा निरये उपपज्‍जति। सचे पनस्स एवंदिट्ठि होति ‘यो सो नटो रङ्गमज्झे समज्‍जमज्झे सच्‍चालिकेन जनं हासेति रमेति, सो कायस्स भेदा परं मरणा पहासानं देवानं सहब्यतं उपपज्‍जती’’’ति सास्स होति मिच्छादिट्ठि। मिच्छादिट्ठिस्स च द्विन्‍नं गतीनं अञ्‍ञतरा गति इच्छितब्बा, निरयस्स वा तिरच्छानयोनिया वाति। तं सुत्वा तालपुटो गामणि परोदि। ननु गामणि पगेव मया पटिक्खित्तो ‘‘मा मं एतं पुच्छी’’ति (सं॰ नि॰ ४.३५४)? ‘‘नाहं, भन्ते, एतं रोदामि, यं मं भगवा नटानं अभिसम्परायं एवमाहा’’ति। अपि चाहं, भन्ते, पुब्बकेहि आचरियपाचरियेहि नटेहि वञ्‍चितो ‘‘नटो महाजनस्स नटसमज्‍जं दस्सेत्वा सुगतिं उपपज्‍जती’’ति। सो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा लद्धूपसम्पन्‍नो विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि, अधिगतारहत्तो पन अरहत्तप्पत्तितो पुब्बे येनाकारेन अत्तनो चित्तं निग्गण्हनवसेन योनिसोमनसिकारो उदपादि, तं अनेकधा विभजित्वा दस्सेतुं –

    Paññāsanipāte kadā nuhantiādikā āyasmato tālapuṭattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde rājagahe aññatarasmiṃ naṭakule nibbattitvā viññutaṃ patto kulānurūpesu naccaṭṭhānesu nipphattiṃ gantvā sakalajambudīpe pākaṭo naṭagāmaṇi ahosi. So pañcasatamātugāmaparivāro mahatā naṭavibhavena gāmanigamarājadhānīsu samajjaṃ dassetvā, mahantaṃ pūjāsakkāraṃ labhitvā, vicaranto rājagahaṃ āgantvā, nagaravāsīnaṃ samajjaṃ dassetvā, laddhasammānasakkāro ñāṇassa paripākaṃ gatattā satthu santikaṃ gantvā, vanditvā ekamantaṃ nisinno bhagavantaṃ etadavoca – ‘‘sutametaṃ, bhante, pubbakānaṃ ācariyapācariyānaṃ naṭānaṃ bhāsamānānaṃ ‘yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti, so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī’ti, idha bhagavā kimāhā’’ti. Atha naṃ bhagavā tikkhattuṃ paṭikkhipi ‘‘mā maṃ etaṃ pucchī’’ti. Catutthavāraṃ puṭṭho āha – ‘‘gāmaṇi, ime sattā pakatiyāpi rāgabandhanabaddhā dosabandhanabaddhā mohabandhanabaddhā tesaṃ bhiyyopi rajanīye dosanīye mohanīye dhamme upasaṃharanto pamādetvā kāyassa bhedā paraṃ maraṇā niraye upapajjati. Sace panassa evaṃdiṭṭhi hoti ‘yo so naṭo raṅgamajjhe samajjamajjhe saccālikena janaṃ hāseti rameti, so kāyassa bhedā paraṃ maraṇā pahāsānaṃ devānaṃ sahabyataṃ upapajjatī’’’ti sāssa hoti micchādiṭṭhi. Micchādiṭṭhissa ca dvinnaṃ gatīnaṃ aññatarā gati icchitabbā, nirayassa vā tiracchānayoniyā vāti. Taṃ sutvā tālapuṭo gāmaṇi parodi. Nanu gāmaṇi pageva mayā paṭikkhitto ‘‘mā maṃ etaṃ pucchī’’ti (saṃ. ni. 4.354)? ‘‘Nāhaṃ, bhante, etaṃ rodāmi, yaṃ maṃ bhagavā naṭānaṃ abhisamparāyaṃ evamāhā’’ti. Api cāhaṃ, bhante, pubbakehi ācariyapācariyehi naṭehi vañcito ‘‘naṭo mahājanassa naṭasamajjaṃ dassetvā sugatiṃ upapajjatī’’ti. So satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā laddhūpasampanno vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi, adhigatārahatto pana arahattappattito pubbe yenākārena attano cittaṃ niggaṇhanavasena yonisomanasikāro udapādi, taṃ anekadhā vibhajitvā dassetuṃ –

    १०९४.

    1094.

    ‘‘कदा नुहं पब्बतकन्दरासु, एकाकियो अद्दुतियो विहस्सं।

    ‘‘Kadā nuhaṃ pabbatakandarāsu, ekākiyo addutiyo vihassaṃ;

    अनिच्‍चतो सब्बभवं विपस्सं, तं मे इदं तं नु कदा भविस्सति॥

    Aniccato sabbabhavaṃ vipassaṃ, taṃ me idaṃ taṃ nu kadā bhavissati.

    १०९५.

    1095.

    ‘‘कदा नुहं भिन्‍नपटन्धरो मुनि, कासाववत्थो अममो निरासो।

    ‘‘Kadā nuhaṃ bhinnapaṭandharo muni, kāsāvavattho amamo nirāso;

    रागञ्‍च दोसञ्‍च तथेव मोहं, हन्त्वा सुखी पवनगतो विहस्सं॥

    Rāgañca dosañca tatheva mohaṃ, hantvā sukhī pavanagato vihassaṃ.

    १०९६.

    1096.

    ‘‘कदा अनिच्‍चं वधरोगनीळं, कायं इमं मच्‍चुजरायुपद्दुतं।

    ‘‘Kadā aniccaṃ vadharoganīḷaṃ, kāyaṃ imaṃ maccujarāyupaddutaṃ;

    विपस्समानो वीतभयो विहस्सं, एको वने तं नु कदा भविस्सति॥

    Vipassamāno vītabhayo vihassaṃ, eko vane taṃ nu kadā bhavissati.

    १०९७.

    1097.

    ‘‘कदा नुहं भयजननिं दुखावहं, तण्हालतं बहुविधानुवत्तनिं।

    ‘‘Kadā nuhaṃ bhayajananiṃ dukhāvahaṃ, taṇhālataṃ bahuvidhānuvattaniṃ;

    पञ्‍ञामयं तिखिणमसिं गहेत्वा, छेत्वा वसे तम्पि कदा भविस्सति॥

    Paññāmayaṃ tikhiṇamasiṃ gahetvā, chetvā vase tampi kadā bhavissati.

    १०९८.

    1098.

    ‘‘कदा नु पञ्‍ञामयमुग्गतेजं, सत्थं इसीनं सहसादियित्वा।

    ‘‘Kadā nu paññāmayamuggatejaṃ, satthaṃ isīnaṃ sahasādiyitvā;

    मारं ससेनं सहसा भञ्‍जिस्सं, सीहासने तं नु कदा भविस्सति॥

    Māraṃ sasenaṃ sahasā bhañjissaṃ, sīhāsane taṃ nu kadā bhavissati.

    १०९९.

    1099.

    ‘‘कदा नुहं सब्भि समागमेसु, दिट्ठो भवे धम्मगरूहि तादिभि।

    ‘‘Kadā nuhaṃ sabbhi samāgamesu, diṭṭho bhave dhammagarūhi tādibhi;

    याथावदस्सीहि जितिन्द्रियेहि, पधानियो तं नु कदा भविस्सति॥

    Yāthāvadassīhi jitindriyehi, padhāniyo taṃ nu kadā bhavissati.

    ११००.

    1100.

    ‘‘कदा नु मं तन्दि खुदा पिपासा, वातातपा कीटसरीसपा वा।

    ‘‘Kadā nu maṃ tandi khudā pipāsā, vātātapā kīṭasarīsapā vā;

    न बाधयिस्सन्ति न तं गिरिब्बजे, अत्थत्थियं तं नु कदा भविस्सति॥

    Na bādhayissanti na taṃ giribbaje, atthatthiyaṃ taṃ nu kadā bhavissati.

    ११०१.

    1101.

    ‘‘कदा नु खो यं विदितं महेसिना, चत्तारि सच्‍चानि सुदुद्दसानि।

    ‘‘Kadā nu kho yaṃ viditaṃ mahesinā, cattāri saccāni sududdasāni;

    समाहितत्तो सतिमा अगच्छं, पञ्‍ञाय तं तं नु कदा भविस्सति॥

    Samāhitatto satimā agacchaṃ, paññāya taṃ taṃ nu kadā bhavissati.

    ११०२.

    1102.

    ‘‘कदा नु रूपे अमिते च सद्दे, गन्धे रसे फुसितब्बे च धम्मे।

    ‘‘Kadā nu rūpe amite ca sadde, gandhe rase phusitabbe ca dhamme;

    आदित्ततोहं समथेहि युत्तो, पञ्‍ञाय दच्छं तदिदं कदा मे॥

    Ādittatohaṃ samathehi yutto, paññāya dacchaṃ tadidaṃ kadā me.

    ११०३.

    1103.

    ‘‘कदा नुहं दुब्बचनेन वुत्तो, ततो निमित्तं विमनो न हेस्सं।

    ‘‘Kadā nuhaṃ dubbacanena vutto, tato nimittaṃ vimano na hessaṃ;

    अथो पसत्थोपि ततो निमित्तं, तुट्ठो न हेस्सं तदिदं कदा मे॥

    Atho pasatthopi tato nimittaṃ, tuṭṭho na hessaṃ tadidaṃ kadā me.

    ११०४.

    1104.

    ‘‘कदा नु कट्ठे च तिणे लता च, खन्धे इमेहं अमिते च धम्मे।

    ‘‘Kadā nu kaṭṭhe ca tiṇe latā ca, khandhe imehaṃ amite ca dhamme;

    अज्झत्तिकानेव च बाहिरानि च, समं तुलेय्यं तदिदं कदा मे॥

    Ajjhattikāneva ca bāhirāni ca, samaṃ tuleyyaṃ tadidaṃ kadā me.

    ११०५.

    1105.

    ‘‘कदा नु मं पावुसकालमेघो, नवेन तोयेन सचीवरं वने।

    ‘‘Kadā nu maṃ pāvusakālamegho, navena toyena sacīvaraṃ vane;

    इसिप्पयातम्हि पथे वजन्तं, ओवस्सते तं नु कदा भविस्सति॥

    Isippayātamhi pathe vajantaṃ, ovassate taṃ nu kadā bhavissati.

    ११०६.

    1106.

    ‘‘कदा मयूरस्स सिखण्डिनो वने, दिजस्स सुत्वा गिरिगब्भरे रुतं।

    ‘‘Kadā mayūrassa sikhaṇḍino vane, dijassa sutvā girigabbhare rutaṃ;

    पच्‍चुट्ठहित्वा अमतस्स पत्तिया, संचिन्तये तं नु कदा भविस्सति॥

    Paccuṭṭhahitvā amatassa pattiyā, saṃcintaye taṃ nu kadā bhavissati.

    ११०७.

    1107.

    ‘‘कदा नु गङ्गं यमुनं सरस्सतिं, पातालखित्तं वळवामुखञ्‍च।

    ‘‘Kadā nu gaṅgaṃ yamunaṃ sarassatiṃ, pātālakhittaṃ vaḷavāmukhañca;

    असज्‍जमानो पतरेय्यमिद्धिया, विभिंसनं तं नु कदा भविस्सति॥

    Asajjamāno patareyyamiddhiyā, vibhiṃsanaṃ taṃ nu kadā bhavissati.

    ११०८.

    1108.

    ‘‘कदा नु नागोव असङ्गचारी, पदालये कामगुणेसु छन्दं।

    ‘‘Kadā nu nāgova asaṅgacārī, padālaye kāmaguṇesu chandaṃ;

    निब्बज्‍जयं सब्बसुभं निमित्तं, झाने युतो तं नु कदा भविस्सति॥

    Nibbajjayaṃ sabbasubhaṃ nimittaṃ, jhāne yuto taṃ nu kadā bhavissati.

    ११०९.

    1109.

    ‘‘कदा इणट्टोव दलिद्दको निधिं, आराधयित्वा धनिकेहि पीळितो।

    ‘‘Kadā iṇaṭṭova daliddako nidhiṃ, ārādhayitvā dhanikehi pīḷito;

    तुट्ठो भविस्सं अधिगम्म सासनं, महेसिनो तं नु कदा भविस्सति॥

    Tuṭṭho bhavissaṃ adhigamma sāsanaṃ, mahesino taṃ nu kadā bhavissati.

    १११०.

    1110.

    ‘‘बहूनि वस्सानि तयाम्हि याचितो, अगारवासेन अलं नु ते इदं।

    ‘‘Bahūni vassāni tayāmhi yācito, agāravāsena alaṃ nu te idaṃ;

    तं दानि मं पब्बजितं समानं, किंकारणा चित्त तुवं न युञ्‍जसि॥

    Taṃ dāni maṃ pabbajitaṃ samānaṃ, kiṃkāraṇā citta tuvaṃ na yuñjasi.

    ११११.

    1111.

    ‘‘ननु अहं चित्त तयाम्हि याचितो, गिरिब्बजे चित्रछदा विहङ्गमा।

    ‘‘Nanu ahaṃ citta tayāmhi yācito, giribbaje citrachadā vihaṅgamā;

    महिन्दघोसत्थनिताभिगज्‍जिनो, ते तं रमेस्सन्ति वनम्हि झायिनं॥

    Mahindaghosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.

    १११२.

    1112.

    ‘‘कुलम्हि मित्ते च पिये च ञातके, खिड्डारतिं कामगुणञ्‍च लोके।

    ‘‘Kulamhi mitte ca piye ca ñātake, khiḍḍāratiṃ kāmaguṇañca loke;

    सब्बं पहाय इममज्झुपागतो, अथोपि त्वं चित्त न मय्ह तुस्ससि॥

    Sabbaṃ pahāya imamajjhupāgato, athopi tvaṃ citta na mayha tussasi.

    १११३.

    1113.

    ‘‘ममेव एतं न हि त्वं परेसं, सन्‍नाहकाले परिदेवितेन किं।

    ‘‘Mameva etaṃ na hi tvaṃ paresaṃ, sannāhakāle paridevitena kiṃ;

    सब्बं इदं चलमिति पेक्खमानो, अभिनिक्खमिं अमतपदं जिगीसं॥

    Sabbaṃ idaṃ calamiti pekkhamāno, abhinikkhamiṃ amatapadaṃ jigīsaṃ.

    १११४.

    1114.

    ‘‘सुयुत्तवादी द्विपदानमुत्तमो, महाभिसक्‍को नरदम्मसारथि।

    ‘‘Suyuttavādī dvipadānamuttamo, mahābhisakko naradammasārathi;

    चित्तं चलं मक्‍कटसन्‍निभं इति, अवीतरागेन सुदुन्‍निवारयं॥

    Cittaṃ calaṃ makkaṭasannibhaṃ iti, avītarāgena sudunnivārayaṃ.

    १११५.

    1115.

    ‘‘कामा हि चित्रा मधुरा मनोरमा, अविद्दसू यत्थ सिता पुथुज्‍जना।

    ‘‘Kāmā hi citrā madhurā manoramā, aviddasū yattha sitā puthujjanā;

    ते दुक्खमिच्छन्ति पुनब्भवेसिनो, चित्तेन नीता निरये निराकता॥

    Te dukkhamicchanti punabbhavesino, cittena nītā niraye nirākatā.

    १११६.

    1116.

    ‘‘मयूरकोञ्‍चाभिरुतम्हि कानने, दीपीहि ब्यग्घेहि पुरक्खतो वसं।

    ‘‘Mayūrakoñcābhirutamhi kānane, dīpīhi byagghehi purakkhato vasaṃ;

    काये अपेक्खं जह मा विराधय, इतिस्सु मं चित्त पुरे नियुञ्‍जसि॥

    Kāye apekkhaṃ jaha mā virādhaya, itissu maṃ citta pure niyuñjasi.

    १११७.

    1117.

    ‘‘भावेहि झानानि च इन्द्रियानि च, बलानि बोज्झङ्गसमाधिभावना।

    ‘‘Bhāvehi jhānāni ca indriyāni ca, balāni bojjhaṅgasamādhibhāvanā;

    तिस्सो च विज्‍जा फुस बुद्धसासने, इतिस्सु मं चित्त पुरे नियुञ्‍जसि॥

    Tisso ca vijjā phusa buddhasāsane, itissu maṃ citta pure niyuñjasi.

    १११८.

    1118.

    ‘‘भावेहि मग्गं अमतस्स पत्तिया, निय्यानिकं सब्बदुखक्खयोगधं।

    ‘‘Bhāvehi maggaṃ amatassa pattiyā, niyyānikaṃ sabbadukhakkhayogadhaṃ;

    अट्ठङ्गिकं सब्बकिलेससोधनं, इतिस्सु मं चित्त पुरे नियुञ्‍जसि॥

    Aṭṭhaṅgikaṃ sabbakilesasodhanaṃ, itissu maṃ citta pure niyuñjasi.

    १११९.

    1119.

    ‘‘दुक्खन्ति खन्धे पटिपस्स योनिसो, यतो च दुक्खं समुदेति तं जह।

    ‘‘Dukkhanti khandhe paṭipassa yoniso, yato ca dukkhaṃ samudeti taṃ jaha;

    इधेव दुक्खस्स करोहि अन्तं, इतिस्सु मं चित्त पुरे नियुञ्‍जसि॥

    Idheva dukkhassa karohi antaṃ, itissu maṃ citta pure niyuñjasi.

    ११२०.

    1120.

    ‘‘अनिच्‍चं दुक्खन्ति विपस्स योनिसो, सुञ्‍ञं अनत्ताति अघं वधन्ति च।

    ‘‘Aniccaṃ dukkhanti vipassa yoniso, suññaṃ anattāti aghaṃ vadhanti ca;

    मनोविचारे उपरुन्ध चेतसो, इतिस्सु मं चित्त पुरे नियुञ्‍जसि॥

    Manovicāre uparundha cetaso, itissu maṃ citta pure niyuñjasi.

    ११२१.

    1121.

    ‘‘मुण्डो विरूपो अभिसापमागतो, कपालहत्थोव कुलेसु भिक्खसु।

    ‘‘Muṇḍo virūpo abhisāpamāgato, kapālahatthova kulesu bhikkhasu;

    युञ्‍जस्सु सत्थुवचने महेसिनो, इतिस्सु मं चित्त पुरे नियुञ्‍जसि॥

    Yuñjassu satthuvacane mahesino, itissu maṃ citta pure niyuñjasi.

    ११२२.

    1122.

    ‘‘सुसंवुतत्तो विसिखन्तरे चरं, कुलेसु कामेसु असङ्गमानसो।

    ‘‘Susaṃvutatto visikhantare caraṃ, kulesu kāmesu asaṅgamānaso;

    चन्दो यथा दोसिनपुण्णमासिया, इतिस्सु मं चित्त पुरे नियुञ्‍जसि॥

    Cando yathā dosinapuṇṇamāsiyā, itissu maṃ citta pure niyuñjasi.

    ११२३.

    1123.

    ‘‘आरञ्‍ञिको होहि च पिण्डपातिको, सोसानिको होहि च पंसुकूलिको।

    ‘‘Āraññiko hohi ca piṇḍapātiko, sosāniko hohi ca paṃsukūliko;

    नेसज्‍जिको होहि सदा धुते रतो, इतिस्सु मं चित्त पुरे नियुञ्‍जसि॥

    Nesajjiko hohi sadā dhute rato, itissu maṃ citta pure niyuñjasi.

    ११२४.

    1124.

    ‘‘रोपेत्व रुक्खानि यथा फलेसी, मूले तरुं छेत्तु तमेव इच्छसि।

    ‘‘Ropetva rukkhāni yathā phalesī, mūle taruṃ chettu tameva icchasi;

    तथूपमं चित्तमिदं करोसि, यं मं अनिच्‍चम्हि चले नियुञ्‍जसि॥

    Tathūpamaṃ cittamidaṃ karosi, yaṃ maṃ aniccamhi cale niyuñjasi.

    ११२५.

    1125.

    ‘‘अरूप दूरङ्गम एकचारि, न ते करिस्सं वचनं इदानिहं।

    ‘‘Arūpa dūraṅgama ekacāri, na te karissaṃ vacanaṃ idānihaṃ;

    दुक्खा हि कामा कटुका महब्भया, निब्बानमेवाभिमनो चरिस्सं॥

    Dukkhā hi kāmā kaṭukā mahabbhayā, nibbānamevābhimano carissaṃ.

    ११२६.

    1126.

    ‘‘नाहं अलक्ख्या अहिरिक्‍कताय वा,

    ‘‘Nāhaṃ alakkhyā ahirikkatāya vā,

    न चित्तहेतू न च दूरकन्तना।

    Na cittahetū na ca dūrakantanā;

    आजीवहेतू च अहं न निक्खमिं,

    Ājīvahetū ca ahaṃ na nikkhamiṃ,

    कतो च ते चित्त पटिस्सवो मया॥

    Kato ca te citta paṭissavo mayā.

    ११२७.

    1127.

    ‘‘अप्पिच्छता सप्पुरिसेहि वण्णिता, मक्खप्पहानं वूपसमो दुखस्स।

    ‘‘Appicchatā sappurisehi vaṇṇitā, makkhappahānaṃ vūpasamo dukhassa;

    इतिस्सु मं चित्त तदा नियुञ्‍जसि, इदानि त्वं गच्छसि पुब्बचिण्णं॥

    Itissu maṃ citta tadā niyuñjasi, idāni tvaṃ gacchasi pubbaciṇṇaṃ.

    ११२८.

    1128.

    ‘‘तण्हा अविज्‍जा च पियापियञ्‍च, सुभानि रूपानि सुखा च वेदना।

    ‘‘Taṇhā avijjā ca piyāpiyañca, subhāni rūpāni sukhā ca vedanā;

    मनापिया कामगुणा च वन्ता, वन्ते अहं आवमितुं न उस्सहे॥

    Manāpiyā kāmaguṇā ca vantā, vante ahaṃ āvamituṃ na ussahe.

    ११२९.

    1129.

    ‘‘सब्बत्थ ते चित्त वचो कतं मया, बहूसु जातीसु नमेसि कोपितो।

    ‘‘Sabbattha te citta vaco kataṃ mayā, bahūsu jātīsu namesi kopito;

    अज्झत्तसम्भवो कतञ्‍ञुताय ते, दुक्खे चिरं संसरितं तया कते॥

    Ajjhattasambhavo kataññutāya te, dukkhe ciraṃ saṃsaritaṃ tayā kate.

    ११३०.

    1130.

    ‘‘त्वञ्‍ञेव नो चित्त करोसि ब्राह्मणो, त्वं खत्तियो राजदसी करोसि।

    ‘‘Tvaññeva no citta karosi brāhmaṇo, tvaṃ khattiyo rājadasī karosi;

    वेस्सा च सुद्दा च भवाम एकदा, देवत्तनं वापि तवेव वाहसा॥

    Vessā ca suddā ca bhavāma ekadā, devattanaṃ vāpi taveva vāhasā.

    ११३१.

    1131.

    ‘‘तवेव हेतू असुरा भवामसे, त्वंमूलकं नेरयिका भवामसे।

    ‘‘Taveva hetū asurā bhavāmase, tvaṃmūlakaṃ nerayikā bhavāmase;

    अथो तिरच्छानगतापि एकदा, पेतत्तनं वापि तवेव वाहसा॥

    Atho tiracchānagatāpi ekadā, petattanaṃ vāpi taveva vāhasā.

    ११३२.

    1132.

    ‘‘ननु दुब्भिस्ससि मं पुनप्पुनं, मुहुं मुहुं चारणिकंव दस्सयं।

    ‘‘Nanu dubbhissasi maṃ punappunaṃ, muhuṃ muhuṃ cāraṇikaṃva dassayaṃ;

    उम्मत्तकेनेव मया पलोभसि, किञ्‍चापि ते चित्त विराधितं मया॥

    Ummattakeneva mayā palobhasi, kiñcāpi te citta virādhitaṃ mayā.

    ११३३.

    1133.

    ‘‘इदं पुरे चित्तमचारि चारिकं, येनिच्छकं यत्थकामं यथासुखं।

    ‘‘Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ;

    तदज्‍जहं निग्गहेस्सामि योनिसो, हत्थिप्पभिन्‍नं विय अङ्गुसग्गहो॥

    Tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅgusaggaho.

    ११३४.

    1134.

    ‘‘सत्था च मे लोकमिमं अधिट्ठहि, अनिच्‍चतो अद्धुवतो असारतो।

    ‘‘Satthā ca me lokamimaṃ adhiṭṭhahi, aniccato addhuvato asārato;

    पक्खन्द मं चित्त जिनस्स सासने, तारेहि ओघा महता सुदुत्तरा॥

    Pakkhanda maṃ citta jinassa sāsane, tārehi oghā mahatā suduttarā.

    ११३५.

    1135.

    ‘‘न ते इदं चित्त यथा पुराणकं, नाहं अलं तुय्ह वसे निवत्तितुं।

    ‘‘Na te idaṃ citta yathā purāṇakaṃ, nāhaṃ alaṃ tuyha vase nivattituṃ;

    महेसिनो पब्बजितोम्हि सासने, न मादिसा होन्ति विनासधारिनो॥

    Mahesino pabbajitomhi sāsane, na mādisā honti vināsadhārino.

    ११३६.

    1136.

    ‘‘नगा समुद्दा सरिता वसुन्धरा, दिसा चतस्सो विदिसा अधो दिवा।

    ‘‘Nagā samuddā saritā vasundharā, disā catasso vidisā adho divā;

    सब्बे अनिच्‍चा तिभवा उपद्दुता, कुहिं गतो चित्त सुखं रमिस्ससि॥

    Sabbe aniccā tibhavā upaddutā, kuhiṃ gato citta sukhaṃ ramissasi.

    ११३७.

    1137.

    ‘‘धितिप्परं किं मम चित्त काहिसि, न ते अलं चित्त वसानुवत्तको।

    ‘‘Dhitipparaṃ kiṃ mama citta kāhisi, na te alaṃ citta vasānuvattako;

    न जातु भस्तं उभतोमुखं छुपे, धिरत्थु पूरं नवसोतसन्दनिं॥

    Na jātu bhastaṃ ubhatomukhaṃ chupe, dhiratthu pūraṃ navasotasandaniṃ.

    ११३८.

    1138.

    ‘‘वराहएणेय्यविगाळ्हसेविते, पब्भारकुट्टे पकतेव सुन्दरे।

    ‘‘Varāhaeṇeyyavigāḷhasevite, pabbhārakuṭṭe pakateva sundare;

    नवम्बुना पावुससित्तकानने, तहिं गुहागेहगतो रमिस्ससि॥

    Navambunā pāvusasittakānane, tahiṃ guhāgehagato ramissasi.

    ११३९.

    1139.

    ‘‘सुनीलगीवा सुसिखा सुपेखुना, सुचित्तपत्तच्छदना विहङ्गमा।

    ‘‘Sunīlagīvā susikhā supekhunā, sucittapattacchadanā vihaṅgamā;

    सुमञ्‍जुघोसत्थनिताभिगज्‍जिनो, ते तं रमेस्सन्ति वनम्हि झायिनं॥

    Sumañjughosatthanitābhigajjino, te taṃ ramessanti vanamhi jhāyinaṃ.

    ११४०.

    1140.

    ‘‘वुट्ठम्हि देवे चतुरङ्गुले तिणे, संपुप्फिते मेघनिभम्हि कानने।

    ‘‘Vuṭṭhamhi deve caturaṅgule tiṇe, saṃpupphite meghanibhamhi kānane;

    नगन्तरे विटपिसमो सयिस्सं, तं मे मुदू हेहिति तूलसन्‍निभं॥

    Nagantare viṭapisamo sayissaṃ, taṃ me mudū hehiti tūlasannibhaṃ.

    ११४१.

    1141.

    ‘‘तथा तु कस्सामि यथापि इस्सरो, यं लब्भति तेनपि होतु मे अलं।

    ‘‘Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ;

    न ताहं कस्सामि यथा अतन्दितो, बिळारभस्तंव यथा सुमद्दितं॥

    Na tāhaṃ kassāmi yathā atandito, biḷārabhastaṃva yathā sumadditaṃ.

    ११४२.

    1142.

    ‘‘तथा तु कस्सामि यथापि इस्सरो, यं लब्भति तेनपि होतु मे अलं।

    ‘‘Tathā tu kassāmi yathāpi issaro, yaṃ labbhati tenapi hotu me alaṃ;

    विरियेन तं मय्ह वसानयिस्सं, गजंव मत्तं कुसलङ्कुसग्गहो॥

    Viriyena taṃ mayha vasānayissaṃ, gajaṃva mattaṃ kusalaṅkusaggaho.

    ११४३.

    1143.

    ‘‘तया सुदन्तेन अवट्ठितेन हि, हयेन योग्गाचरियोव उज्‍जुना।

    ‘‘Tayā sudantena avaṭṭhitena hi, hayena yoggācariyova ujjunā;

    पहोमि मग्गं पटिपज्‍जितुं सिवं, चित्तानुरक्खीहि सदा निसेवितं॥

    Pahomi maggaṃ paṭipajjituṃ sivaṃ, cittānurakkhīhi sadā nisevitaṃ.

    ११४४.

    1144.

    ‘‘आरम्मणे तं बलसा निबन्धिसं, नागंव थम्भम्हि दळ्हाय रज्‍जुया।

    ‘‘Ārammaṇe taṃ balasā nibandhisaṃ, nāgaṃva thambhamhi daḷhāya rajjuyā;

    तं मे सुगुत्तं सतिया सुभावितं, अनिस्सितं सब्बभवेसु हेहिसि॥

    Taṃ me suguttaṃ satiyā subhāvitaṃ, anissitaṃ sabbabhavesu hehisi.

    ११४५.

    1145.

    ‘‘पञ्‍ञाय छेत्वा विपथानुसारिनं, योगेन निग्गय्ह पथे निवेसिय।

    ‘‘Paññāya chetvā vipathānusārinaṃ, yogena niggayha pathe nivesiya;

    दिस्वा समुदयं विभवञ्‍च सम्भवं, दायादको हेहिसि अग्गवादिनो॥

    Disvā samudayaṃ vibhavañca sambhavaṃ, dāyādako hehisi aggavādino.

    ११४६.

    1146.

    ‘‘चतुब्बिपल्‍लासवसं अधिट्ठितं, गामण्डलंव परिनेसि चित्त मं।

    ‘‘Catubbipallāsavasaṃ adhiṭṭhitaṃ, gāmaṇḍalaṃva parinesi citta maṃ;

    ननु संयोजनबन्धनच्छिदं, संसेवसे कारुणिकं महामुनिं॥

    Nanu saṃyojanabandhanacchidaṃ, saṃsevase kāruṇikaṃ mahāmuniṃ.

    ११४७.

    1147.

    ‘‘मिगो यथा सेरि सुचित्तकानने, रम्मं गिरिं पावुसअब्भमालिनिं।

    ‘‘Migo yathā seri sucittakānane, rammaṃ giriṃ pāvusaabbhamāliniṃ;

    अनाकुले तत्थ नगे रमिस्सं, असंसयं चित्त परा भविस्ससि॥

    Anākule tattha nage ramissaṃ, asaṃsayaṃ citta parā bhavissasi.

    ११४८.

    1148.

    ‘‘ये तुय्ह छन्देन वसेन वत्तिनो,

    ‘‘Ye tuyha chandena vasena vattino,

    नरा च नारी च अनुभोन्ति यं सुखं।

    Narā ca nārī ca anubhonti yaṃ sukhaṃ;

    अविद्दसू मारवसानुवत्तिनो,

    Aviddasū māravasānuvattino,

    भवाभिनन्दी तव चित्त सावका’’ति॥

    Bhavābhinandī tava citta sāvakā’’ti.

    तत्थ कदा नुहन्ति कदा नु अहं। पब्बतकन्दरासूति पब्बतेसु च कन्दरेसु च, पब्बतस्स वा कन्दरासु। एकाकियोति एकको। अद्दुतियोति नित्तण्हो। तण्हा हि पुरिसस्स दुतिया नाम। विहस्सन्ति विहरिस्सामि। अनिच्‍चतो सब्बभवं विपस्सन्ति कामभवादिभेदं सब्बम्पि भवं ‘‘हुत्वा अभावट्ठेन अनिच्‍च’’न्ति विपस्सन्तो कदा नु विहरिस्सन्ति योजना। निदस्सनमत्तञ्‍चेतं, ‘‘यदनिच्‍चं तं दुक्खं, यं दुक्खं तदनत्ता’’ति वचनतो (सं॰ नि॰ ३.१५) इतरम्पि लक्खणद्वयं वुत्तमेवाति दट्ठब्बं। तं मे इदं तं नु कदा भविस्सतीति तं इदं मे परिवितक्‍कितं कदा नु भविस्सति, कदा नु खो मत्थकं पापुणिस्सतीति अत्थो। तं नूति चेत्थ न्ति निपातमत्तं। अयञ्हेत्थ सङ्खेपत्थो – कदा नु खो अहं महागजो विय सङ्खलिकबन्धनं, गिहिबन्धनं छिन्दित्वा पब्बजित्वा कायविवेकं परिब्रूहयन्तो एकाकी पब्बतकन्दरासु अदुतियो सब्बत्थ निरपेक्खो सब्बसङ्खारगतं अनिच्‍चादितो विपस्सन्तो विहरिस्सामीति।

    Tattha kadā nuhanti kadā nu ahaṃ. Pabbatakandarāsūti pabbatesu ca kandaresu ca, pabbatassa vā kandarāsu. Ekākiyoti ekako. Addutiyoti nittaṇho. Taṇhā hi purisassa dutiyā nāma. Vihassanti viharissāmi. Aniccato sabbabhavaṃ vipassanti kāmabhavādibhedaṃ sabbampi bhavaṃ ‘‘hutvā abhāvaṭṭhena anicca’’nti vipassanto kadā nu viharissanti yojanā. Nidassanamattañcetaṃ, ‘‘yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā’’ti vacanato (saṃ. ni. 3.15) itarampi lakkhaṇadvayaṃ vuttamevāti daṭṭhabbaṃ. Taṃ me idaṃ taṃ nu kadā bhavissatīti taṃ idaṃ me parivitakkitaṃ kadā nu bhavissati, kadā nu kho matthakaṃ pāpuṇissatīti attho. Taṃ nūti cettha tanti nipātamattaṃ. Ayañhettha saṅkhepattho – kadā nu kho ahaṃ mahāgajo viya saṅkhalikabandhanaṃ, gihibandhanaṃ chinditvā pabbajitvā kāyavivekaṃ paribrūhayanto ekākī pabbatakandarāsu adutiyo sabbattha nirapekkho sabbasaṅkhāragataṃ aniccādito vipassanto viharissāmīti.

    भिन्‍नपटन्धरोति भिन्‍नवत्थधरो, गाथासुखत्थं नकारागमं कत्वा वुत्तं। सत्थकच्छिन्‍नअग्घफस्सवण्णभिन्‍नं पटचीवरं धारेन्तोति अत्थो। मुनीति पब्बजितो। अममोति कुले वा गणे वा ममत्ताभावेन अममो। कत्थचिपि आरम्मणे आसीसनाय अभावेन निरासो। हन्त्वा सुखी पवनगतो विहस्सन्ति रागादिके किलेसे अरियमग्गेन समुच्छिन्दित्वा मग्गसुखेन फलसुखेन सुखी महावनगतो कदा नु खो अहं विहरिस्सामि।

    Bhinnapaṭandharoti bhinnavatthadharo, gāthāsukhatthaṃ nakārāgamaṃ katvā vuttaṃ. Satthakacchinnaagghaphassavaṇṇabhinnaṃ paṭacīvaraṃ dhārentoti attho. Munīti pabbajito. Amamoti kule vā gaṇe vā mamattābhāvena amamo. Katthacipi ārammaṇe āsīsanāya abhāvena nirāso. Hantvā sukhī pavanagato vihassanti rāgādike kilese ariyamaggena samucchinditvā maggasukhena phalasukhena sukhī mahāvanagato kadā nu kho ahaṃ viharissāmi.

    वधरोगनीळन्ति मरणस्स च रोगस्स च कुलावकभूतं। कायं इमन्ति इमं खन्धपञ्‍चकसङ्खातं कायं। खन्धपञ्‍चकोपि हि ‘‘अविज्‍जागतस्स, भिक्खवे, पुरिसपुग्गलस्स तण्हानुगतस्स अयमेव कायो बहिद्धा नामरूप’’न्तिआदीसु कायो वुच्‍चति। मच्‍चुजरायुपद्दुतन्ति मरणेन चेव जराय च पीळितं, विपस्समानो अहं भयहेतुपहानेन वीतभयो, तं नु कदा भविस्सतीति अत्थो।

    Vadharoganīḷanti maraṇassa ca rogassa ca kulāvakabhūtaṃ. Kāyaṃ imanti imaṃ khandhapañcakasaṅkhātaṃ kāyaṃ. Khandhapañcakopi hi ‘‘avijjāgatassa, bhikkhave, purisapuggalassa taṇhānugatassa ayameva kāyo bahiddhā nāmarūpa’’ntiādīsu kāyo vuccati. Maccujarāyupaddutanti maraṇena ceva jarāya ca pīḷitaṃ, vipassamāno ahaṃ bhayahetupahānena vītabhayo, taṃ nu kadā bhavissatīti attho.

    भयजननिन्ति पञ्‍चवीसतिया महाभयानं उप्पादकारणभूतं कायिकस्स च चेतसिकस्स च सकलस्सपि वट्टदुक्खस्स आवहनतो दुखावहं। तण्हालतं बहुविधानुवत्तनिन्ति बहुविधञ्‍च आरम्मणं भवमेव वा अनुवत्तति सन्तनोतीति बहुविधानुवत्तनिं, तण्हासङ्खातलतं। पञ्‍ञामयन्ति मग्गपञ्‍ञामयं सुनिसितं असिखग्गं वीरियपग्गहितेन सद्धाहत्थेन गहेत्वा समुच्छिन्दित्वा ‘‘कदा नुहं वसे’’ति यं परिवितक्‍कितं, तम्पि कदा भविस्सतीति योजना।

    Bhayajananinti pañcavīsatiyā mahābhayānaṃ uppādakāraṇabhūtaṃ kāyikassa ca cetasikassa ca sakalassapi vaṭṭadukkhassa āvahanato dukhāvahaṃ. Taṇhālataṃ bahuvidhānuvattaninti bahuvidhañca ārammaṇaṃ bhavameva vā anuvattati santanotīti bahuvidhānuvattaniṃ, taṇhāsaṅkhātalataṃ. Paññāmayanti maggapaññāmayaṃ sunisitaṃ asikhaggaṃ vīriyapaggahitena saddhāhatthena gahetvā samucchinditvā ‘‘kadā nuhaṃ vase’’ti yaṃ parivitakkitaṃ, tampi kadā bhavissatīti yojanā.

    उग्गतेजन्ति समथविपस्सनावसेन निसितताय तिक्खतेजं। सत्थं इसीनन्ति बुद्धपच्‍चेकबुद्धअरियसावकइसीनं सत्थभूतं । मारं ससेनं सहसा भञ्‍जिस्सन्ति किलेससेनाय ससेनं अभिसङ्खारादिमारं सहसा सीघमेव भञ्‍जिस्सामि। सीहासनेति थिरासने, अपराजितपल्‍लङ्केति अत्थो।

    Uggatejanti samathavipassanāvasena nisitatāya tikkhatejaṃ. Satthaṃ isīnanti buddhapaccekabuddhaariyasāvakaisīnaṃ satthabhūtaṃ . Māraṃ sasenaṃ sahasā bhañjissanti kilesasenāya sasenaṃ abhisaṅkhārādimāraṃ sahasā sīghameva bhañjissāmi. Sīhāsaneti thirāsane, aparājitapallaṅketi attho.

    सब्भि समागमेसु दिट्ठो भवेति धम्मगारवयुत्तताय धम्मगरूहि तादिलक्खणप्पत्तिया तादीहि अविपरीतदस्सिताय याथावदस्सीहि अरियमग्गेनेव पापजितिन्द्रियताय जितिन्द्रियेहि बुद्धादीहि साधूहि समागमेसु ‘‘कदा नु अहं पधानियोति दिट्ठो भवेय्य’’न्ति यं मे परिवितक्‍कितं, तं नु कदा भविस्सतीति योजना। इमिना नयेन सब्बत्थ पदयोजना वेदितब्बा, पदत्थमत्तमेव वण्णयिस्साम।

    Sabbhi samāgamesu diṭṭho bhaveti dhammagāravayuttatāya dhammagarūhi tādilakkhaṇappattiyā tādīhi aviparītadassitāya yāthāvadassīhi ariyamaggeneva pāpajitindriyatāya jitindriyehi buddhādīhi sādhūhi samāgamesu ‘‘kadā nu ahaṃ padhāniyoti diṭṭho bhaveyya’’nti yaṃ me parivitakkitaṃ, taṃ nu kadā bhavissatīti yojanā. Iminā nayena sabbattha padayojanā veditabbā, padatthamattameva vaṇṇayissāma.

    तन्दीति आलसियं। खुदाति जिघच्छा। कीटसरीसपाति कीटञ्‍चेव सरीसपा च। न बाधयिस्सन्तीति मं न ब्याधयिस्सन्ति सुखदुक्खसोमनस्सदोमनस्सानं झानेहि पटिबाहितत्ताति अधिप्पायो। गिरिब्बजेति पब्बतकन्दराय। अत्थत्थियन्ति सदत्थसङ्खातेन अत्थेन अत्थिकं।

    Tandīti ālasiyaṃ. Khudāti jighacchā. Kīṭasarīsapāti kīṭañceva sarīsapā ca. Na bādhayissantīti maṃ na byādhayissanti sukhadukkhasomanassadomanassānaṃ jhānehi paṭibāhitattāti adhippāyo. Giribbajeti pabbatakandarāya. Atthatthiyanti sadatthasaṅkhātena atthena atthikaṃ.

    यं विदितं महेसिनाति यं चतुसच्‍चं महेसिना सम्मासम्बुद्धेन सयम्भूञाणेन ञातं पटिविद्धं, तानि चत्तारि सच्‍चानि अनुपचितकुसलसम्भारेहि सुट्ठु दुद्दसानि मग्गसमाधिना समाहितत्तो, सम्मासतिया सतिमा, अरियमग्गपञ्‍ञाय अहं अगच्छं पटिविज्झिस्सं अधिगमिस्सन्ति अत्थो।

    Yaṃ viditaṃ mahesināti yaṃ catusaccaṃ mahesinā sammāsambuddhena sayambhūñāṇena ñātaṃ paṭividdhaṃ, tāni cattāri saccāni anupacitakusalasambhārehi suṭṭhu duddasāni maggasamādhinā samāhitatto, sammāsatiyā satimā, ariyamaggapaññāya ahaṃ agacchaṃ paṭivijjhissaṃ adhigamissanti attho.

    रूपेति चक्खुविञ्‍ञेय्यरूपे। अमितेति ञाणेन अमिते, अपरिच्छिन्‍ने अपरिञ्‍ञातेति अत्थो। फुसितब्बेति, फोट्ठब्बे। धम्मेति मनोविञ्‍ञेय्यधम्मे। अमितेति वा अपरिमाणे नीलादिवसेन अनेकभेदभिन्‍ने रूपे भेरिसद्दादिवसेन, मूलरसादिवसेन, कक्खळमुदुतादिवसेन, सुखदुक्खादिवसेन च, अनेकभेदसद्दादिके चाति अत्थो। आदित्ततोति एकादसहि अग्गीहि आदित्तभावतो। समथेहि युत्तोति झानविपस्सनामग्गसमाधीहि समन्‍नागतो। पञ्‍ञाय दच्छन्ति विपस्सनापञ्‍ञासहिताय मग्गपञ्‍ञाय दक्खिस्सं।

    Rūpeti cakkhuviññeyyarūpe. Amiteti ñāṇena amite, aparicchinne apariññāteti attho. Phusitabbeti, phoṭṭhabbe. Dhammeti manoviññeyyadhamme. Amiteti vā aparimāṇe nīlādivasena anekabhedabhinne rūpe bherisaddādivasena, mūlarasādivasena, kakkhaḷamudutādivasena, sukhadukkhādivasena ca, anekabhedasaddādike cāti attho. Ādittatoti ekādasahi aggīhi ādittabhāvato. Samathehi yuttoti jhānavipassanāmaggasamādhīhi samannāgato. Paññāya dacchanti vipassanāpaññāsahitāya maggapaññāya dakkhissaṃ.

    दुब्बचनेन वुत्तोति दुरुत्तवचनेन घट्टितो। ततो निमित्तन्ति फरुसवाचाहेतु। विमनो न हेस्सन्ति दोमनस्सितो न भवेय्यं। अथोति अथ। पसत्थोति केनचि पसंसितो।

    Dubbacanena vuttoti duruttavacanena ghaṭṭito. Tato nimittanti pharusavācāhetu. Vimano na hessanti domanassito na bhaveyyaṃ. Athoti atha. Pasatthoti kenaci pasaṃsito.

    कट्ठेति दारुक्खन्धे। तिणेति तिणानं खन्धे। इमेति इमे मम सन्ततिपरियापन्‍ने पञ्‍च खन्धे । अमिते च धम्मेति ततो अञ्‍ञेन इन्द्रियक्खन्धेन अमिते रूपधम्मे। तेनाह – ‘‘अज्झत्तिकानेव च बाहिरानि चा’’ति। समं तुलेय्यन्ति अनिच्‍चादिवसेन चेव असारादिउपमावसेन च सब्बं सममेव कत्वा तीरेय्यं।

    Kaṭṭheti dārukkhandhe. Tiṇeti tiṇānaṃ khandhe. Imeti ime mama santatipariyāpanne pañca khandhe . Amite ca dhammeti tato aññena indriyakkhandhena amite rūpadhamme. Tenāha – ‘‘ajjhattikāneva ca bāhirāni cā’’ti. Samaṃ tuleyyanti aniccādivasena ceva asārādiupamāvasena ca sabbaṃ samameva katvā tīreyyaṃ.

    इसिप्पयातम्हि पथे वजन्तन्ति बुद्धादीहि महेसीहि सम्मदेव पयाते समथविपस्सनामग्गे वजन्तं पटिपज्‍जन्तं। पावुससमये कालमेघो नवेन तोयेन वस्सोदकेन सचीवरं पवने कदा नु ओवस्सति, तेमेतीति अत्तनो अब्भोकासिकभावपरिवितक्‍कितं दस्सेति।

    Isippayātamhipathe vajantanti buddhādīhi mahesīhi sammadeva payāte samathavipassanāmagge vajantaṃ paṭipajjantaṃ. Pāvusasamaye kālamegho navena toyena vassodakena sacīvaraṃ pavane kadā nu ovassati, temetīti attano abbhokāsikabhāvaparivitakkitaṃ dasseti.

    मयूरस्स सिखण्डिनो वने दिजस्साति मातुकुच्छितो अण्डकोसतो चाति द्विक्खत्तुं जायनवसेन दिजस्स, सिखासम्भवेन सिखण्डिनो च मयूरस्स वने कदा पन गिरिगब्भरे रुतं केकारवं सुत्वा वेलं सल्‍लक्खित्वा सयनतो वुट्ठहित्वा अमतस्स पत्तिया निब्बानाधिगमाय। संचिन्तयेति वुच्‍चमाने भवे अनिच्‍चादितो मनसि करेय्यं विपस्सेय्यन्ति अत्थो।

    Mayūrassa sikhaṇḍino vane dijassāti mātukucchito aṇḍakosato cāti dvikkhattuṃ jāyanavasena dijassa, sikhāsambhavena sikhaṇḍino ca mayūrassa vane kadā pana girigabbhare rutaṃ kekāravaṃ sutvā velaṃ sallakkhitvā sayanato vuṭṭhahitvā amatassa pattiyā nibbānādhigamāya. Saṃcintayeti vuccamāne bhave aniccādito manasi kareyyaṃ vipasseyyanti attho.

    गङ्गं यमुनं सरस्सतिन्ति एता महानदियो असज्‍जमानो भावनामयाय इद्धिया कदा नु पतरेय्यन्ति योजना। पातालखित्तं बळवामुखञ्‍चाति पाताय अलं परियत्तन्ति पातालं, तदेव खित्तं, पथविया सण्ठहनकाले तथा ठितन्ति पातालखित्तं। योजनसतिकादिभेदानि समुद्दस्स अन्तोपथविया तीरट्ठानानि, येसु कानिचि नागादीनं वसनट्ठानानि होन्ति, कानिचि सुञ्‍ञानियेव हुत्वा तिट्ठन्ति। बळवामुखन्ति महासमुद्दे महन्तं आवट्टमुखं। महानिरयद्वारस्स हि विवटकाले महाअग्गिक्खन्धो ततो निक्खन्तो तदभिमुखं अनेकयोजनसतायामवित्थारं हेट्ठा समुद्दपदेसं डहति, तस्मिं दड्ढे उपरि उदकं आवट्टाकारेन परिब्भमन्तं महता सद्देन हेट्ठा निपतति। तत्थ बळवामुखसमञ्‍ञा, इति तञ्‍च पातालखित्तं बळवामुखञ्‍च विभिंसनं भयानकं असज्‍जमानो इद्धिया कदा नु पतरेय्यन्ति यं परिवितक्‍कितं, तं कदा नु भविस्सति, भावनामयं इद्धिं निब्बत्तेत्वा कदा नु एवं इद्धिं वळञ्‍जिस्सामीति अत्थो।

    Gaṅgaṃ yamunaṃ sarassatinti etā mahānadiyo asajjamāno bhāvanāmayāya iddhiyā kadā nu patareyyanti yojanā. Pātālakhittaṃ baḷavāmukhañcāti pātāya alaṃ pariyattanti pātālaṃ, tadeva khittaṃ, pathaviyā saṇṭhahanakāle tathā ṭhitanti pātālakhittaṃ. Yojanasatikādibhedāni samuddassa antopathaviyā tīraṭṭhānāni, yesu kānici nāgādīnaṃ vasanaṭṭhānāni honti, kānici suññāniyeva hutvā tiṭṭhanti. Baḷavāmukhanti mahāsamudde mahantaṃ āvaṭṭamukhaṃ. Mahānirayadvārassa hi vivaṭakāle mahāaggikkhandho tato nikkhanto tadabhimukhaṃ anekayojanasatāyāmavitthāraṃ heṭṭhā samuddapadesaṃ ḍahati, tasmiṃ daḍḍhe upari udakaṃ āvaṭṭākārena paribbhamantaṃ mahatā saddena heṭṭhā nipatati. Tattha baḷavāmukhasamaññā, iti tañca pātālakhittaṃ baḷavāmukhañca vibhiṃsanaṃ bhayānakaṃ asajjamāno iddhiyā kadā nu patareyyanti yaṃ parivitakkitaṃ, taṃ kadā nu bhavissati, bhāvanāmayaṃ iddhiṃ nibbattetvā kadā nu evaṃ iddhiṃ vaḷañjissāmīti attho.

    नागोव असङ्गचारी पदालयेति यथा मत्तवारणो दळ्हथम्भं भिन्दित्वा अयसङ्खलिकं विद्धंसेत्वा असङ्गचारी वनं पविसित्वा एको अदुतियो हुत्वा अत्तनो रुचिवसेन चरति, एवमहं कदा नु सब्बसुभं निमित्तं निब्बज्‍जयं निरवसेसतो वज्‍जयन्तो कामच्छन्दवसो अहुत्वा झाने युतो पयुत्तो कामगुणेसु छन्दं सम्मदेव पदालेय्यं छिन्देय्यं पजहेय्यन्ति यं परिवितक्‍कितं, तं नु कदा भविस्सति।

    Nāgova asaṅgacārī padālayeti yathā mattavāraṇo daḷhathambhaṃ bhinditvā ayasaṅkhalikaṃ viddhaṃsetvā asaṅgacārī vanaṃ pavisitvā eko adutiyo hutvā attano rucivasena carati, evamahaṃ kadā nu sabbasubhaṃ nimittaṃ nibbajjayaṃ niravasesato vajjayanto kāmacchandavaso ahutvā jhāne yuto payutto kāmaguṇesu chandaṃ sammadeva padāleyyaṃ chindeyyaṃ pajaheyyanti yaṃ parivitakkitaṃ, taṃ nu kadā bhavissati.

    इणट्टोव दलिद्दको निधिं आराधयित्वाति यथा कोचि दलिद्दो जीविकपकतो इणं गहेत्वा तं सोधेतुं असक्‍कोन्तो इणट्टो इणेन अट्टितो धनिकेहि पीळितो निधिं आराधयित्वा अधिगन्त्वा इणञ्‍च सोधेत्वा सुखेन च जीवन्तो तुट्ठो भवेय्य, एवं अहम्पि कदा नु इणसदिसं कामच्छन्दं पहाय महेसिनो अरियधनसम्पुण्णताय मणिकनकादिरतनसम्पुण्णनिधिसदिसं बुद्धस्स सासनं अधिगन्त्वा तुट्ठो भवेय्यन्ति यं परिवितक्‍कितं, तं कदा नु भविस्सतीति।

    Iṇaṭṭovadaliddako nidhiṃ ārādhayitvāti yathā koci daliddo jīvikapakato iṇaṃ gahetvā taṃ sodhetuṃ asakkonto iṇaṭṭo iṇena aṭṭito dhanikehi pīḷito nidhiṃ ārādhayitvā adhigantvā iṇañca sodhetvā sukhena ca jīvanto tuṭṭho bhaveyya, evaṃ ahampi kadā nu iṇasadisaṃ kāmacchandaṃ pahāya mahesino ariyadhanasampuṇṇatāya maṇikanakādiratanasampuṇṇanidhisadisaṃ buddhassa sāsanaṃ adhigantvā tuṭṭho bhaveyyanti yaṃ parivitakkitaṃ, taṃ kadā nu bhavissatīti.

    एवं पब्बज्‍जतो पुब्बे नेक्खम्मवितक्‍कवसेन पवत्तं अत्तनो वितक्‍कपवत्तिं दस्सेत्वा इदानि पब्बजित्वा येहाकारेहि अत्तानं ओवदित्वा अधिगच्छि, ते दस्सेन्तो ‘‘बहूनि वस्सानी’’तिआदिका गाथा अभासि। तत्थ बहूनि वस्सानि तयाम्हि याचितो, अगारवासेन अलं नु ते इदन्ति अनेकसंवच्छरानि विविधदुक्खानुबन्धेन अगारमज्झे वासेन अलं परियत्तमेव तेति, अम्भो चित्त, इदं तया अनेकानि संवच्छरानि अहं अम्हि ननु याचितो। तं दानि मं पब्बजितं समानन्ति तं मं तया तथा उस्साहनेन पब्बजितं समानं केन कारणेन चित्त तुवं न युञ्‍जसि, समथविपस्सनं छड्डेत्वा निहीने आलसिये नियोजेसीति अत्थो।

    Evaṃ pabbajjato pubbe nekkhammavitakkavasena pavattaṃ attano vitakkapavattiṃ dassetvā idāni pabbajitvā yehākārehi attānaṃ ovaditvā adhigacchi, te dassento ‘‘bahūni vassānī’’tiādikā gāthā abhāsi. Tattha bahūni vassāni tayāmhi yācito, agāravāsena alaṃ nu te idanti anekasaṃvaccharāni vividhadukkhānubandhena agāramajjhe vāsena alaṃ pariyattameva teti, ambho citta, idaṃ tayā anekāni saṃvaccharāni ahaṃ amhi nanu yācito. Taṃ dāni maṃ pabbajitaṃ samānanti taṃ maṃ tayā tathā ussāhanena pabbajitaṃ samānaṃ kena kāraṇena citta tuvaṃ na yuñjasi, samathavipassanaṃ chaḍḍetvā nihīne ālasiye niyojesīti attho.

    ननु अहं, चित्त, तयाम्हि याचितोति, अम्भो चित्त, अहं तया ननु याचितो अम्हि आयाचितो मञ्‍ञे। यदि याचितो, कस्मा इदानि तदनुरूपं न पटिपज्‍जसीति अधिप्पायो। ‘‘गिरिब्बजे’’तिआदिना याचिताकारं दस्सेति। चित्रछदा विहङ्गमा विचित्रपेखुणपक्खिनो, मयूराति अत्थो। महिन्दघोसत्थनिताभिगज्‍जिनोति जलघोसत्थनितेन हेतुना सुट्ठु गज्‍जनसीला। ते तं रमेस्सन्ति वनम्हि झायिनन्ति ते मयूरा तं वने झानपसुतं रमेस्सन्तीति ननु तया याचितोति दस्सेति।

    Nanu ahaṃ, citta, tayāmhi yācitoti, ambho citta, ahaṃ tayā nanu yācito amhi āyācito maññe. Yadi yācito, kasmā idāni tadanurūpaṃ na paṭipajjasīti adhippāyo. ‘‘Giribbaje’’tiādinā yācitākāraṃ dasseti. Citrachadā vihaṅgamā vicitrapekhuṇapakkhino, mayūrāti attho. Mahindaghosatthanitābhigajjinoti jalaghosatthanitena hetunā suṭṭhu gajjanasīlā. Te taṃ ramessanti vanamhi jhāyinanti te mayūrā taṃ vane jhānapasutaṃ ramessantīti nanu tayā yācitoti dasseti.

    कुलम्हीति कुलपरिवट्टे। इममज्झुपागतोति इमं अरञ्‍ञट्ठानं पब्बज्‍जं वा अज्झुपागतो। अथोपि त्वं, चित्त, न मय्ह तुस्ससीति त्वं अनुवत्तित्वा ठितम्पि मं नाराधेस्ससीति अत्थो।

    Kulamhīti kulaparivaṭṭe. Imamajjhupāgatoti imaṃ araññaṭṭhānaṃ pabbajjaṃ vā ajjhupāgato. Athopi tvaṃ, citta, na mayha tussasīti tvaṃ anuvattitvā ṭhitampi maṃ nārādhessasīti attho.

    ममेव एतं न हि त्वं परेसन्ति एतं, चित्त, ममेव तस्मा त्वं परेसं न होसि। त्वं पन अञ्‍ञेसं विय कत्वा सन्‍नाहकाले किलेसमारे युज्झितुं भावनासन्‍नाहकाले नति वत्वा परिदेवितेन किं पयोजनं, इदानि तं अञ्‍ञथा वत्तितुं न दस्सामीति अधिप्पायो। सब्बं इदं चलमिति पेक्खमानोति यस्मा ‘‘इदं चित्तं अञ्‍ञञ्‍च सब्बं तेभूमकसङ्खारं चलं अनवट्ठित’’न्ति पञ्‍ञाचक्खुना ओलोकेन्तो गेहतो कामेहि च अभिनिक्खमिं अमतपदं निब्बानं जिगीसं परियेसन्तो, तस्मा, चित्त, अननुवत्तन्तो निब्बानं परियेसनमेव करोमीति अधिप्पायो।

    Mameva etaṃ na hi tvaṃ paresanti etaṃ, citta, mameva tasmā tvaṃ paresaṃ na hosi. Tvaṃ pana aññesaṃ viya katvā sannāhakāle kilesamāre yujjhituṃ bhāvanāsannāhakāle nati vatvā paridevitena kiṃ payojanaṃ, idāni taṃ aññathā vattituṃ na dassāmīti adhippāyo. Sabbaṃ idaṃ calamiti pekkhamānoti yasmā ‘‘idaṃ cittaṃ aññañca sabbaṃ tebhūmakasaṅkhāraṃ calaṃ anavaṭṭhita’’nti paññācakkhunā olokento gehato kāmehi ca abhinikkhamiṃ amatapadaṃ nibbānaṃ jigīsaṃ pariyesanto, tasmā, citta, ananuvattanto nibbānaṃ pariyesanameva karomīti adhippāyo.

    अवीतरागेन सुदुन्‍निवारयं चित्तं चलं मक्‍कटसन्‍निभं वनमक्‍कटसदिसं इति सुयुत्तवादी सुभासितवादी द्विपदानमुत्तमो महाभिसक्‍को नरदम्मसारथीति योजना।

    Avītarāgena sudunnivārayaṃ cittaṃ calaṃ makkaṭasannibhaṃ vanamakkaṭasadisaṃ iti suyuttavādī subhāsitavādī dvipadānamuttamo mahābhisakko naradammasārathīti yojanā.

    अविद्दसू यत्थ सिता पुथुज्‍जनाति यत्थ येसु वत्थुकामेसु किलेसकामेसु च सिता पटिबद्धा ते अन्धपुथुज्‍जना तेन कामरागेन पुनब्भवेसिनो एकन्तेनेव दुक्खमिच्छन्ति। इच्छन्ता च चित्तेन नीता निरये निराकताति चित्तवसिका निरयसंवत्तनिकं कम्मं करोन्ता हितसुखतो निराकता हुत्वा अत्तनो चित्तेनेव निरये नीता न अञ्‍ञथाति चित्तस्सेव निग्गहेतब्बतं दस्सेति।

    Aviddasū yattha sitā puthujjanāti yattha yesu vatthukāmesu kilesakāmesu ca sitā paṭibaddhā te andhaputhujjanā tena kāmarāgena punabbhavesino ekanteneva dukkhamicchanti. Icchantā ca cittena nītā niraye nirākatāti cittavasikā nirayasaṃvattanikaṃ kammaṃ karontā hitasukhato nirākatā hutvā attano citteneva niraye nītā na aññathāti cittasseva niggahetabbataṃ dasseti.

    पुनपि चित्तंयेव निग्गहेतुं मन्तेन्तो ‘‘मयूरकोञ्‍चाभिरुतम्ही’’तिआदिमाह। तत्थ मयूरकोञ्‍चाभिरुतम्हीति सिखीहि सारसेहि च अभिकूजिते। दीपीहि ब्यग्घेहि पुरक्खतो वसन्ति मेत्ताविहारिताय एवरूपेहि तिरच्छानगतेहि पुरक्खतो परिवारितो हुत्वा वने वसन्तो, एतेन सुञ्‍ञभावपरिब्रूहनमाह। काये अपेक्खं जहाति सब्बसो काये निरपेक्खो जह, एतेन पहितत्ततं वदति। मा विराधयाति इमं सुदुल्‍लभं नवमं खणं मा विराधेहि। इतिस्सु मं, चित्त, पुरे नियुञ्‍जसीति एवञ्हि त्वं, चित्त, मं पब्बज्‍जतो पुब्बे सम्मापटिपत्तियं उय्योजेसीति अत्थो।

    Punapi cittaṃyeva niggahetuṃ mantento ‘‘mayūrakoñcābhirutamhī’’tiādimāha. Tattha mayūrakoñcābhirutamhīti sikhīhi sārasehi ca abhikūjite. Dīpīhi byagghehi purakkhato vasanti mettāvihāritāya evarūpehi tiracchānagatehi purakkhato parivārito hutvā vane vasanto, etena suññabhāvaparibrūhanamāha. Kāye apekkhaṃ jahāti sabbaso kāye nirapekkho jaha, etena pahitattataṃ vadati. Mā virādhayāti imaṃ sudullabhaṃ navamaṃ khaṇaṃ mā virādhehi. Itissu maṃ, citta, pure niyuñjasīti evañhi tvaṃ, citta, maṃ pabbajjato pubbe sammāpaṭipattiyaṃ uyyojesīti attho.

    भावेहीति उप्पादेहि वड्ढेहि च। झानानीति पठमादीनि चत्तारि झानानि। इन्द्रियानीति सद्धादीनि पञ्‍चिन्द्रियानि। बलानीति तानियेव पञ्‍च बलानि। बोज्झङ्गसमाधिभावनाति सत्त बोज्झङ्गे चतस्सो समाधिभावना च। तिस्सो च विज्‍जाति पुब्बेनिवासञाणादिका तिस्सो विज्‍जा च। फुस पापुणाहि बुद्धसासने सम्मासम्बुद्धओवादे ठितो।

    Bhāvehīti uppādehi vaḍḍhehi ca. Jhānānīti paṭhamādīni cattāri jhānāni. Indriyānīti saddhādīni pañcindriyāni. Balānīti tāniyeva pañca balāni. Bojjhaṅgasamādhibhāvanāti satta bojjhaṅge catasso samādhibhāvanā ca. Tisso ca vijjāti pubbenivāsañāṇādikā tisso vijjā ca. Phusa pāpuṇāhi buddhasāsane sammāsambuddhaovāde ṭhito.

    निय्यानिकन्ति वट्टदुक्खतो निय्हानवहं। सब्बदुक्खक्खयोगधन्ति अमतोगधं निब्बानपतिट्ठं निब्बानारम्मणं। सब्बकिलेससोधनन्ति अनवसेसकिलेसमलविसोधनं।

    Niyyānikanti vaṭṭadukkhato niyhānavahaṃ. Sabbadukkhakkhayogadhanti amatogadhaṃ nibbānapatiṭṭhaṃ nibbānārammaṇaṃ. Sabbakilesasodhananti anavasesakilesamalavisodhanaṃ.

    खन्धेति उपादानक्खन्धे। पटिपस्स योनिसोति रोगतो गण्डतो सल्‍लतो अघतो आबाधतोति एवमादीहि विविधेहि पकारेहि विपस्सनाञाणेन सम्मा उपायेन नयेन पस्स। तं जहाति तं दुक्खस्स समुदयं तण्हं पजह, समुच्छिन्द। इधेवाति इमस्मिंयेव अत्तभावे।

    Khandheti upādānakkhandhe. Paṭipassa yonisoti rogato gaṇḍato sallato aghato ābādhatoti evamādīhi vividhehi pakārehi vipassanāñāṇena sammā upāyena nayena passa. Taṃ jahāti taṃ dukkhassa samudayaṃ taṇhaṃ pajaha, samucchinda. Idhevāti imasmiṃyeva attabhāve.

    अनिच्‍चन्तिआदि अन्तवन्ततो अनिच्‍चन्तिकतो तावकालिकतो निच्‍चपटिक्खेपतो च अनिच्‍चन्ति वा पस्स। दुक्खन्ति ते उदयब्बयपटिपीळनतो सप्पटिभयतो दुक्खमतो सुखपटिक्खेपतो दुक्खन्ति वा पस्स। सुञ्‍ञन्ति अवसवत्तनतो असामिकतो असारतो अत्तपटिक्खेपतो च सुञ्‍ञं, ततो एव अनत्ताति। विगरहितब्बतो अवड्ढिआबाधनतो च अघन्ति च वधन्ति च विपस्स योनिसोति योजना। मनोविचारे उपरुन्ध चेतसोति मनोविचारसञ्‍ञिनो गेहसितसोमनस्सुपविचारादिके अट्ठारस चेतसो उपरुन्ध वारेहि निरोधेहि।

    Aniccantiādi antavantato aniccantikato tāvakālikato niccapaṭikkhepato ca aniccanti vā passa. Dukkhanti te udayabbayapaṭipīḷanato sappaṭibhayato dukkhamato sukhapaṭikkhepato dukkhanti vā passa. Suññanti avasavattanato asāmikato asārato attapaṭikkhepato ca suññaṃ, tato eva anattāti. Vigarahitabbato avaḍḍhiābādhanato ca aghanti ca vadhanti ca vipassa yonisoti yojanā. Manovicāreuparundha cetasoti manovicārasaññino gehasitasomanassupavicārādike aṭṭhārasa cetaso uparundha vārehi nirodhehi.

    मुण्डोति मुण्डभावं उपगतो, ओहारितकेसमस्सुको। विरूपोति तेन मुण्डभावेन परूळ्हलोमताय छिन्‍नभिन्‍नकासाय वत्थताय विरूपो वेवण्णियं उपगतो। अभिसापमागतोति ‘‘पिण्डोलो विचरति पत्तपाणी’’ति अरियेहि कातब्बं अभिसापं उपगतो। वुत्तञ्हेतं – ‘‘अभिसापोयं, भिक्खवे, लोकस्मिं पिण्डोलो विचरसि पत्तपाणी’’ति (सं॰ नि॰ ३.८०)। तेनाह ‘‘कपालहत्थोव कुलेसु भिक्खसू’’ति। युञ्‍जस्सु सत्थुवचनेति सम्मासम्बुद्धस्स ओवादे योगं करोहि अनुयुञ्‍जस्सु।

    Muṇḍoti muṇḍabhāvaṃ upagato, ohāritakesamassuko. Virūpoti tena muṇḍabhāvena parūḷhalomatāya chinnabhinnakāsāya vatthatāya virūpo vevaṇṇiyaṃ upagato. Abhisāpamāgatoti ‘‘piṇḍolo vicarati pattapāṇī’’ti ariyehi kātabbaṃ abhisāpaṃ upagato. Vuttañhetaṃ – ‘‘abhisāpoyaṃ, bhikkhave, lokasmiṃ piṇḍolo vicarasi pattapāṇī’’ti (saṃ. ni. 3.80). Tenāha ‘‘kapālahatthova kulesu bhikkhasū’’ti. Yuñjassu satthuvacaneti sammāsambuddhassa ovāde yogaṃ karohi anuyuñjassu.

    सुसंवुतत्तोति सुट्ठु कायवाचाचित्तेहि सम्मदेव संवुतो। विसिखन्तरे चरन्ति भिक्खाचरियाय इच्छाविसेसेसु चरन्तो। चन्दो यथा दोसिनपुण्णमासियाति विगतदोसाय पुण्णमाय कुलेसु निच्‍चनवसाय पासादिकताय चन्दिमा विय चराति योजना।

    Susaṃvutattoti suṭṭhu kāyavācācittehi sammadeva saṃvuto. Visikhantare caranti bhikkhācariyāya icchāvisesesu caranto. Cando yathā dosinapuṇṇamāsiyāti vigatadosāya puṇṇamāya kulesu niccanavasāya pāsādikatāya candimā viya carāti yojanā.

    सदा धुते रतोति सब्बकालञ्‍च धुतगुणे अभिरतो। तथूपमं चित्तमिदं करोसीति यथा कोचि पुरिसो फलानि इच्छन्तो फलरुक्खे रोपेत्वा ततो अलद्धफलोव ते मूलतो छिन्दितुं इच्छति, चित्त, त्वं तथूपमं तप्पटिभागं इदं करोसि। यं मं अनिच्‍चम्हि चले नियुञ्‍जसीति यं मं पब्बज्‍जाय नियोजेत्वा पब्बजित्वा अद्धागतं पब्बज्‍जाफलं अनिच्‍चम्हि चले संसारमुखे नियुञ्‍जसि नियोजनवसेन पवत्तेसि।

    Sadā dhute ratoti sabbakālañca dhutaguṇe abhirato. Tathūpamaṃ cittamidaṃ karosīti yathā koci puriso phalāni icchanto phalarukkhe ropetvā tato aladdhaphalova te mūlato chindituṃ icchati, citta, tvaṃ tathūpamaṃ tappaṭibhāgaṃ idaṃ karosi. Yaṃ maṃ aniccamhi cale niyuñjasīti yaṃ maṃ pabbajjāya niyojetvā pabbajitvā addhāgataṃ pabbajjāphalaṃ aniccamhi cale saṃsāramukhe niyuñjasi niyojanavasena pavattesi.

    रूपाभावतो अरूपा। चित्तस्स हि तादिसं सण्ठानं नीलादिवण्णभेदो वा नत्थि, तस्मा वुत्तं अरूपाति। दूरट्ठानप्पवत्तिया दूरङ्गम। यदिपि चित्तस्स मक्‍कटसुत्तमत्तम्पि पुरत्थिमादिदिसाभागेन गमनं नाम नत्थि, दूरे सन्तं पन आरम्मणं सम्पटिच्छतीति दूरङ्गम। एकोयेव हुत्वा चरणवसेन पवत्तनतो एकचारि, अन्तमसो द्वे तीणिपि चित्तानि एकतो उप्पज्‍जितुं समत्थानि नाम नत्थि, एकमेव पन चित्तं एकस्मिं सन्ताने उप्पज्‍जति। तस्मिं निरुद्धे अपरम्पि एकमेव उप्पज्‍जति, तस्मा एकचारि। न ते करिस्सं वचनं इदानिहन्ति यदिपि पुब्बे तव वसे अनुवत्तिं, इदानि पन सत्थु ओवादं लद्धकालतो पट्ठाय चित्तवसिको न भविस्सामि। कस्माति चे? दुक्खा हि कामा कटुका महब्भया कामा नामेते अतीतेपि दुक्खा, आयतिम्पि कटुकफला, अत्तानुवादादिभेदेन महता भयेन अनुबन्धन्ता महब्भया। निब्बानमेवाभिमनो चरिस्सं तस्मा निब्बानमेव उद्दिस्स अभिमुखचित्तो विहरिस्सं।

    Rūpābhāvato arūpā. Cittassa hi tādisaṃ saṇṭhānaṃ nīlādivaṇṇabhedo vā natthi, tasmā vuttaṃ arūpāti. Dūraṭṭhānappavattiyā dūraṅgama. Yadipi cittassa makkaṭasuttamattampi puratthimādidisābhāgena gamanaṃ nāma natthi, dūre santaṃ pana ārammaṇaṃ sampaṭicchatīti dūraṅgama. Ekoyeva hutvā caraṇavasena pavattanato ekacāri, antamaso dve tīṇipi cittāni ekato uppajjituṃ samatthāni nāma natthi, ekameva pana cittaṃ ekasmiṃ santāne uppajjati. Tasmiṃ niruddhe aparampi ekameva uppajjati, tasmā ekacāri. Na te karissaṃ vacanaṃ idānihanti yadipi pubbe tava vase anuvattiṃ, idāni pana satthu ovādaṃ laddhakālato paṭṭhāya cittavasiko na bhavissāmi. Kasmāti ce? Dukkhā hi kāmā kaṭukā mahabbhayā kāmā nāmete atītepi dukkhā, āyatimpi kaṭukaphalā, attānuvādādibhedena mahatā bhayena anubandhantā mahabbhayā. Nibbānamevābhimano carissaṃ tasmā nibbānameva uddissa abhimukhacitto viharissaṃ.

    तमेव निब्बानाभिमुखभावं दस्सेन्तो ‘‘नाहं अलक्ख्या’’तिआदिमाह। तत्थ नाहं अलक्ख्याति अलक्खिकताय निस्सिरीकताय नाहं गेहतो निक्खमिन्ति योजना।

    Tameva nibbānābhimukhabhāvaṃ dassento ‘‘nāhaṃ alakkhyā’’tiādimāha. Tattha nāhaṃ alakkhyāti alakkhikatāya nissirīkatāya nāhaṃ gehato nikkhaminti yojanā.

    अहिरिक्‍कतायाति यथावज्‍जं केळिं करोन्तो विय निल्‍लज्‍जताय। चित्तहेतूति एकदा निगण्ठो, एकदा परिब्बाजकादिको होन्तो अनवट्ठितचित्तो पुरिसो विय चित्तवसिको हुत्वा। दूरकन्तनाति राजादीहि मेत्तं कत्वा तेसु दुब्भित्वा दुब्भिभावेन। आजीवहेतूति आजीवकारणा जीविकापकतो हुत्वा आजीविकाभयेन अहं न निक्खमिं न पब्बजिं। कतो च ते, चित्त, पटिस्सवो मयाति, ‘‘पब्बजितकालतो पट्ठाय न तव वसे वत्तामि, ममेव पन वसे वत्तामी’’ति, चित्त, मया ननु पटिञ्‍ञा कताति दस्सेति।

    Ahirikkatāyāti yathāvajjaṃ keḷiṃ karonto viya nillajjatāya. Cittahetūti ekadā nigaṇṭho, ekadā paribbājakādiko honto anavaṭṭhitacitto puriso viya cittavasiko hutvā. Dūrakantanāti rājādīhi mettaṃ katvā tesu dubbhitvā dubbhibhāvena. Ājīvahetūti ājīvakāraṇā jīvikāpakato hutvā ājīvikābhayena ahaṃ na nikkhamiṃ na pabbajiṃ. Kato ca te, citta, paṭissavo mayāti, ‘‘pabbajitakālato paṭṭhāya na tava vase vattāmi, mameva pana vase vattāmī’’ti, citta, mayā nanu paṭiññā katāti dasseti.

    अप्पिच्छता सप्पुरिसेहि वण्णिताति ‘‘पच्‍चयेसु सब्बसो अप्पिच्छा नाम साधू’’ति बुद्धादीहि पसट्ठा, तथा मक्खप्पहानं परेसं गुणे मक्खनस्स पहानं वूपसमो सब्बस्स दुक्खस्स वूपसमो निब्बापनं सप्पुरिसेहि वण्णितं। इतिस्सु मं, चित्त, तदा नियुञ्‍जसि, ‘‘सम्म, तया तेसु गुणेसु पतिट्ठातब्ब’’न्ति, चित्त, त्वं एवं तदा नियुञ्‍जसि। इदानि त्वं गच्छसि पुब्बचिण्णं इदानि मं त्वं पहाय अत्तनो पुरिमाचिण्णं महिच्छतादिं पटिपज्‍जसि, किं नामेतन्ति अधिप्पायो।

    Appicchatā sappurisehi vaṇṇitāti ‘‘paccayesu sabbaso appicchā nāma sādhū’’ti buddhādīhi pasaṭṭhā, tathā makkhappahānaṃ paresaṃ guṇe makkhanassa pahānaṃ vūpasamo sabbassa dukkhassa vūpasamo nibbāpanaṃ sappurisehi vaṇṇitaṃ. Itissu maṃ, citta, tadā niyuñjasi, ‘‘samma, tayā tesu guṇesu patiṭṭhātabba’’nti, citta, tvaṃ evaṃ tadā niyuñjasi. Idāni tvaṃ gacchasi pubbaciṇṇaṃ idāni maṃ tvaṃ pahāya attano purimāciṇṇaṃ mahicchatādiṃ paṭipajjasi, kiṃ nāmetanti adhippāyo.

    यमत्थं सन्धाय ‘‘गच्छसि पुब्बचिण्ण’’न्ति वुत्तं। तं दस्सेतुं ‘‘तण्हा अविज्‍जा चा’’तिआदि वुत्तं। तत्थ तण्हाति पच्‍चयेसु तण्हा, अविज्‍जाति तत्थेव आदीनवपटिच्छादिका अविज्‍जा। पियापियन्ति पुत्तदारादीसु पेमसङ्खातो पियभावो चेव पन्तसेनासनेसु अधिकुसलधम्मेसु अनभिरतिसङ्खातो अप्पियभावो च उभयत्थ अनुरोधपटिविरोधो। सुभानि रूपानीति अज्झत्तं बहिद्धा च सुभरूपानि। सुखा वेदनाति इट्ठारम्मणे पटिच्‍च उप्पज्‍जनसुखवेदना। मनापिया कामगुणाति वुत्तावसेसा मनोरमा कामकोट्ठासा। वन्ताति निरूपतो तंनिस्सितस्स छन्दरागस्स विक्खम्भनपहानेन छड्डितताय परिच्‍चत्तताय च वन्ता। वन्ते अहं आवमितुं न उस्सहेति एवं ते छड्डिते पुन पच्‍चावमितुं अहं न सक्‍कोमि, परिच्‍चत्ता एव होन्तीति वदति।

    Yamatthaṃ sandhāya ‘‘gacchasi pubbaciṇṇa’’nti vuttaṃ. Taṃ dassetuṃ ‘‘taṇhā avijjā cā’’tiādi vuttaṃ. Tattha taṇhāti paccayesu taṇhā, avijjāti tattheva ādīnavapaṭicchādikā avijjā. Piyāpiyanti puttadārādīsu pemasaṅkhāto piyabhāvo ceva pantasenāsanesu adhikusaladhammesu anabhiratisaṅkhāto appiyabhāvo ca ubhayattha anurodhapaṭivirodho. Subhāni rūpānīti ajjhattaṃ bahiddhā ca subharūpāni. Sukhā vedanāti iṭṭhārammaṇe paṭicca uppajjanasukhavedanā. Manāpiyā kāmaguṇāti vuttāvasesā manoramā kāmakoṭṭhāsā. Vantāti nirūpato taṃnissitassa chandarāgassa vikkhambhanapahānena chaḍḍitatāya pariccattatāya ca vantā. Vante ahaṃ āvamituṃ na ussaheti evaṃ te chaḍḍite puna paccāvamituṃ ahaṃ na sakkomi, pariccattā eva hontīti vadati.

    सब्बत्थाति सब्बेसु भवेसु सब्बासु योनीसु सब्बासु गतीसु विञ्‍ञाणट्ठितीसु च। वचो कतं मयाति, अम्भो चित्त, तव वचनं मया कतं। करोन्तो च बहूसु जातीसु न मेसि कोपितोति अनेकासु जातीसु पन मया न कोपितो असि। मया नेव परिभवितो। तथापि अज्झत्तसम्भवो अत्तनि सम्भूतो हुत्वापि तव अकतञ्‍ञुताय दुक्खे चीरं संसरितं तया कतेति तया निब्बत्तिते अनादिमति संसारदुक्खे सुचिरकालं मया संसरितं परिब्भमितं।

    Sabbatthāti sabbesu bhavesu sabbāsu yonīsu sabbāsu gatīsu viññāṇaṭṭhitīsu ca. Vaco kataṃ mayāti, ambho citta, tava vacanaṃ mayā kataṃ. Karonto ca bahūsu jātīsu na mesi kopitoti anekāsu jātīsu pana mayā na kopito asi. Mayā neva paribhavito. Tathāpi ajjhattasambhavo attani sambhūto hutvāpi tava akataññutāya dukkhe cīraṃ saṃsaritaṃ tayā kateti tayā nibbattite anādimati saṃsāradukkhe sucirakālaṃ mayā saṃsaritaṃ paribbhamitaṃ.

    इदानि ‘‘दुक्खे चिरं संसरितं तया कते’’ति सङ्खेपतो वुत्तमत्थं उप्पत्तिभेदेन गतिभेदेन च वित्थारतो दस्सेन्तो ‘‘त्वञ्‍ञेवा’’तिआदिमाह। तत्थ राजदसीति राजा असि, दकारो पदसन्धिकरो, वेस्सा च सुद्दा च भवाम एकदा तवेव वाहसाति योजना । देवत्तनं वापीति देवभावं वापि त्वंयेव नो अम्हाकं, चित्त, करोसीति योजना। वाहसाति कारणभावेन।

    Idāni ‘‘dukkhe ciraṃ saṃsaritaṃ tayā kate’’ti saṅkhepato vuttamatthaṃ uppattibhedena gatibhedena ca vitthārato dassento ‘‘tvaññevā’’tiādimāha. Tattha rājadasīti rājā asi, dakāro padasandhikaro, vessā ca suddā ca bhavāma ekadā taveva vāhasāti yojanā . Devattanaṃ vāpīti devabhāvaṃ vāpi tvaṃyeva no amhākaṃ, citta, karosīti yojanā. Vāhasāti kāraṇabhāvena.

    तवेव हेतूति तवेव हेतुभावेन। त्वंमूलकन्ति त्वंनिमित्तं।

    Taveva hetūti taveva hetubhāvena. Tvaṃmūlakanti tvaṃnimittaṃ.

    ननु दुब्भिस्ससि मं पुनप्पुनन्ति पुनप्पुनं दुब्भिस्ससि नुन, यथा पुब्बे त्वं अनन्तासु जातीसु, चित्त, मित्तपटिरूपको सपत्तो हुत्वा मय्हं पुनप्पुनं दुब्भि, इदानि तथा दुब्भिस्ससि मञ्‍ञे, पुब्बे विय चारेतुं न दस्सामीति अधिप्पायो। मुहुं मुहुं चारणिकंव दस्सयन्ति अभिण्हतो चरणारहं विय मनो दस्सेन्तो चरणारहं पुरिसं वञ्‍चेत्वा चरगोपकं निप्फादेन्तो विय पुनप्पुनं तं तं भवं दस्सेन्तो। उम्मत्तकेनेव मया पलोभसीति उम्मत्तकपुरिसेन विय मया सद्धिं कीळन्तो तं तं पलोभनीयं दस्सेत्वा पलोभसि। किञ्‍चापि ते, चित्त, विराधितं मयाति, अम्भो चित्त, किं नाम ते मया विरद्धं, तं कथेहीति अधिप्पायो।

    Nanu dubbhissasi maṃ punappunanti punappunaṃ dubbhissasi nuna, yathā pubbe tvaṃ anantāsu jātīsu, citta, mittapaṭirūpako sapatto hutvā mayhaṃ punappunaṃ dubbhi, idāni tathā dubbhissasi maññe, pubbe viya cāretuṃ na dassāmīti adhippāyo. Muhuṃ muhuṃ cāraṇikaṃva dassayanti abhiṇhato caraṇārahaṃ viya mano dassento caraṇārahaṃ purisaṃ vañcetvā caragopakaṃ nipphādento viya punappunaṃ taṃ taṃ bhavaṃ dassento. Ummattakeneva mayā palobhasīti ummattakapurisena viya mayā saddhiṃ kīḷanto taṃ taṃ palobhanīyaṃ dassetvā palobhasi. Kiñcāpi te, citta, virādhitaṃ mayāti, ambho citta, kiṃ nāma te mayā viraddhaṃ, taṃ kathehīti adhippāyo.

    इदं पुरे चित्तन्ति इदं चित्तं नाम इतो पुब्बे रूपादीसु आरम्मणेसु रज्‍जनादिना, येन आकारेन इच्छति, यत्थेव चस्स कामो उप्पज्‍जति, तस्स वसेन यत्थकामं यथा विचरन्तस्स सुखं होति, तथेव च चरन्तो यथासुखं दीघरत्तं चारिकं अचरि। अज्‍जाहं पभिन्‍नमदं मत्तहत्थिं हत्थाचरियसङ्खातो छेको अङ्कुसग्गहो अङ्कुसेन विय योनिसोमनसिकारेन नं निग्गहेस्सामि, नस्स वीतिक्‍कमितुं दस्सामीति।

    Idaṃ pure cittanti idaṃ cittaṃ nāma ito pubbe rūpādīsu ārammaṇesu rajjanādinā, yena ākārena icchati, yattheva cassa kāmo uppajjati, tassa vasena yatthakāmaṃ yathā vicarantassa sukhaṃ hoti, tatheva ca caranto yathāsukhaṃ dīgharattaṃ cārikaṃ acari. Ajjāhaṃ pabhinnamadaṃ mattahatthiṃ hatthācariyasaṅkhāto cheko aṅkusaggaho aṅkusena viya yonisomanasikārena naṃ niggahessāmi, nassa vītikkamituṃ dassāmīti.

    सत्था च मे लोकमिमं अधिट्ठहीति मम सत्था सम्मासम्बुद्धो इमं अनवसेसखन्धलोकं ञाणेन अधिट्ठहि। किन्ति? हुत्वा अभावट्ठेन अनिच्‍चतो, कस्सचिपि धुवस्स थावरस्स अभावतो अद्धुवतो सुखसारादीनं अभावतो असारतोपक्खन्द मं, चित्त, जिनस्स सासनेति तस्मा याथावतो पटिपज्‍जितुं, चित्त, मं जिनस्स भगवतो सासने पक्खन्देहि अनुप्पवेसेहि। ‘‘पक्खन्दिम’’न्तिपि पाळि, जिनस्स सासने इमं लोकं ञाणेन पक्खन्द, याथावतो तारेहि, पक्खन्दन्तो च विपस्सनाञाणमग्गेन यापेन्तो सुदुत्तरतो महन्ततो संसारमहोघतो मं तारेहि।

    Satthā ca me lokamimaṃ adhiṭṭhahīti mama satthā sammāsambuddho imaṃ anavasesakhandhalokaṃ ñāṇena adhiṭṭhahi. Kinti? Hutvā abhāvaṭṭhena aniccato, kassacipi dhuvassa thāvarassa abhāvato addhuvato sukhasārādīnaṃ abhāvato asārato. Pakkhanda maṃ, citta, jinassa sāsaneti tasmā yāthāvato paṭipajjituṃ, citta, maṃ jinassa bhagavato sāsane pakkhandehi anuppavesehi. ‘‘Pakkhandima’’ntipi pāḷi, jinassa sāsane imaṃ lokaṃ ñāṇena pakkhanda, yāthāvato tārehi, pakkhandanto ca vipassanāñāṇamaggena yāpento suduttarato mahantato saṃsāramahoghato maṃ tārehi.

    न ते इदं, चित्त, यथा पुराणकन्ति, अम्भो चित्त, इदं अत्तभावगेहं पोराणकं विय तव न होतीति अत्थो। कस्मा? नाहं अलं तुय्ह वसे निवत्तितुन्ति इदानाहं तव वसे निवत्तितुं न युत्तो। यस्मा महेसिनो भगवतो पब्बजितोम्हि सासने। पब्बजितकालतो च पट्ठाय समणा नाम मादिसाव न होन्ति विनासधारिनो, एकंसतो समणायेव होन्तीति अत्थो।

    Na te idaṃ, citta, yathā purāṇakanti, ambho citta, idaṃ attabhāvagehaṃ porāṇakaṃ viya tava na hotīti attho. Kasmā? Nāhaṃ alaṃ tuyha vase nivattitunti idānāhaṃ tava vase nivattituṃ na yutto. Yasmā mahesino bhagavato pabbajitomhi sāsane. Pabbajitakālato ca paṭṭhāya samaṇā nāma mādisāva na honti vināsadhārino, ekaṃsato samaṇāyeva hontīti attho.

    नगाति सिनेरुहिमवन्तादयो सब्बे पब्बता। समुद्दाति पुरत्थिमसमुद्दादयो सीतसमुद्दादयो, न सब्बे समुद्दा। सरिताति गङ्गादयो सब्बा नदियो च। वसुन्धराति पथवी। दिसा चतस्सोति पुरत्थिमादिभेदा चतस्सो दिसा। विदिसाति पुरत्थिमदक्खिणादयो चतस्सो अनुदिसा। अधोति हेट्ठा याव उदकसन्धारकवायुखन्धा। दिवाति देवलोका। दिवाग्गहणेन चेत्थ तत्थ गते सत्तसङ्खारे वदति। सब्बे अनिच्‍चा तिभवा उपद्दुताति सब्बे कामभवादयो तयो भवा अनिच्‍चा चेव जातिआदीहि रागादीहि किलेसेहि उपद्दुता पीळिता च, न एत्थ किञ्‍चि खेमट्ठानं नाम अत्थि, तदभावतो कुहिं गतो, चित्त, सुखं रमिस्ससि, तस्मा ततो निस्सरणञ्‍चेत्थ परियेसाहीति अधिप्पायो।

    Nagāti sineruhimavantādayo sabbe pabbatā. Samuddāti puratthimasamuddādayo sītasamuddādayo, na sabbe samuddā. Saritāti gaṅgādayo sabbā nadiyo ca. Vasundharāti pathavī. Disā catassoti puratthimādibhedā catasso disā. Vidisāti puratthimadakkhiṇādayo catasso anudisā. Adhoti heṭṭhā yāva udakasandhārakavāyukhandhā. Divāti devalokā. Divāggahaṇena cettha tattha gate sattasaṅkhāre vadati. Sabbe aniccā tibhavā upaddutāti sabbe kāmabhavādayo tayo bhavā aniccā ceva jātiādīhi rāgādīhi kilesehi upaddutā pīḷitā ca, na ettha kiñci khemaṭṭhānaṃ nāma atthi, tadabhāvato kuhiṃ gato, citta, sukhaṃ ramissasi, tasmā tato nissaraṇañcettha pariyesāhīti adhippāyo.

    धितिप्परन्ति धितिपरायणं परमं थिरभावे ठितं ममं, चित्त, किं काहिसि, ततो ईसकम्पि मं चालेतुं नासक्खिस्ससीति अत्थो। तेनाह ‘‘न ते अलं, चित्त, वसानुवत्तको’’ति। इदानि तमेवत्थं पाकटतरं कत्वा दस्सेन्तो ‘‘न जातु भस्तं उभतोमुखं छुपे , धिरत्थु पूरं नवसोतसन्दनि’’न्ति आह। तत्थ भस्तन्ति रुत्तिं। उभतोमुखन्ति पुतोळिया उभतोमुखं। न जातु छुपेति एकंसेनेव पादेनापि न छुपेय्य, तथा धिरत्थु पूरं नवसोतसन्दनिन्ति नानप्पकारस्स असुचिनो पूरं नवहि सोतेहि वणमुखेहि असुचिसन्दनिं सवतिं। ताय वच्‍चकुटिया धी अत्थु, तस्सा गरहा होतु।

    Dhitipparanti dhitiparāyaṇaṃ paramaṃ thirabhāve ṭhitaṃ mamaṃ, citta, kiṃ kāhisi, tato īsakampi maṃ cāletuṃ nāsakkhissasīti attho. Tenāha ‘‘na te alaṃ, citta, vasānuvattako’’ti. Idāni tamevatthaṃ pākaṭataraṃ katvā dassento ‘‘na jātu bhastaṃ ubhatomukhaṃ chupe , dhiratthu pūraṃ navasotasandani’’nti āha. Tattha bhastanti ruttiṃ. Ubhatomukhanti putoḷiyā ubhatomukhaṃ. Na jātu chupeti ekaṃseneva pādenāpi na chupeyya, tathā dhiratthu pūraṃ navasotasandaninti nānappakārassa asucino pūraṃ navahi sotehi vaṇamukhehi asucisandaniṃ savatiṃ. Tāya vaccakuṭiyā dhī atthu, tassā garahā hotu.

    एवं अट्ठवीसतिया गाथाहि निग्गण्हनवसेन चित्तं ओवदित्वा इदानि विवेकट्ठानाचिक्खणादिना सम्पहंसेन्तो ‘‘वराहएणेय्यविगाळ्हसेविते’’तिआदिमाह। तत्थ वराहएणेय्यविगाळ्हसेवितेति वराहेहि चेव एणेय्येहि च ओगाहेत्वा सेविते। पब्भारकुट्टेति पब्भारट्ठाने चेव पब्बतसिखरे च। पकतेव सुन्दरेति पकतिया एव सुन्दरे अतित्तिमनोहरे। ‘‘पकतिवसुन्धरे’’ति वा पाठो, पाकतिके भूमिपदेसेति अत्थो। नवम्बुना पावुससित्तकाननेति पावुसवसेन वुट्ठेन मेघोदकेन उपसित्तवस्से सुथेवे वने। तहिं गुहागेहगतो रमिस्ससीति तस्मिं पब्बतकानने गुहासङ्खातं गेहं उपगतो भावनारतिया अभिरमिस्ससि।

    Evaṃ aṭṭhavīsatiyā gāthāhi niggaṇhanavasena cittaṃ ovaditvā idāni vivekaṭṭhānācikkhaṇādinā sampahaṃsento ‘‘varāhaeṇeyyavigāḷhasevite’’tiādimāha. Tattha varāhaeṇeyyavigāḷhaseviteti varāhehi ceva eṇeyyehi ca ogāhetvā sevite. Pabbhārakuṭṭeti pabbhāraṭṭhāne ceva pabbatasikhare ca. Pakateva sundareti pakatiyā eva sundare atittimanohare. ‘‘Pakativasundhare’’ti vā pāṭho, pākatike bhūmipadeseti attho. Navambunā pāvusasittakānaneti pāvusavasena vuṭṭhena meghodakena upasittavasse sutheve vane. Tahiṃ guhāgehagato ramissasīti tasmiṃ pabbatakānane guhāsaṅkhātaṃ gehaṃ upagato bhāvanāratiyā abhiramissasi.

    ते तं रमेस्सन्तीति ते मयूरादयो वनसञ्‍ञं उप्पादेन्ता तं रमेस्सन्तीति अत्थो।

    Te taṃ ramessantīti te mayūrādayo vanasaññaṃ uppādentā taṃ ramessantīti attho.

    वुट्ठम्हि देवेति मेघे अधिप्पवुट्ठे। चतुरङ्गुले तिणेति तेनेव गस्सोदकपातेन तत्थ तत्थ तिणे सुरत्तवण्णकम्बलसदिसे चतुरङ्गुले जाते। संपुप्फिते मेघनिभम्हि काननेति पावुसमेघसङ्कासे कानने सम्मदेव पुप्फिते। नगन्तरेति पब्बतन्तरे। विटपिसमो सयिस्सन्ति तरुसदिसो अपरिग्गहो हुत्वा निपज्‍जिस्सं। तं मे मुदू हेहिति तूलसन्‍निभन्ति तं तिणपच्‍चत्थरणं मुदु सुखसम्फस्सं तूलसन्‍निभं तूलिकसदिसं सयनं मे भविस्सति।

    Vuṭṭhamhi deveti meghe adhippavuṭṭhe. Caturaṅgule tiṇeti teneva gassodakapātena tattha tattha tiṇe surattavaṇṇakambalasadise caturaṅgule jāte. Saṃpupphite meghanibhamhi kānaneti pāvusameghasaṅkāse kānane sammadeva pupphite. Nagantareti pabbatantare. Viṭapisamo sayissanti tarusadiso apariggaho hutvā nipajjissaṃ. Taṃ me mudū hehiti tūlasannibhanti taṃ tiṇapaccattharaṇaṃ mudu sukhasamphassaṃ tūlasannibhaṃ tūlikasadisaṃ sayanaṃ me bhavissati.

    तथा तु कस्सामि यथापि इस्सरोति यथा कोचि इस्सरपुरिसो अत्तनो वचनकरदासादिं वसे वत्तेति, अहम्पि, चित्त, तं तथा करिस्सामि, मय्हं वसे वत्तेमियेव। कथं? यं लब्भति तेनपि होतु मे अलन्ति चतूसु पच्‍चयेसु यं यादिसं वा तादिसं वा लब्भति, तेन च मय्हं अलं परियत्तं होतु। एतेन इदं दस्सेति – यस्मा इधेकच्‍चे सत्ता तण्हुप्पादहेतु चित्तस्स वसे अनुवत्तन्ति, अहं पन तण्हुप्पादं दूरतो वज्‍जेन्तो चित्तं दासं विय करोन्तो अत्तनो वसे वत्तेमीति। न ताहं कस्सामि यथा अतन्दितो, बिळारभस्तंव यथा सुमद्दितन्ति चित्त तण्हुप्पादपरिवज्‍जनहेतु, पुन तन्ति चित्तं आमसति, यथा अञ्‍ञोपि कोचि सम्मप्पधानयोगेन भावनाय अतन्दितो अत्तनो चित्तं कम्मक्खमं, कम्मयोग्गं करोति, तथा अहम्पि, चित्त, तं कम्मक्खमं, कम्मयोग्गं मय्हं वसे वत्तं करिस्सामि । यथा किं? बिळारभस्तंव यथा सुमद्दितं, नइति निपातमत्तं। यथा सुट्ठु मद्दितं बिळारभस्तं कम्मक्खमं, कम्मयोग्गं सुखेन परिहरणीयञ्‍च होति, तथाहं तं करिस्सामि।

    Tathātu kassāmi yathāpi issaroti yathā koci issarapuriso attano vacanakaradāsādiṃ vase vatteti, ahampi, citta, taṃ tathā karissāmi, mayhaṃ vase vattemiyeva. Kathaṃ? Yaṃ labbhati tenapi hotu me alanti catūsu paccayesu yaṃ yādisaṃ vā tādisaṃ vā labbhati, tena ca mayhaṃ alaṃ pariyattaṃ hotu. Etena idaṃ dasseti – yasmā idhekacce sattā taṇhuppādahetu cittassa vase anuvattanti, ahaṃ pana taṇhuppādaṃ dūrato vajjento cittaṃ dāsaṃ viya karonto attano vase vattemīti. Na tāhaṃ kassāmi yathā atandito, biḷārabhastaṃva yathā sumadditanti citta taṇhuppādaparivajjanahetu, puna tanti cittaṃ āmasati, yathā aññopi koci sammappadhānayogena bhāvanāya atandito attano cittaṃ kammakkhamaṃ, kammayoggaṃ karoti, tathā ahampi, citta, taṃ kammakkhamaṃ, kammayoggaṃ mayhaṃ vase vattaṃ karissāmi . Yathā kiṃ? Biḷārabhastaṃva yathā sumadditaṃ, naiti nipātamattaṃ. Yathā suṭṭhu madditaṃ biḷārabhastaṃ kammakkhamaṃ, kammayoggaṃ sukhena pariharaṇīyañca hoti, tathāhaṃ taṃ karissāmi.

    वीरियेन तं मय्ह वसानयिस्सन्ति, अम्भो चित्त, तं अत्तनो वीरियेन भावनाबलं उप्पादेत्वा तेन मय्हं वसं आनयिस्सं। गजंव मत्तं कुसलङ्कुसग्गहोति यथा कुसलो छेको अङ्कुसग्गहो हत्थाचरियो अत्तनो सिक्खाबलेन मत्तहत्थिं अत्तनो वसं आनेति, तथेवाति अत्थो।

    Vīriyena taṃ mayha vasānayissanti, ambho citta, taṃ attano vīriyena bhāvanābalaṃ uppādetvā tena mayhaṃ vasaṃ ānayissaṃ. Gajaṃva mattaṃ kusalaṅkusaggahoti yathā kusalo cheko aṅkusaggaho hatthācariyo attano sikkhābalena mattahatthiṃ attano vasaṃ āneti, tathevāti attho.

    तया सुदन्तेन अवट्ठितेन हीति हीति निपातमत्तं, चित्त, समथविपस्सनाभावनाहि सुट्ठु दन्तेन ततो एव सम्मदेव विपस्सनावीथिं पटिपन्‍नत्ता अवट्ठितेन तया। हयेन योग्गाचरियोव उज्‍जुनाति यथा सुदन्तेन सुदन्तत्ता एव उजुना अवङ्कगतिना अस्साजानीयेन योग्गाचरियो अस्सदम्मसारथि अखेमट्ठानतो खेमन्तभूमिं पटिपज्‍जितुं सक्‍कोति, एवं पहोमि मग्गं पटिपज्‍जितुं सिवन्ति असिवभावकरानं किलेसानं अभावेन सिवं। चित्तानुरक्खीहीति अत्तनो चित्तं अनुरक्खणसीलेहि बुद्धादीहि सब्बकालं सेवितं अरियमग्गं अहं पटिपज्‍जितुं अधिगन्तुं पहोमि सक्‍कोमीति।

    Tayā sudantena avaṭṭhitena hīti ti nipātamattaṃ, citta, samathavipassanābhāvanāhi suṭṭhu dantena tato eva sammadeva vipassanāvīthiṃ paṭipannattā avaṭṭhitena tayā. Hayena yoggācariyova ujjunāti yathā sudantena sudantattā eva ujunā avaṅkagatinā assājānīyena yoggācariyo assadammasārathi akhemaṭṭhānato khemantabhūmiṃ paṭipajjituṃ sakkoti, evaṃ pahomi maggaṃ paṭipajjituṃ sivanti asivabhāvakarānaṃ kilesānaṃ abhāvena sivaṃ. Cittānurakkhīhīti attano cittaṃ anurakkhaṇasīlehi buddhādīhi sabbakālaṃ sevitaṃ ariyamaggaṃ ahaṃ paṭipajjituṃ adhigantuṃ pahomi sakkomīti.

    आरम्मणे तं बलसा निबन्धिसं, नागंव थम्भम्हि दळ्हाय रज्‍जुयाति यथा हत्थाचरियो महाहत्थिं आळानथम्भे दळ्हाय थिराय रज्‍जुया निबन्धति, एवमहं, चित्त, कम्मट्ठानारम्मणे भावनाबलेन निबन्धिस्सं। तं मे सुगुत्तं सतिया सुभावितन्ति तं त्वं, चित्त, मम सतिया सुगुत्तं सुभावितञ्‍च हुत्वा। अनिस्सितं सब्बभवेसु हेहिसीति अरियमग्गभावनादिबलेन कामभवादीसु सब्बेसुपि भवेसु तण्हादिनिस्सयेहि अनिस्सितं भविस्ससि।

    Ārammaṇetaṃ balasā nibandhisaṃ, nāgaṃva thambhamhi daḷhāyarajjuyāti yathā hatthācariyo mahāhatthiṃ āḷānathambhe daḷhāya thirāya rajjuyā nibandhati, evamahaṃ, citta, kammaṭṭhānārammaṇe bhāvanābalena nibandhissaṃ. Taṃ me suguttaṃ satiyā subhāvitanti taṃ tvaṃ, citta, mama satiyā suguttaṃ subhāvitañca hutvā. Anissitaṃ sabbabhavesu hehisīti ariyamaggabhāvanādibalena kāmabhavādīsu sabbesupi bhavesu taṇhādinissayehi anissitaṃ bhavissasi.

    पञ्‍ञाय छेत्वा विपथानुसारिनन्ति उप्पथगामिनं आयतनसमुदयं याथावतो दिस्वा येन समुदयेन उप्पथगामी, तस्स किलेसविस्सन्दनं किलेसविप्फन्दितं इन्द्रियसंवरूपनिस्सयाय पटिसङ्खानपञ्‍ञाय छिन्दित्वा सोतविच्छेदनवसेन आवरणं कत्वा। योगेन निग्गय्हाति विपस्सनाभावनासङ्खातेन योगेन सामत्थियविधमनेन निग्गहेत्वा। पथे निवेसियाति विपस्सनावीथियं निवेसेत्वा, पतिट्ठपेत्वा। यदा पन विपस्सना उस्सुक्‍कापिता मग्गेन घट्टेति, तदा मग्गपञ्‍ञाय ‘‘यंकिञ्‍चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति (महाव॰ १६; सं॰ नि॰ ५.१०८१) निदस्सनेन सब्बसो आयतनसमुदयस्स विभवं सम्भवञ्‍च असम्मोहतो दिस्वा सदेवके लोके अग्गवादिनो सम्मासम्बुद्धस्स दायादो ओरसपुत्तो हेहिसि भविस्ससीति अत्थो।

    Paññāya chetvā vipathānusārinanti uppathagāminaṃ āyatanasamudayaṃ yāthāvato disvā yena samudayena uppathagāmī, tassa kilesavissandanaṃ kilesavipphanditaṃ indriyasaṃvarūpanissayāya paṭisaṅkhānapaññāya chinditvā sotavicchedanavasena āvaraṇaṃ katvā. Yogena niggayhāti vipassanābhāvanāsaṅkhātena yogena sāmatthiyavidhamanena niggahetvā. Pathe nivesiyāti vipassanāvīthiyaṃ nivesetvā, patiṭṭhapetvā. Yadā pana vipassanā ussukkāpitā maggena ghaṭṭeti, tadā maggapaññāya ‘‘yaṃkiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti (mahāva. 16; saṃ. ni. 5.1081) nidassanena sabbaso āyatanasamudayassa vibhavaṃ sambhavañca asammohato disvā sadevake loke aggavādino sammāsambuddhassa dāyādo orasaputto hehisi bhavissasīti attho.

    चतुब्बिपल्‍लासवसं अधिट्ठितन्ति अनिच्‍चे निच्‍चन्ति, असुभे सुभन्ति, दुक्खे सुखन्ति, अनत्तनि अत्ताति इमेसं चतुन्‍नं विपल्‍लासानं वसं अधिट्ठितं अनुवत्तन्तं। गामण्डलंव परिनेसि, चित्त, मन्ति, अम्भो चित्त, मं गामदारकं विय परिकड्ढसि, इतो चितो परिकड्ढसि। ननु संयोजनबन्धनच्छिदन्ति संयोजनसङ्खातानं दसन्‍नं बन्धनानं छेदकं कारुणिकं महामुनिं सम्मासम्बुद्धं संसेवसि ननु, ‘‘तथारूपे महानुभावे दूरतोव वज्‍जेसि, मादिसे पन तपस्सिने यथारुचि परिनेसी’’ति अप्पसादलेसेन सत्थारं पसंसति।

    Catubbipallāsavasaṃadhiṭṭhitanti anicce niccanti, asubhe subhanti, dukkhe sukhanti, anattani attāti imesaṃ catunnaṃ vipallāsānaṃ vasaṃ adhiṭṭhitaṃ anuvattantaṃ. Gāmaṇḍalaṃva parinesi, citta, manti, ambho citta, maṃ gāmadārakaṃ viya parikaḍḍhasi, ito cito parikaḍḍhasi. Nanu saṃyojanabandhanacchidanti saṃyojanasaṅkhātānaṃ dasannaṃ bandhanānaṃ chedakaṃ kāruṇikaṃ mahāmuniṃ sammāsambuddhaṃ saṃsevasi nanu, ‘‘tathārūpe mahānubhāve dūratova vajjesi, mādise pana tapassine yathāruci parinesī’’ti appasādalesena satthāraṃ pasaṃsati.

    मिगो यथाति यथा मिगो रुक्खगच्छलतादीहि सुट्ठु चित्तविचित्ते अनाकुले कानने सेरि सयंवसी रमति। रम्मं गिरिं पावुसअब्भमालिनिन्ति एवं पावुसकाले समन्ततो सुमालिनीहि थलजजलजमालाहि समन्‍नागतत्ता अब्भमालिनिं जनविवित्तताय मनोरमताय च रम्मं पब्बतं लभित्वा तत्थ नगे रमिस्सं, असंसयं एकंसेनेव त्वं, चित्त, पराभविस्ससि, संसारब्यसनेहि ठस्ससीति अत्थो।

    Migo yathāti yathā migo rukkhagacchalatādīhi suṭṭhu cittavicitte anākule kānane seri sayaṃvasī ramati. Rammaṃ giriṃ pāvusaabbhamālininti evaṃ pāvusakāle samantato sumālinīhi thalajajalajamālāhi samannāgatattā abbhamāliniṃ janavivittatāya manoramatāya ca rammaṃ pabbataṃ labhitvā tattha nage ramissaṃ, asaṃsayaṃ ekaṃseneva tvaṃ, citta, parābhavissasi, saṃsārabyasanehi ṭhassasīti attho.

    ये तुय्ह छन्देन वसेन वत्तिनोति सब्बे पुथुज्‍जने चित्तसामञ्‍ञेन गहेत्वा वदति। तस्सत्थो – ये नरनारियो, अम्भो चित्त, तुय्हं छन्देन वसेन रुचिया ठिता यं गेहनिस्सितं सुखं अनुभोन्ति अनुभविस्सन्ति, ते अविद्दसू अन्धबाला, मारवसानुवत्तिनो किलेसमारादीनं वसे अनुवत्तनसीला, भवाभिनन्दी कामादिभवमेव अभिनन्दनतो, तव सावका अनुसिट्ठिकरा। मयं पन सम्मासम्बुद्धस्स सावका, न तुय्हं वसे अनुवत्तामाति।

    Ye tuyha chandena vasena vattinoti sabbe puthujjane cittasāmaññena gahetvā vadati. Tassattho – ye naranāriyo, ambho citta, tuyhaṃ chandena vasena ruciyā ṭhitā yaṃ gehanissitaṃ sukhaṃ anubhonti anubhavissanti, te aviddasū andhabālā, māravasānuvattino kilesamārādīnaṃ vase anuvattanasīlā, bhavābhinandī kāmādibhavameva abhinandanato, tava sāvakā anusiṭṭhikarā. Mayaṃ pana sammāsambuddhassa sāvakā, na tuyhaṃ vase anuvattāmāti.

    एवं थेरो पुब्बे अत्तनो उप्पन्‍नं योनिसोमनसिकारं चित्तस्स निग्गण्हनवसेन पवत्तं नानप्पकारतो विभजित्वा समीपे ठितानं भिक्खूनं ओवाददानवसेन धम्मं कथेसि। यं पनेत्थ अन्तरन्तरा अत्थतो न विभत्तं, तं हेट्ठा वुत्तनयत्ता उत्तानत्थमेवाति।

    Evaṃ thero pubbe attano uppannaṃ yonisomanasikāraṃ cittassa niggaṇhanavasena pavattaṃ nānappakārato vibhajitvā samīpe ṭhitānaṃ bhikkhūnaṃ ovādadānavasena dhammaṃ kathesi. Yaṃ panettha antarantarā atthato na vibhattaṃ, taṃ heṭṭhā vuttanayattā uttānatthamevāti.

    तालपुटत्थेरगाथावण्णना निट्ठिता।

    Tālapuṭattheragāthāvaṇṇanā niṭṭhitā.

    पञ्‍ञासनिपातवण्णना निट्ठिता।

    Paññāsanipātavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. तालपुटत्थेरगाथा • 1. Tālapuṭattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact