Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya

    ༡༣. ཏཏིཡམོརནིཝཱཔསུཏྟཾ

    13. Tatiyamoranivāpasuttaṃ

    ༡༤༦. ‘‘ཏཱིཧི, བྷིཀྑཝེ, དྷམྨེཧི སམནྣཱགཏོ བྷིཀྑུ ཨཙྩནྟནིཊྛོ ཧོཏི ཨཙྩནྟཡོགཀྑེམཱི ཨཙྩནྟབྲཧྨཙཱརཱི ཨཙྩནྟཔརིཡོསཱནོ སེཊྛོ དེཝམནུསྶཱནཾ། ཀཏམེཧི ཏཱིཧི? སམྨཱདིཊྛིཡཱ, སམྨཱཉཱཎེན, སམྨཱཝིམུཏྟིཡཱ – ཨིམེཧི ཁོ, བྷིཀྑཝེ, ཏཱིཧི དྷམྨེཧི སམནྣཱགཏོ བྷིཀྑུ ཨཙྩནྟནིཊྛོ ཧོཏི ཨཙྩནྟཡོགཀྑེམཱི ཨཙྩནྟབྲཧྨཙཱརཱི ཨཙྩནྟཔརིཡོསཱནོ སེཊྛོ དེཝམནུསྶཱན’’ནྟི། ཏེརསམཾ།

    146. ‘‘Tīhi, bhikkhave, dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānaṃ. Katamehi tīhi? Sammādiṭṭhiyā, sammāñāṇena, sammāvimuttiyā – imehi kho, bhikkhave, tīhi dhammehi samannāgato bhikkhu accantaniṭṭho hoti accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussāna’’nti. Terasamaṃ.

    ཡོདྷཱཛཱིཝཝགྒོ ཙུདྡསམོ།

    Yodhājīvavaggo cuddasamo.

    ཏསྶུདྡཱནཾ –

    Tassuddānaṃ –

    ཡོདྷོ པརིསམིཏྟཉྩ, ཨུཔྤཱདཱ ཀེསཀམྦལོ།

    Yodho parisamittañca, uppādā kesakambalo;

    སམྤདཱ ཝུདྡྷི ཏཡོ, ཨསྶཱ ཏཡོ མོརནིཝཱཔིནོཏི༎

    Sampadā vuddhi tayo, assā tayo moranivāpinoti.







    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༡༣. ཏཏིཡམོརནིཝཱཔསུཏྟཝཎྞནཱ • 13. Tatiyamoranivāpasuttavaṇṇanā

    ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༡༡-༡༣. པཋམམོརནིཝཱཔསུཏྟཱདིཝཎྞནཱ • 11-13. Paṭhamamoranivāpasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact