Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ३. तेलकानित्थेरगाथावण्णना

    3. Telakānittheragāthāvaṇṇanā

    चिररत्तं वतातापीतिआदिका आयस्मतो तेलकानित्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे सत्थु अभिजातितो पुरेतरंयेव सावत्थियं अञ्‍ञतरस्मिं ब्राह्मणकुले निब्बत्तित्वा तेलकानीति लद्धनामो वयप्पत्तो हेतुसम्पन्‍नताय कामे जिगुच्छन्तो घरावासं पहाय परिब्बाजकपब्बज्‍जं पब्बजित्वा विवट्टज्झासयो ‘‘को सो पारङ्गतो लोके’’तिआदिना विमोक्खपरियेसनं चरमानो ते ते समणब्राह्मणे उपसङ्कमित्वा पञ्हं पुच्छति, ते न सम्पायन्ति। सो तेन अनाराधितचित्तो विचरति। अथ अम्हाकं भगवति लोके उप्पज्‍जित्वा पवत्तितवरधम्मचक्‍के लोकहितं करोन्ते एकदिवसं सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्ते पतिट्ठाति। सो एकदिवसं भिक्खूहि सद्धिं निसिन्‍नो अत्तना अधिगतविसेसं पच्‍चवेक्खित्वा तदनुसारेन अत्तनो पटिपत्तिं अनुस्सरित्वा तं सब्बं भिक्खूनं आचिक्खन्तो –

    Cirarattaṃ vatātāpītiādikā āyasmato telakānittherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde satthu abhijātito puretaraṃyeva sāvatthiyaṃ aññatarasmiṃ brāhmaṇakule nibbattitvā telakānīti laddhanāmo vayappatto hetusampannatāya kāme jigucchanto gharāvāsaṃ pahāya paribbājakapabbajjaṃ pabbajitvā vivaṭṭajjhāsayo ‘‘ko so pāraṅgato loke’’tiādinā vimokkhapariyesanaṃ caramāno te te samaṇabrāhmaṇe upasaṅkamitvā pañhaṃ pucchati, te na sampāyanti. So tena anārādhitacitto vicarati. Atha amhākaṃ bhagavati loke uppajjitvā pavattitavaradhammacakke lokahitaṃ karonte ekadivasaṃ satthāraṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahatte patiṭṭhāti. So ekadivasaṃ bhikkhūhi saddhiṃ nisinno attanā adhigatavisesaṃ paccavekkhitvā tadanusārena attano paṭipattiṃ anussaritvā taṃ sabbaṃ bhikkhūnaṃ ācikkhanto –

    ७४७.

    747.

    ‘‘चिररत्तं वतातापी, धम्मं अनुविचिन्तयं।

    ‘‘Cirarattaṃ vatātāpī, dhammaṃ anuvicintayaṃ;

    समं चित्तस्स नालत्थं, पुच्छं समणब्राह्मणे॥

    Samaṃ cittassa nālatthaṃ, pucchaṃ samaṇabrāhmaṇe.

    ७४८.

    748.

    ‘‘को सो पारङ्गतो लोके, को पत्तो अमतोगधं।

    ‘‘Ko so pāraṅgato loke, ko patto amatogadhaṃ;

    कस्स धम्मं पटिच्छामि, परमत्थविजाननं॥

    Kassa dhammaṃ paṭicchāmi, paramatthavijānanaṃ.

    ७४९.

    749.

    ‘‘अन्तोवङ्कगतो आसि, मच्छोव घसमामिसं।

    ‘‘Antovaṅkagato āsi, macchova ghasamāmisaṃ;

    बद्धो महिन्दपासेन, वेपचित्यसुरो यथा॥

    Baddho mahindapāsena, vepacityasuro yathā.

    ७५०.

    750.

    ‘‘अञ्छामि नं न मुञ्‍चामि, अस्मा सोकपरिद्दवा।

    ‘‘Añchāmi naṃ na muñcāmi, asmā sokapariddavā;

    को मे बन्धं मुञ्‍चं लोके, सम्बोधिं वेदयिस्सति॥

    Ko me bandhaṃ muñcaṃ loke, sambodhiṃ vedayissati.

    ७५१.

    751.

    ‘‘समणं ब्राह्मणं वा कं, आदिसन्तं पभङ्गुनं।

    ‘‘Samaṇaṃ brāhmaṇaṃ vā kaṃ, ādisantaṃ pabhaṅgunaṃ;

    कस्स धम्मं पटिच्छामि, जरामच्‍चुपवाहनं॥

    Kassa dhammaṃ paṭicchāmi, jarāmaccupavāhanaṃ.

    ७५२.

    752.

    ‘‘विचिकिच्छाकङ्खागन्थितं, सारम्भबलसञ्‍ञुतं।

    ‘‘Vicikicchākaṅkhāganthitaṃ, sārambhabalasaññutaṃ;

    कोधप्पत्तमनत्थद्धं, अभिजप्पप्पदारणं॥

    Kodhappattamanatthaddhaṃ, abhijappappadāraṇaṃ.

    ७५३.

    753.

    ‘‘तण्हाधनुसमुट्ठानं, द्वे च पन्‍नरसायुतं।

    ‘‘Taṇhādhanusamuṭṭhānaṃ, dve ca pannarasāyutaṃ;

    पस्स ओरसिकं बाळ्हं, भेत्वान यदि तिट्ठति॥

    Passa orasikaṃ bāḷhaṃ, bhetvāna yadi tiṭṭhati.

    ७५४.

    754.

    ‘‘अनुदिट्ठीनं अप्पहानं, सङ्कप्पपरतेजितं।

    ‘‘Anudiṭṭhīnaṃ appahānaṃ, saṅkappaparatejitaṃ;

    तेन विद्धो पवेधामि, पत्तंव मालुतेरितं॥

    Tena viddho pavedhāmi, pattaṃva māluteritaṃ.

    ७५५.

    755.

    ‘‘अज्झत्तं मे समुट्ठाय, खिप्पं पच्‍चति मामकं।

    ‘‘Ajjhattaṃ me samuṭṭhāya, khippaṃ paccati māmakaṃ;

    छफस्सायतनी कायो, यत्थ सरति सब्बदा॥

    Chaphassāyatanī kāyo, yattha sarati sabbadā.

    ७५६.

    756.

    ‘‘तं न पस्सामि तेकिच्छं, यो मेतं सल्‍लमुद्धरे।

    ‘‘Taṃ na passāmi tekicchaṃ, yo metaṃ sallamuddhare;

    नानारज्‍जेन सत्थेन, नाञ्‍ञेन विचिकिच्छितं॥

    Nānārajjena satthena, nāññena vicikicchitaṃ.

    ७५७.

    757.

    ‘‘को मे असत्थो अवणो, सल्‍लमब्भन्तरपस्सयं।

    ‘‘Ko me asattho avaṇo, sallamabbhantarapassayaṃ;

    अहिंसं सब्बगत्तानि, सल्‍लं मे उद्धरिस्सति॥

    Ahiṃsaṃ sabbagattāni, sallaṃ me uddharissati.

    ७५८.

    758.

    ‘‘धम्मप्पति हि सो सेट्ठो, विसदोसप्पवाहको।

    ‘‘Dhammappati hi so seṭṭho, visadosappavāhako;

    गम्भीरे पतितस्स मे, थलं पाणिञ्‍च दस्सये॥

    Gambhīre patitassa me, thalaṃ pāṇiñca dassaye.

    ७५९.

    759.

    ‘‘रहदेहमस्मि ओगाळ्हो, अहारियरजमत्तिके।

    ‘‘Rahadehamasmi ogāḷho, ahāriyarajamattike;

    मायाउसूयसारम्भ, थिनमिद्धमपत्थटे॥

    Māyāusūyasārambha, thinamiddhamapatthaṭe.

    ७६०.

    760.

    ‘‘उद्धच्‍चमेघथनितं, संयोजनवलाहकं।

    ‘‘Uddhaccameghathanitaṃ, saṃyojanavalāhakaṃ;

    वाहा वहन्ति कुद्दिट्ठिं, सङ्कप्पा रागनिस्सिता॥

    Vāhā vahanti kuddiṭṭhiṃ, saṅkappā rāganissitā.

    ७६१.

    761.

    ‘‘सवन्ति सब्बधि सोता, लता उब्भिज्‍ज तिट्ठति।

    ‘‘Savanti sabbadhi sotā, latā ubbhijja tiṭṭhati;

    ते सोते को निवारेय्य, तं लतं को हि छेच्छति॥

    Te sote ko nivāreyya, taṃ lataṃ ko hi checchati.

    ७६२.

    762.

    ‘‘वेलं करोथ भद्दन्ते, सोतानं सन्‍निवारणं।

    ‘‘Velaṃ karotha bhaddante, sotānaṃ sannivāraṇaṃ;

    मा ते मनोमयो सोता, रुक्खंव सहसा लुवे॥

    Mā te manomayo sotā, rukkhaṃva sahasā luve.

    ७६३.

    763.

    ‘‘एवं मे भयजातस्स, अपारा पारमेसतो।

    ‘‘Evaṃ me bhayajātassa, apārā pāramesato;

    ताणो पञ्‍ञावुधो सत्था, इसिसङ्घनिसेवितो॥

    Tāṇo paññāvudho satthā, isisaṅghanisevito.

    ७६४.

    764.

    ‘‘सोपानं सुगतं सुद्धं, धम्मसारमयं दळ्हं।

    ‘‘Sopānaṃ sugataṃ suddhaṃ, dhammasāramayaṃ daḷhaṃ;

    पादासि वुय्हमानस्स, मा भायीति च मब्रवि॥

    Pādāsi vuyhamānassa, mā bhāyīti ca mabravi.

    ७६५.

    765.

    ‘‘सतिपट्ठानपासादं, आरुय्ह पच्‍चवेक्खिसं।

    ‘‘Satipaṭṭhānapāsādaṃ, āruyha paccavekkhisaṃ;

    यं तं पुब्बे अमञ्‍ञिस्सं, सक्‍कायाभिरतं पजं॥

    Yaṃ taṃ pubbe amaññissaṃ, sakkāyābhirataṃ pajaṃ.

    ७६६.

    766.

    ‘‘यदा च मग्गमद्दक्खिं, नावाय अभिरूहनं।

    ‘‘Yadā ca maggamaddakkhiṃ, nāvāya abhirūhanaṃ;

    अनधिट्ठाय अत्तानं, तित्थमद्दक्खिमुत्तमं॥

    Anadhiṭṭhāya attānaṃ, titthamaddakkhimuttamaṃ.

    ७६७.

    767.

    ‘‘सल्‍लं अत्तसमुट्ठानं, भवनेत्तिप्पभावितं।

    ‘‘Sallaṃ attasamuṭṭhānaṃ, bhavanettippabhāvitaṃ;

    एतेसं अप्पवत्ताय, देसेसि मग्गमुत्तमं॥

    Etesaṃ appavattāya, desesi maggamuttamaṃ.

    ७६८.

    768.

    ‘‘दीघरत्तानुसयितं , चिररत्तमधिट्ठितं।

    ‘‘Dīgharattānusayitaṃ , cirarattamadhiṭṭhitaṃ;

    बुद्धो मेपानुदी गन्थं, विसदोसप्पवाहनो’’ति॥ – इमा गाथा अभासि।

    Buddho mepānudī ganthaṃ, visadosappavāhano’’ti. – imā gāthā abhāsi;

    तत्थ चिररत्तं वताति चिरकालं वत। आतापीति वीरियवा विमोक्खधम्मपरियेसने आरद्धवीरियो। धम्मं अनुविचिन्तयन्ति ‘‘कीदिसो नु खो विमोक्खधम्मो, कथं वा अधिगन्तब्बो’’ति विमुत्तिधम्मं अनुविचिनन्तो गवेसन्तो। समं चित्तस्स नालत्थं, पुच्छं समणब्राह्मणेति ते ते नानातित्थिये समणब्राह्मणे विमुत्तिधम्मं पुच्छन्तो पकतिया अनुपसन्तसभावस्स चित्तस्स समं वूपसमभूतं वट्टदुक्खविस्सरणं अरियधम्मं नालत्थं नाधिगच्छन्ति अत्थो।

    Tattha cirarattaṃ vatāti cirakālaṃ vata. Ātāpīti vīriyavā vimokkhadhammapariyesane āraddhavīriyo. Dhammaṃ anuvicintayanti ‘‘kīdiso nu kho vimokkhadhammo, kathaṃ vā adhigantabbo’’ti vimuttidhammaṃ anuvicinanto gavesanto. Samaṃ cittassa nālatthaṃ, pucchaṃ samaṇabrāhmaṇeti te te nānātitthiye samaṇabrāhmaṇe vimuttidhammaṃ pucchanto pakatiyā anupasantasabhāvassa cittassa samaṃ vūpasamabhūtaṃ vaṭṭadukkhavissaraṇaṃ ariyadhammaṃ nālatthaṃ nādhigacchanti attho.

    को सो पारङ्गतोतिआदि पुच्छिताकारदस्सनं। तत्थ को सो पारङ्गतो लोकेति इमस्मिं लोके तित्थकारपटिञ्‍ञेसु समणब्राह्मणेसु को नु खो सो संसारस्स पारं निब्बानं उपगतो। को पत्तो अमतोगधन्ति निब्बानपतिट्ठं विमोक्खमग्गं को पत्तो अधिगतोति अत्थो। कस्स धम्मं पटिच्छामीति कस्स समणस्स वा ब्राह्मणस्स वा ओवादधम्मं पटिग्गण्हामि पटिपज्‍जामि। परमत्थविजाननन्ति परमत्थस्स विजाननं, अविपरीतप्पवत्तिनिवत्तियो पवेदेन्तन्ति अत्थो।

    Koso pāraṅgatotiādi pucchitākāradassanaṃ. Tattha ko so pāraṅgato loketi imasmiṃ loke titthakārapaṭiññesu samaṇabrāhmaṇesu ko nu kho so saṃsārassa pāraṃ nibbānaṃ upagato. Ko patto amatogadhanti nibbānapatiṭṭhaṃ vimokkhamaggaṃ ko patto adhigatoti attho. Kassa dhammaṃ paṭicchāmīti kassa samaṇassa vā brāhmaṇassa vā ovādadhammaṃ paṭiggaṇhāmi paṭipajjāmi. Paramatthavijānananti paramatthassa vijānanaṃ, aviparītappavattinivattiyo pavedentanti attho.

    अन्तोवङ्कगतो आसीति वङ्कं वुच्‍चति दिट्ठिगतं मनोवङ्कभावतो, सब्बेपि वा किलेसा, अन्तोति पन हदयवङ्कस्स अन्तो, हदयब्भन्तरगतकिलेसवङ्को वा अहोसीति अत्थो। मच्छोव घसमामिसन्ति आमिसं घसन्तो खादन्तो मच्छो विय, गिलबळिसो मच्छो वियाति अधिप्पायो। बद्धो महिन्दपासेन, वेपचित्यसुरो यथाति महिन्दस्स सक्‍कस्स पासेन बद्धो यथा वेपचित्ति असुरिन्दो असेरिविहारी महादुक्खप्पत्तो, एवमहं पुब्बे किलेसपासेन बद्धो आसिं, असेरिविहारी महादुक्खप्पत्तोति अधिप्पायो।

    Antovaṅkagato āsīti vaṅkaṃ vuccati diṭṭhigataṃ manovaṅkabhāvato, sabbepi vā kilesā, antoti pana hadayavaṅkassa anto, hadayabbhantaragatakilesavaṅko vā ahosīti attho. Macchova ghasamāmisanti āmisaṃ ghasanto khādanto maccho viya, gilabaḷiso maccho viyāti adhippāyo. Baddho mahindapāsena, vepacityasuro yathāti mahindassa sakkassa pāsena baddho yathā vepacitti asurindo aserivihārī mahādukkhappatto, evamahaṃ pubbe kilesapāsena baddho āsiṃ, aserivihārī mahādukkhappattoti adhippāyo.

    अञ्छामीति आकड्ढामि। न्ति किलेसपासं। न मुञ्‍चामीति न मोचेमि। अस्मा सोकपरिद्दवाति इमस्मा सोकपरिदेववट्टतो। इदं वुत्तं होति – यथापासेन बद्धो मिगो सूकरो वा मोचनुपायं अजानन्तो परिप्फन्दमानो तं आविञ्छन्तो बन्धनं दळ्हं करोति, एवं अहं पुब्बे किलेसपासेन पटिमुक्‍को मोचनुपायं अजानन्तो कायसञ्‍चेतनादिवसेन परिप्फन्दमानो तं न मोचेसिं, अञ्‍ञदत्थु तं दळ्हं करोन्तो सोकादिना परं किलेसं एव पापुणिन्ति। को मे बन्धं मुञ्‍चं लोके, सम्बोधिं वेदयिस्सतीति इमस्मिं लोके एतं किलेसबन्धनेन बन्धं मुञ्‍चन्तो सम्बुज्झति एतेनाति ‘‘सम्बोधी’’ति लद्धनामं विमोक्खमग्गं को मे वेदयिस्सति आचिक्खिस्सतीति अत्थो। ‘‘बन्धमुञ्‍च’’न्तिपि पठन्ति, बन्धा, बन्धस्स वा मोचकं सम्बोधिन्ति योजना।

    Añchāmīti ākaḍḍhāmi. Nanti kilesapāsaṃ. Na muñcāmīti na mocemi. Asmā sokapariddavāti imasmā sokaparidevavaṭṭato. Idaṃ vuttaṃ hoti – yathāpāsena baddho migo sūkaro vā mocanupāyaṃ ajānanto paripphandamāno taṃ āviñchanto bandhanaṃ daḷhaṃ karoti, evaṃ ahaṃ pubbe kilesapāsena paṭimukko mocanupāyaṃ ajānanto kāyasañcetanādivasena paripphandamāno taṃ na mocesiṃ, aññadatthu taṃ daḷhaṃ karonto sokādinā paraṃ kilesaṃ eva pāpuṇinti. Ko me bandhaṃ muñcaṃ loke, sambodhiṃ vedayissatīti imasmiṃ loke etaṃ kilesabandhanena bandhaṃ muñcanto sambujjhati etenāti ‘‘sambodhī’’ti laddhanāmaṃ vimokkhamaggaṃ ko me vedayissati ācikkhissatīti attho. ‘‘Bandhamuñca’’ntipi paṭhanti, bandhā, bandhassa vā mocakaṃ sambodhinti yojanā.

    आदिसन्तन्ति देसेन्तं। पभङ्गुनन्ति पभञ्‍जनं किलेसानं विद्धंसनं , पभङ्गुनं वा धम्मप्पवत्तिं आदिसन्तं कथेन्तं जराय मच्‍चुनो च पवाहनं कस्स धम्मं पटिच्छामि। ‘‘पटिपज्‍जामी’’ति वा पाठो, सो एवत्थो। विचिकिच्छाकङ्खागन्थितन्ति ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्तिआदिनयप्पवत्ताय (म॰ नि॰ १.१८; सं॰ नि॰ २.२०) विचिकिच्छाय आसप्पनपरिसप्पनाकारवुत्तिया कङ्खाय च गन्थितं। सारम्भबलसञ्‍ञुतन्ति करणुत्तरियकरणलक्खणेन बलप्पत्तेन सारम्भेन युत्तं। कोधप्पत्तमनत्थद्धन्ति सब्बत्थ कोधेन युत्तमनसा थद्धभावं गतं अभिजप्पप्पदारणं। इच्छितालाभादिवसेन हि तण्हा सत्तानं चित्तं पदालेन्ती विय पवत्तति। दूरे ठितस्सापि विज्झनुपायताय तण्हाव धनु समुपतिट्ठति उप्पज्‍जति एतस्माति तण्हाधनुसमुट्ठानं, दिट्ठिसल्‍लं। तं पन यस्मा वीसतिवत्थुका सक्‍कायदिट्ठि, दसवत्थुका मिच्छादिट्ठीति तिंसप्पभेदं, तस्मा वुत्तं ‘‘द्वे च पन्‍नरसायुत’’न्ति, द्विक्खत्तुं पन्‍नरसभेदवन्तन्ति अत्थो। पस्स ओरसिकं बाळ्हं, भेत्वान यदि तिट्ठतीति यं उरसम्बन्धनीयताय ओरसिकं बाळ्हं बलवतरं भेत्वान हदयं विनिविज्झित्वा तस्मिंयेव हदये तिट्ठति, तं पस्साति अत्तानमेव आलपति।

    Ādisantanti desentaṃ. Pabhaṅgunanti pabhañjanaṃ kilesānaṃ viddhaṃsanaṃ , pabhaṅgunaṃ vā dhammappavattiṃ ādisantaṃ kathentaṃ jarāya maccuno ca pavāhanaṃ kassa dhammaṃ paṭicchāmi. ‘‘Paṭipajjāmī’’ti vā pāṭho, so evattho. Vicikicchākaṅkhāganthitanti ‘‘ahosiṃ nu kho ahamatītamaddhāna’’ntiādinayappavattāya (ma. ni. 1.18; saṃ. ni. 2.20) vicikicchāya āsappanaparisappanākāravuttiyā kaṅkhāya ca ganthitaṃ. Sārambhabalasaññutanti karaṇuttariyakaraṇalakkhaṇena balappattena sārambhena yuttaṃ. Kodhappattamanatthaddhanti sabbattha kodhena yuttamanasā thaddhabhāvaṃ gataṃ abhijappappadāraṇaṃ. Icchitālābhādivasena hi taṇhā sattānaṃ cittaṃ padālentī viya pavattati. Dūre ṭhitassāpi vijjhanupāyatāya taṇhāva dhanu samupatiṭṭhati uppajjati etasmāti taṇhādhanusamuṭṭhānaṃ, diṭṭhisallaṃ. Taṃ pana yasmā vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhīti tiṃsappabhedaṃ, tasmā vuttaṃ ‘‘dve ca pannarasāyuta’’nti, dvikkhattuṃ pannarasabhedavantanti attho. Passa orasikaṃ bāḷhaṃ, bhetvāna yadi tiṭṭhatīti yaṃ urasambandhanīyatāya orasikaṃ bāḷhaṃ balavataraṃ bhetvāna hadayaṃ vinivijjhitvā tasmiṃyeva hadaye tiṭṭhati, taṃ passāti attānameva ālapati.

    अनुदिट्ठीनं अप्पहानन्ति अनुदिट्ठिभूतानं सेसदिट्ठीनं अप्पहानकारणं। याव हि सक्‍कायदिट्ठि सन्तानतो न विगच्छति, ताव सस्सतदिट्ठिआदीनं अप्पहानमेवाति। सङ्कप्पपरतेजितन्ति सङ्कप्पेन मिच्छावितक्‍केन परे परजने निस्सयलक्खणं पतिपतिते तेजितं उस्साहितं। तेन विद्धो पवेधामीति तेन दिट्ठिसल्‍लेन यथा हदयं आहच्‍च तिट्ठति, एवं विद्धो पवेधामि सङ्कप्पामि सस्सतुच्छेदादिवसेन इतो चितो च परिवट्टामि। पत्तंव मालुतेरितन्ति मालुतेन वायुना एरितं वण्टतो मुत्तं दुमपत्तं विय।

    Anudiṭṭhīnaṃ appahānanti anudiṭṭhibhūtānaṃ sesadiṭṭhīnaṃ appahānakāraṇaṃ. Yāva hi sakkāyadiṭṭhi santānato na vigacchati, tāva sassatadiṭṭhiādīnaṃ appahānamevāti. Saṅkappaparatejitanti saṅkappena micchāvitakkena pare parajane nissayalakkhaṇaṃ patipatite tejitaṃ ussāhitaṃ. Tena viddho pavedhāmīti tena diṭṭhisallena yathā hadayaṃ āhacca tiṭṭhati, evaṃ viddho pavedhāmi saṅkappāmi sassatucchedādivasena ito cito ca parivaṭṭāmi. Pattaṃvamāluteritanti mālutena vāyunā eritaṃ vaṇṭato muttaṃ dumapattaṃ viya.

    अज्झत्तं मे समुट्ठायाति यथा लोके सल्‍लं नाम बाहिरतो उट्ठाय अज्झत्तं निम्मथेत्वा बाधति, न एवमिदं। इदं पन अज्झत्तं मे मम अत्तभावे समुट्ठाय सो अत्तभावसञ्‍ञितो छफस्सायतनकायो यथा खिप्पं सीघं पच्‍चति, डय्हति। यथा किं? अग्गि विय सनिस्सयडाहको तंयेव मामकं मम सन्तकं अत्तभावं डहन्तो यत्थ उप्पन्‍नो, तत्थेव सरति पवत्तति।

    Ajjhattaṃ me samuṭṭhāyāti yathā loke sallaṃ nāma bāhirato uṭṭhāya ajjhattaṃ nimmathetvā bādhati, na evamidaṃ. Idaṃ pana ajjhattaṃ me mama attabhāve samuṭṭhāya so attabhāvasaññito chaphassāyatanakāyo yathā khippaṃ sīghaṃ paccati, ḍayhati. Yathā kiṃ? Aggi viya sanissayaḍāhako taṃyeva māmakaṃ mama santakaṃ attabhāvaṃ ḍahanto yattha uppanno, tattheva sarati pavattati.

    तं न पस्सामि तेकिच्छन्ति तादिसाय तिकिच्छाय नियुत्तताय तेकिच्छं सल्‍लकत्तं भिसक्‍कं तं न पस्सामि। यो मेतं सल्‍लमुद्धरेति यो भिसक्‍को एतं दिट्ठिसल्‍लं किलेससल्‍लञ्‍च उद्धरेय्य, उद्धरन्तो च नानारज्‍जेन रज्‍जुसदिससङ्खाताय एसनिसलाकाय पवेसेत्वान सत्थेन कन्तित्वा नाञ्‍ञेन मन्तागदप्पयोगेन विचिकिच्छितं सल्‍लं तिकिच्छितुं सक्‍काति आहरित्वा योजेतब्बं। विचिकिच्छितन्ति, च निदस्सनमत्तमेतं। सब्बस्सपि किलेससल्‍लस्स वसेन अत्थो वेदितब्बो।

    Taṃ na passāmi tekicchanti tādisāya tikicchāya niyuttatāya tekicchaṃ sallakattaṃ bhisakkaṃ taṃ na passāmi. Yo metaṃ sallamuddhareti yo bhisakko etaṃ diṭṭhisallaṃ kilesasallañca uddhareyya, uddharanto ca nānārajjena rajjusadisasaṅkhātāya esanisalākāya pavesetvāna satthena kantitvā nāññena mantāgadappayogena vicikicchitaṃ sallaṃ tikicchituṃ sakkāti āharitvā yojetabbaṃ. Vicikicchitanti, ca nidassanamattametaṃ. Sabbassapi kilesasallassa vasena attho veditabbo.

    असत्थोति सत्थरहितो। अवणोति वणेन विना। अब्भन्तरपस्सयन्ति अब्भन्तरसङ्खातं हदयं निस्साय ठितं। अहिंसन्ति अपीळेन्तो। ‘‘अहिंसा’’ति च पाठो, अहिंसाय अपीळनेनाति अत्थो। अयञ्हेत्थ सङ्खेपत्थो – को नु खो किञ्‍चि सत्थं अग्गहेत्वा वणञ्‍च अकरोन्तो ततो एव सब्बगत्तानि अबाधेन्तो मम हदयब्भन्तरगतं पीळाजननतो अन्तो तुदनतो अन्तो रुद्धनतो च परमत्थेनेव सल्‍लभूतं किलेससल्‍लं उद्धरिस्सतीति।

    Asatthoti sattharahito. Avaṇoti vaṇena vinā. Abbhantarapassayanti abbhantarasaṅkhātaṃ hadayaṃ nissāya ṭhitaṃ. Ahiṃsanti apīḷento. ‘‘Ahiṃsā’’ti ca pāṭho, ahiṃsāya apīḷanenāti attho. Ayañhettha saṅkhepattho – ko nu kho kiñci satthaṃ aggahetvā vaṇañca akaronto tato eva sabbagattāni abādhento mama hadayabbhantaragataṃ pīḷājananato anto tudanato anto ruddhanato ca paramattheneva sallabhūtaṃ kilesasallaṃ uddharissatīti.

    एवं दसहि गाथाहि पुब्बे अत्तना चिन्तिताकारं दस्सेत्वा पुनपि तं पकारन्तरेन दस्सेतुं ‘‘धम्मप्पति हि सो सेट्ठो’’तिआदिमाह। तत्थ धम्मप्पतीति धम्मनिमित्तं धम्महेतु। हीति निपातमत्तं। सो सेट्ठोति सो पुग्गलो उत्तमो। विसदोसप्पवाहकोति यो मय्हं रागादिकिलेसस्स पवाहको उच्छिन्‍नको। गम्भीरे पतितस्स मे, थलं पाणिञ्‍च दस्सयेति को नु खो अतिगम्भीरे संसारमहोघे पतितस्स मय्हं ‘‘मा भायी’’ति अस्सासेन्तो निब्बानथलं तंसम्पापकं अरियमग्गहत्थञ्‍च दस्सेय्य।

    Evaṃ dasahi gāthāhi pubbe attanā cintitākāraṃ dassetvā punapi taṃ pakārantarena dassetuṃ ‘‘dhammappati hi so seṭṭho’’tiādimāha. Tattha dhammappatīti dhammanimittaṃ dhammahetu. ti nipātamattaṃ. So seṭṭhoti so puggalo uttamo. Visadosappavāhakoti yo mayhaṃ rāgādikilesassa pavāhako ucchinnako. Gambhīre patitassa me, thalaṃ pāṇiñca dassayeti ko nu kho atigambhīre saṃsāramahoghe patitassa mayhaṃ ‘‘mā bhāyī’’ti assāsento nibbānathalaṃ taṃsampāpakaṃ ariyamaggahatthañca dasseyya.

    रहदेहमस्मि ओगाळ्होति महति संसाररहदे अहमस्मि ससीसं निमुज्‍जनवसेन ओतिण्णो अनुपविट्ठो। अहारियरजमत्तिकेति अपनेतुं असक्‍कुणेय्यो रागादिरजो मत्तिका कद्दमो एतस्साति अहारियरजमत्तिको, रहदो। तस्मिं रहदस्मिं। ‘‘अहारियरजमन्तिके’’ति वा पाठो, अन्तिके ठितरागादीसु दुन्‍नीहरणीयरागादिरजेति अत्थो। सन्तदोसपटिच्छादनलक्खणा माया, परसम्पत्तिअसहनलक्खणा उसूया, करणुत्तरियकरणलक्खणो सारम्भो, चित्तालसियलक्खणं थिनं, कायालसियलक्खणं मिद्धन्ति इमे पापधम्मा पत्थटा यं रहदं, तस्मिं मायाउसूयसारम्भथिनमिद्धमपत्थटे, मकारो चेत्थ पदसन्धिकरो वुत्तो। यथावुत्तेहि इमेहि पापधम्मेहि पत्थटेति अत्थो।

    Rahadehamasmiogāḷhoti mahati saṃsārarahade ahamasmi sasīsaṃ nimujjanavasena otiṇṇo anupaviṭṭho. Ahāriyarajamattiketi apanetuṃ asakkuṇeyyo rāgādirajo mattikā kaddamo etassāti ahāriyarajamattiko, rahado. Tasmiṃ rahadasmiṃ. ‘‘Ahāriyarajamantike’’ti vā pāṭho, antike ṭhitarāgādīsu dunnīharaṇīyarāgādirajeti attho. Santadosapaṭicchādanalakkhaṇā māyā, parasampattiasahanalakkhaṇā usūyā, karaṇuttariyakaraṇalakkhaṇo sārambho, cittālasiyalakkhaṇaṃ thinaṃ, kāyālasiyalakkhaṇaṃ middhanti ime pāpadhammā patthaṭā yaṃ rahadaṃ, tasmiṃ māyāusūyasārambhathinamiddhamapatthaṭe, makāro cettha padasandhikaro vutto. Yathāvuttehi imehi pāpadhammehi patthaṭeti attho.

    उद्धच्‍चमेघथनितं, संयोजनवलाहकन्ति वचनविपल्‍लासेन वुत्तं, भन्तसभावं उद्धच्‍चं मेघथनितं मेघगज्‍जितं एतेसन्ति उद्धच्‍चमेघथनिता। दसविधा संयोजना एव वलाहका एतेसन्ति संयोजनवलाहका। वाहा महाउदकवाहसदिसा रागनिस्सिता मिच्छासङ्कप्पा असुभादीसु ठिता कुद्दिट्ठिं मं वहन्ति अपायसमुद्दमेव उद्दिस्स कड्ढन्तीति अत्थो।

    Uddhaccameghathanitaṃ, saṃyojanavalāhakanti vacanavipallāsena vuttaṃ, bhantasabhāvaṃ uddhaccaṃ meghathanitaṃ meghagajjitaṃ etesanti uddhaccameghathanitā. Dasavidhā saṃyojanā eva valāhakā etesanti saṃyojanavalāhakā. Vāhā mahāudakavāhasadisā rāganissitā micchāsaṅkappā asubhādīsu ṭhitā kuddiṭṭhiṃ maṃ vahanti apāyasamuddameva uddissa kaḍḍhantīti attho.

    सवन्ति सब्बधि सोताति तण्हासोतो, दिट्ठिसोतो, मानसोतो, अविज्‍जासोतो, किलेससोतोति इमे पञ्‍चपिसोता चक्खुद्वारादीनं वसेन सब्बेसु रूपादीसु आरम्मणेसु सवनतो ‘‘रूपतण्हा…पे॰… धम्मतण्हा’’तिआदिना (विभ॰ २०४, २३२) सब्बभागेहि वा सवनतो सब्बधि सवन्ति। लताति पलिवेठनट्ठेन संसिब्बनट्ठेन लता वियाति लता, तण्हा। उब्भिज्‍ज तिट्ठतीति छहि द्वारेहि उब्भिज्‍जित्वा रूपादीसु आरम्मणेसु तिट्ठति। ते सोतेति तण्हादिके सोते मम सन्ताने सन्दन्ते मग्गसेतुबन्धनेन को पुरिसविसेसो निवारेय्य, तं लतन्ति तण्हालतं, मग्गसत्थेन को छेच्छति छिन्दिस्सति।

    Savanti sabbadhi sotāti taṇhāsoto, diṭṭhisoto, mānasoto, avijjāsoto, kilesasototi ime pañcapisotā cakkhudvārādīnaṃ vasena sabbesu rūpādīsu ārammaṇesu savanato ‘‘rūpataṇhā…pe… dhammataṇhā’’tiādinā (vibha. 204, 232) sabbabhāgehi vā savanato sabbadhi savanti. Latāti paliveṭhanaṭṭhena saṃsibbanaṭṭhena latā viyāti latā, taṇhā. Ubbhijja tiṭṭhatīti chahi dvārehi ubbhijjitvā rūpādīsu ārammaṇesu tiṭṭhati. Te soteti taṇhādike sote mama santāne sandante maggasetubandhanena ko purisaviseso nivāreyya, taṃ latanti taṇhālataṃ, maggasatthena ko checchati chindissati.

    वेलं करोथाति तेसं सोतानं वेलं सेतुं करोथ सन्‍निवारणं। भद्दन्तेति आलपनाकारदस्सनं। मा ते मनोमयो सोतोति उदकसोतो ओळारिको, तस्स बालमहाजनेनपि सेतुं कत्वा निवारणं सक्‍का। अयं पन मनोमयो सोतो सुखुमो दुन्‍निवारणो। सो यथा उदकसोतो वड्ढन्तो कूले ठितं रुक्खं पातेत्वाव नासेति, एवं तुम्हे अपायतीरे ठिते तत्थ सहसा पातेत्वा अपायसमुद्दं पापेन्तो मा लुवे मा विनासेय्य मा अनयब्यसनं पापेय्याति अत्थो।

    Velaṃ karothāti tesaṃ sotānaṃ velaṃ setuṃ karotha sannivāraṇaṃ. Bhaddanteti ālapanākāradassanaṃ. Mā te manomayo sototi udakasoto oḷāriko, tassa bālamahājanenapi setuṃ katvā nivāraṇaṃ sakkā. Ayaṃ pana manomayo soto sukhumo dunnivāraṇo. So yathā udakasoto vaḍḍhanto kūle ṭhitaṃ rukkhaṃ pātetvāva nāseti, evaṃ tumhe apāyatīre ṭhite tattha sahasā pātetvā apāyasamuddaṃ pāpento mā luve mā vināseyya mā anayabyasanaṃ pāpeyyāti attho.

    एवं अयं थेरो पुरिमत्तभावे परिमद्दितसङ्खारत्ता ञाणपरिपाकं गतत्ता पवत्तिदुक्खं उपधारेन्तो यथा विचिकिच्छादिके संकिलेसधम्मे परिग्गण्हि, तमाकारं दस्सेत्वा इदानि जातसंवेगो किंकुसलगवेसी सत्थु सन्तिकं गतो यं विसेसं अधिमुच्‍चि, तं दस्सेन्तो ‘‘एवं मे भयजातस्सा’’तिआदिमाह। तत्थ एवं मे भयजातस्साति एवं वुत्तप्पकारेन संसारे जातभयस्स अपारा ओरिमतीरतो सप्पटिभयतो संसारवट्टतो ‘‘कथं नु खो मुञ्‍चेय्य’’न्ति पारं निब्बानं, एसतो गवेसतो, ताणो सदेवकस्स लोकस्स ताणभूतो किलेससमुच्छेदनी पञ्‍ञा आवुधो एतस्साति पञ्‍ञावुधो। दिट्ठधम्मिकादिअत्थेन सत्तानं यथारहं अनुसासनतो सत्था, इसिसङ्घेन अग्गसावकादिअरियपुग्गलसमूहेन निसेवितो पयिरुपासितो इसिसङ्घनिसेवितो, सोपानन्ति देसनाञाणेन सुट्ठु कतत्ता अभिसङ्खतत्ता सुकतं, उपक्‍किलेसविरहिततो सुद्धं, सद्धापञ्‍ञादिसारभूतं धम्मसारमयं पटिपक्खेहि अचलनीयतो दळ्हं, विपस्सनासङ्खातं सोपानं महोघेन वुय्हमानस्स मय्हं सत्था पादासि, ददन्तो च ‘‘इमिना ते सोत्थि भविस्सती’’ति समस्सासेन्तो मा भायीति च अब्रवि, कथेसि।

    Evaṃ ayaṃ thero purimattabhāve parimadditasaṅkhārattā ñāṇaparipākaṃ gatattā pavattidukkhaṃ upadhārento yathā vicikicchādike saṃkilesadhamme pariggaṇhi, tamākāraṃ dassetvā idāni jātasaṃvego kiṃkusalagavesī satthu santikaṃ gato yaṃ visesaṃ adhimucci, taṃ dassento ‘‘evaṃ me bhayajātassā’’tiādimāha. Tattha evaṃ me bhayajātassāti evaṃ vuttappakārena saṃsāre jātabhayassa apārā orimatīrato sappaṭibhayato saṃsāravaṭṭato ‘‘kathaṃ nu kho muñceyya’’nti pāraṃ nibbānaṃ, esato gavesato, tāṇo sadevakassa lokassa tāṇabhūto kilesasamucchedanī paññā āvudho etassāti paññāvudho. Diṭṭhadhammikādiatthena sattānaṃ yathārahaṃ anusāsanato satthā, isisaṅghena aggasāvakādiariyapuggalasamūhena nisevito payirupāsito isisaṅghanisevito, sopānanti desanāñāṇena suṭṭhu katattā abhisaṅkhatattā sukataṃ, upakkilesavirahitato suddhaṃ, saddhāpaññādisārabhūtaṃ dhammasāramayaṃ paṭipakkhehi acalanīyato daḷhaṃ, vipassanāsaṅkhātaṃ sopānaṃ mahoghena vuyhamānassa mayhaṃ satthā pādāsi, dadanto ca ‘‘iminā te sotthi bhavissatī’’ti samassāsento mā bhāyīti ca abravi, kathesi.

    सतिपट्ठानपासादन्ति तेन विपस्सनासोपानेन कायानुपस्सनादिना लद्धब्बचतुब्बिधसामञ्‍ञफलविसेसेन चतुभूमिसम्पन्‍नं सतिपट्ठानपासादं आरुहित्वा पच्‍चवेक्खिसं चतुसच्‍चधम्मं मग्गञाणेन पतिअवेक्खिं पटिविज्झिं। यं तं पुब्बे अमञ्‍ञिस्सं, सक्‍कायाभिरतं पजन्ति एवं पटिविद्धसच्‍चो यं सक्‍काये ‘‘अहं ममा’’ति अभिरतं पजं तित्थियजनं तेन परिकप्पितअत्तानञ्‍च पुब्बे सारतो अमञ्‍ञिस्सं। यदा च मग्गमद्दक्खिं, नावाय अभिरूहनन्ति अरियमग्गनावाय अभिरुहनूपायभूतं यदा विपस्सनामग्गं याथावतो अद्दक्खिं। ततो पट्ठाय तं तित्थियजनं अत्तानञ्‍च अनधिट्ठाय चित्ते अट्ठपेत्वा अग्गहेत्वा तित्थं निब्बानसङ्खातस्स अमतमहापारस्स तित्थभूतं अरियमग्गदस्सनं सब्बेहि मग्गेहि सब्बेहि कुसलधम्मेहि उक्‍कट्ठं अद्दक्खिं, याथावतो अपस्सिन्ति अत्थो।

    Satipaṭṭhānapāsādanti tena vipassanāsopānena kāyānupassanādinā laddhabbacatubbidhasāmaññaphalavisesena catubhūmisampannaṃ satipaṭṭhānapāsādaṃ āruhitvā paccavekkhisaṃ catusaccadhammaṃ maggañāṇena patiavekkhiṃ paṭivijjhiṃ. Yaṃ taṃ pubbe amaññissaṃ, sakkāyābhirataṃ pajanti evaṃ paṭividdhasacco yaṃ sakkāye ‘‘ahaṃ mamā’’ti abhirataṃ pajaṃ titthiyajanaṃ tena parikappitaattānañca pubbe sārato amaññissaṃ. Yadā ca maggamaddakkhiṃ, nāvāya abhirūhananti ariyamagganāvāya abhiruhanūpāyabhūtaṃ yadā vipassanāmaggaṃ yāthāvato addakkhiṃ. Tato paṭṭhāya taṃ titthiyajanaṃ attānañca anadhiṭṭhāya citte aṭṭhapetvā aggahetvā titthaṃ nibbānasaṅkhātassa amatamahāpārassa titthabhūtaṃ ariyamaggadassanaṃ sabbehi maggehi sabbehi kusaladhammehi ukkaṭṭhaṃ addakkhiṃ, yāthāvato apassinti attho.

    एवं अत्तनो अनुत्तरं मग्गाधिगमं पकासेत्वा इदानि तस्स देसकं सम्मासम्बुद्धं थोमेन्तो ‘‘सल्‍लं अत्तसमुट्ठान’’न्तिआदिमाह। तत्थ सल्‍लन्ति दिट्ठिमानादिकिलेससल्‍लं। अत्तसमुट्ठानन्ति ‘‘अह’’न्ति मानट्ठानताय ‘‘अत्ता’’ति च लद्धनामे अत्तभावे सम्भूतं। भवनेत्तिप्पभावितन्ति भवतण्हासमुट्ठितं भवतण्हासन्‍निस्सयं। सा हि दिट्ठिमानादीनं सम्भवो। एतेसं अप्पवत्तायाति यथावुत्तानं पापधम्मानं अप्पवत्तिया अनुप्पादाय। देसेसि मग्गमुत्तमन्ति उत्तमं सेट्ठं अरियं अट्ठङ्गिकं मग्गं, तदुपायञ्‍च विपस्सनामग्गं कथेसि।

    Evaṃ attano anuttaraṃ maggādhigamaṃ pakāsetvā idāni tassa desakaṃ sammāsambuddhaṃ thomento ‘‘sallaṃ attasamuṭṭhāna’’ntiādimāha. Tattha sallanti diṭṭhimānādikilesasallaṃ. Attasamuṭṭhānanti ‘‘aha’’nti mānaṭṭhānatāya ‘‘attā’’ti ca laddhanāme attabhāve sambhūtaṃ. Bhavanettippabhāvitanti bhavataṇhāsamuṭṭhitaṃ bhavataṇhāsannissayaṃ. Sā hi diṭṭhimānādīnaṃ sambhavo. Etesaṃ appavattāyāti yathāvuttānaṃ pāpadhammānaṃ appavattiyā anuppādāya. Desesi maggamuttamanti uttamaṃ seṭṭhaṃ ariyaṃ aṭṭhaṅgikaṃ maggaṃ, tadupāyañca vipassanāmaggaṃ kathesi.

    दीघरत्तानुसयितन्ति अनमतग्गे संसारे चिरकालं सन्ताने अनु अनु सयितं कारणलाभेन उप्पज्‍जनारहभावेन थामगतं, ततो च चिररत्तं अधिट्ठितं सन्तानं अज्झारुय्ह ठितं। गन्थन्ति अभिज्झाकायगन्थादिं मम सन्ताने गन्थभूतं किलेसविसदोसं पवाहनो बुद्धो भगवा अत्तनो देसनानुभावेन अपानुदी परिजहापेसि, गन्थेसु हि अनवसेसतो पहीनेसु अप्पहीनो नाम किलेसो नत्थीति।

    Dīgharattānusayitanti anamatagge saṃsāre cirakālaṃ santāne anu anu sayitaṃ kāraṇalābhena uppajjanārahabhāvena thāmagataṃ, tato ca cirarattaṃ adhiṭṭhitaṃ santānaṃ ajjhāruyha ṭhitaṃ. Ganthanti abhijjhākāyaganthādiṃ mama santāne ganthabhūtaṃ kilesavisadosaṃ pavāhano buddho bhagavā attano desanānubhāvena apānudī parijahāpesi, ganthesu hi anavasesato pahīnesu appahīno nāma kileso natthīti.

    तेलकानित्थेरगाथावण्णना निट्ठिता।

    Telakānittheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ३. तेलकानित्थेरगाथा • 3. Telakānittheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact