Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi |
༡༣. ཏེརསམསིཀྑཱཔདཾ
13. Terasamasikkhāpadaṃ
༡༢༢༦. ཏེརསམེ ཨུཔཙཱརེཔཱིཏི ཨཔརིཀྑིཏྟསྶ གཱམསྶ པརིཀྑེཔཱརཧཊྛཱནསངྑཱཏེ ཨུཔཙཱརེཔི།
1226. Terasame upacārepīti aparikkhittassa gāmassa parikkhepārahaṭṭhānasaṅkhāte upacārepi.
༡༢༢༧. ‘‘ཨཙྪིནྣཙཱིཝརིཀཱཡཱ’’ཏི སཱམཉྙཏོ ཝུཏྟེཔི ཝིསེསོཡེཝཱདྷིཔྤེཏོཏི ཨཱཧ ‘‘སངྐཙྩིཀཙཱིཝརམེཝཱ’’ཏི། སམནྟཏོ པུརིསཱནཾ དསྶནཾ ཀནྟཱིཡཏི ཚིནྡཱིཡཏི ཨེཏྠཱཏི སངྐཙྩི, ཨདྷཀྑཀཨུབྦྷནཱབྷིཊྛཱནཾ, སངྐཙྩེ ནིཝསིཏབྦནྟི སཾཀཙྩིཀཾ, ཏམེཝ ཙཱིཝརནྟི སངྐཙྩིཀཙཱིཝརནྟི། ཏེརསམཾ།
1227. ‘‘Acchinnacīvarikāyā’’ti sāmaññato vuttepi visesoyevādhippetoti āha ‘‘saṅkaccikacīvaramevā’’ti. Samantato purisānaṃ dassanaṃ kantīyati chindīyati etthāti saṅkacci, adhakkhakaubbhanābhiṭṭhānaṃ, saṅkacce nivasitabbanti saṃkaccikaṃ, tameva cīvaranti saṅkaccikacīvaranti. Terasamaṃ.
ཚཏྟུཔཱཧནཝགྒོ ནཝམོ།
Chattupāhanavaggo navamo.
སབྦཱནེཝ སིཀྑཱཔདཱནཱིཏི སམྦནྡྷོ། ཏཏོཏི ཏེཧི ཨཊྛཱསཱིཏིསཏསིཀྑཱཔདེཧི, ཨཔནེཏྭཱཏི སམྦནྡྷོ།
Sabbāneva sikkhāpadānīti sambandho. Tatoti tehi aṭṭhāsītisatasikkhāpadehi, apanetvāti sambandho.
ཏཏྲཱཏི ཏེསུ ཁུདྡཀེསུ། ཨེཏྠཱཏི དསསུ སིཀྑཱཔདེསཱུཏི།
Tatrāti tesu khuddakesu. Etthāti dasasu sikkhāpadesūti.
བྷིཀྑུནིཝིབྷངྒེ ཁུདྡཀཝཎྞནཱཡ
Bhikkhunivibhaṅge khuddakavaṇṇanāya
ཡོཛནཱ སམཏྟཱ།
Yojanā samattā.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / བྷིཀྑུནཱིཝིབྷངྒ • Bhikkhunīvibhaṅga / ༡༣. ཏེརསམསིཀྑཱཔདཾ • 13. Terasamasikkhāpadaṃ
ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / བྷིཀྑུནཱིཝིབྷངྒ-ཨཊྛཀཐཱ • Bhikkhunīvibhaṅga-aṭṭhakathā / ༡༣. ཏེརསམསིཀྑཱཔདཝཎྞནཱ • 13. Terasamasikkhāpadavaṇṇanā