Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ३. परिब्बाजकवग्गो

    3. Paribbājakavaggo

    १. तेविज्‍जवच्छसुत्तवण्णना

    1. Tevijjavacchasuttavaṇṇanā

    १८५. तत्थाति एकपुण्डरीकसञ्‍ञिते परिब्बाजकारामे। अनागतपुब्बो लोकियसमुदाहारवसेन ‘‘चिरस्सं खो, भन्ते’’तिआदिना वुच्‍चति, अयं पनेत्थ आगतपुब्बतं उपादाय तथा वुत्तो। भगवा हि केसञ्‍चि विमुत्तिजननत्थं, केसञ्‍चि इन्द्रियपरिपाकत्थं, केसञ्‍चि विसेसाधिगमत्थं कदाचि तित्थियारामं उपगच्छति। अननुञ्‍ञाय ठत्वाति अननुजानितब्बे ठत्वा। अनुजानितब्बं सिया अनञ्‍ञातस्स ञेय्यस्स अभावतो। यावतकञ्हि ञेय्यं, तावतकं भगवतो ञाणं, यावतकञ्‍च भगवतो ञाणं तावतकं ञेय्यं। तेनेवाह – ‘‘न तस्स अदिट्ठमिधत्थि किञ्‍चि, अथो अविञ्‍ञातमजानितब्ब’’न्तिआदि (महानि॰ १५६; चूळनि॰ धोतकमाणवपुच्छानिद्देस ३२; पटि॰ म॰ १.१२१)। सब्बञ्‍ञुतञ्‍ञाणेन हि भगवा आवज्‍जेत्वा पजानाति। वुत्तञ्हेतं ‘‘आवज्‍जनपटिबद्धं बुद्धस्स भगवतो ञाण’’न्ति (मि॰ प॰ ४.१.२)। यदि एवं ‘‘चरं समाहितो नागो, तिट्ठं नागो समाहितो’’ति (अ॰ नि॰ ६.४३) इदं सुत्तपदं कथन्ति? विक्खेपाभावदीपनपदमेतं, न अनावज्‍जनेनपि ञाणानं पवत्तिपरिदीपनं। यं पनेत्थ वत्तब्बं, तं हेट्ठा वित्थारतो वुत्तमेव।

    185.Tatthāti ekapuṇḍarīkasaññite paribbājakārāme. Anāgatapubbo lokiyasamudāhāravasena ‘‘cirassaṃ kho, bhante’’tiādinā vuccati, ayaṃ panettha āgatapubbataṃ upādāya tathā vutto. Bhagavā hi kesañci vimuttijananatthaṃ, kesañci indriyaparipākatthaṃ, kesañci visesādhigamatthaṃ kadāci titthiyārāmaṃ upagacchati. Ananuññāya ṭhatvāti ananujānitabbe ṭhatvā. Anujānitabbaṃ siyā anaññātassa ñeyyassa abhāvato. Yāvatakañhi ñeyyaṃ, tāvatakaṃ bhagavato ñāṇaṃ, yāvatakañca bhagavato ñāṇaṃ tāvatakaṃ ñeyyaṃ. Tenevāha – ‘‘na tassa adiṭṭhamidhatthi kiñci, atho aviññātamajānitabba’’ntiādi (mahāni. 156; cūḷani. dhotakamāṇavapucchāniddesa 32; paṭi. ma. 1.121). Sabbaññutaññāṇena hi bhagavā āvajjetvā pajānāti. Vuttañhetaṃ ‘‘āvajjanapaṭibaddhaṃ buddhassa bhagavato ñāṇa’’nti (mi. pa. 4.1.2). Yadi evaṃ ‘‘caraṃ samāhito nāgo, tiṭṭhaṃ nāgo samāhito’’ti (a. ni. 6.43) idaṃ suttapadaṃ kathanti? Vikkhepābhāvadīpanapadametaṃ, na anāvajjanenapi ñāṇānaṃ pavattiparidīpanaṃ. Yaṃ panettha vattabbaṃ, taṃ heṭṭhā vitthārato vuttameva.

    १८६. यावदेवाति इदं यथारुचि पवत्ति विय अपरापरुप्पत्तिपि इच्छितब्बाति तदभावं दस्सेन्तो आह – ‘‘सकिं खीणानं आसवानं पुन खेपेतब्बाभावा’’ति। पच्‍चुप्पन्‍नजाननगुणन्ति इदं दिब्बचक्खुञाणस्स परिभण्डञाणं अनागतंसञाणं अनादियित्वा वुत्तं, तस्स पन वसेन अनागतंसञाणगुणं दस्सेतीति वत्तब्बं सिया।

    186.Yāvadevāti idaṃ yathāruci pavatti viya aparāparuppattipi icchitabbāti tadabhāvaṃ dassento āha – ‘‘sakiṃ khīṇānaṃ āsavānaṃ puna khepetabbābhāvā’’ti. Paccuppannajānanaguṇanti idaṃ dibbacakkhuñāṇassa paribhaṇḍañāṇaṃ anāgataṃsañāṇaṃ anādiyitvā vuttaṃ, tassa pana vasena anāgataṃsañāṇaguṇaṃ dassetīti vattabbaṃ siyā.

    गिहिपरिक्खारेसूति वत्थाभरणादिधनधञ्‍ञादिगिहिपरिक्खारेसु। गिहिलिङ्गं पन अप्पमाणं, तस्मा गिहिबन्धनं छिन्दित्वा दुक्खस्सन्तकरा होन्तियेव। सति पन दुक्खस्सन्तकिरियाय गिहिलिङ्गे ते न तिट्ठन्तियेवाति दस्सेन्तो ‘‘येपी’’तिआदिमाह। सुक्खापेत्वा समुच्छिन्दित्वा। अरहत्तं पत्तदिवसेयेव पब्बजनं वा परिनिब्बानं वाति अयं नयो न सब्बसाधारणोति आह ‘‘भूमदेवता पन तिट्ठन्ती’’ति। तत्थ कारणवचनं ‘‘निलीयनोकासस्स अत्थिताया’’ति। अरञ्‍ञपब्बतादिपविवेकट्ठानं निलीयनोकासो। सेसकामभवेति कामलोके। लळितजनस्साति आभरणालङ्कारनच्‍चगीतादिवसेन विलासयुत्तजनस्स।

    Gihiparikkhāresūti vatthābharaṇādidhanadhaññādigihiparikkhāresu. Gihiliṅgaṃ pana appamāṇaṃ, tasmā gihibandhanaṃ chinditvā dukkhassantakarā hontiyeva. Sati pana dukkhassantakiriyāya gihiliṅge te na tiṭṭhantiyevāti dassento ‘‘yepī’’tiādimāha. Sukkhāpetvā samucchinditvā. Arahattaṃ pattadivaseyeva pabbajanaṃ vā parinibbānaṃ vāti ayaṃ nayo na sabbasādhāraṇoti āha ‘‘bhūmadevatā pana tiṭṭhantī’’ti. Tattha kāraṇavacanaṃ ‘‘nilīyanokāsassa atthitāyā’’ti. Araññapabbatādipavivekaṭṭhānaṃ nilīyanokāso. Sesakāmabhaveti kāmaloke. Laḷitajanassāti ābharaṇālaṅkāranaccagītādivasena vilāsayuttajanassa.

    सोपीति ‘‘सो अञ्‍ञत्र एकेना’’ति वुत्तो सोपि। करतो न करीयति पापन्ति एवं न किरियं पटिबाहति। यदि अत्तानंयेव गहेत्वा कथेति, अथ कस्मा महासत्तो तदा आजीवकपब्बज्‍जं उपगच्छीति आह ‘‘तदा किरा’’तिआदि। तस्सपीति न केवलं अञ्‍ञेसं एव पासण्डानं, तस्सपि। वीरियं न हापेसीति तपोजिगुच्छवादं समादियित्वा ठितो विरागत्थाय तं समादिण्णवत्तं न परिच्‍चजि, सत्थुसासनं न छड्डेसि। तेनाह – ‘‘किरियवादी हुत्वा सग्गे निब्बत्तती’’ति।

    Sopīti ‘‘so aññatra ekenā’’ti vutto sopi. Karato na karīyati pāpanti evaṃ na kiriyaṃ paṭibāhati. Yadi attānaṃyeva gahetvā katheti, atha kasmā mahāsatto tadā ājīvakapabbajjaṃ upagacchīti āha ‘‘tadā kirā’’tiādi. Tassapīti na kevalaṃ aññesaṃ eva pāsaṇḍānaṃ, tassapi. Vīriyaṃ na hāpesīti tapojigucchavādaṃ samādiyitvā ṭhito virāgatthāya taṃ samādiṇṇavattaṃ na pariccaji, satthusāsanaṃ na chaḍḍesi. Tenāha – ‘‘kiriyavādī hutvā sagge nibbattatī’’ti.

    तेविज्‍जवच्छसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Tevijjavacchasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १. तेविज्‍जवच्छसुत्तं • 1. Tevijjavacchasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १. तेविज्‍जवच्छसुत्तवण्णना • 1. Tevijjavacchasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact