Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya

    ༨. ཐེརསུཏྟཾ

    8. Therasuttaṃ

    ༩༨. ‘‘དསཧི, བྷིཀྑཝེ, དྷམྨེཧི སམནྣཱགཏོ ཐེརོ བྷིཀྑུ ཡསྶཾ ཡསྶཾ དིསཱཡཾ ཝིཧརཏི, ཕཱསུཡེཝ ཝིཧརཏི། ཀཏམེཧི དསཧི? ཐེརོ ཧོཏི རཏྟཉྙཱུ ཙིརཔབྦཛིཏོ, སཱིལཝཱ ཧོཏི …པེ॰… སམཱདཱཡ སིཀྑཏི སིཀྑཱཔདེསུ, བཧུསྶུཏོ ཧོཏི…པེ॰… དིཊྛིཡཱ སུཔྤཊིཝིདྡྷོ, ཨུབྷཡཱནི ཁོ པནསྶ པཱཏིམོཀྑཱནི ཝིཏྠཱརེན སྭཱགཏཱནི ཧོནྟི སུཝིབྷཏྟཱནི སུཔྤཝཏྟཱིནི སུཝིནིཙྪིཏཱནི སུཏྟསོ ཨནུབྱཉྫནསོ, ཨདྷིཀརཎསམུཔྤཱདཝཱུཔསམཀུསལོ ཧོཏི, དྷམྨཀཱམོ ཧོཏི པིཡསམུདཱཧཱརོ ཨབྷིདྷམྨེ ཨབྷིཝིནཡེ ཨུལཱ༹རཔཱམོཛྫོ, སནྟུཊྛོ ཧོཏི ཨིཏརཱིཏརཙཱིཝརཔིཎྜཔཱཏསེནཱསནགིལཱནཔྤཙྩཡབྷེསཛྫཔརིཀྑཱརེན, པཱསཱདིཀོ ཧོཏི ཨབྷིཀྐནྟཔཊིཀྐནྟེ 1 སུསཾཝུཏོ ཨནྟརགྷརེ ནིསཛྫཱཡ, ཙཏུནྣཾ ཛྷཱནཱནཾ ཨཱབྷིཙེཏསིཀཱནཾ དིཊྛདྷམྨསུཁཝིཧཱརཱནཾ ནིཀཱམལཱབྷཱི ཧོཏི ཨཀིཙྪལཱབྷཱི ཨཀསིརལཱབྷཱི, ཨཱསཝཱནཉྩ ཁཡཱ ཨནཱསཝཾ ཙེཏོཝིམུཏྟིཾ པཉྙཱཝིམུཏྟིཾ དིཊྛེཝ དྷམྨེ སཡཾ ཨབྷིཉྙཱ སཙྪིཀཏྭཱ ཨུཔསམྤཛྫ ཝིཧརཏི། ཨིམེཧི ཁོ, བྷིཀྑཝེ, དསཧི དྷམྨེཧི སམནྣཱགཏོ ཐེརོ བྷིཀྑུ ཡསྶཾ ཡསྶཾ དིསཱཡཾ ཝིཧརཏི, ཕཱསུཡེཝ ཝིཧརཏཱི’’ཏི། ཨཊྛམཾ།

    98. ‘‘Dasahi, bhikkhave, dhammehi samannāgato thero bhikkhu yassaṃ yassaṃ disāyaṃ viharati, phāsuyeva viharati. Katamehi dasahi? Thero hoti rattaññū cirapabbajito, sīlavā hoti …pe… samādāya sikkhati sikkhāpadesu, bahussuto hoti…pe… diṭṭhiyā suppaṭividdho, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, adhikaraṇasamuppādavūpasamakusalo hoti, dhammakāmo hoti piyasamudāhāro abhidhamme abhivinaye uḷārapāmojjo, santuṭṭho hoti itarītaracīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārena, pāsādiko hoti abhikkantapaṭikkante 2 susaṃvuto antaraghare nisajjāya, catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, dasahi dhammehi samannāgato thero bhikkhu yassaṃ yassaṃ disāyaṃ viharati, phāsuyeva viharatī’’ti. Aṭṭhamaṃ.







    Footnotes:
    1. ཨབྷིཀྐནྟཔཊིཀྐནྟོ (ཀ॰)
    2. abhikkantapaṭikkanto (ka.)



    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༧-༨. ཨཱཧུནེཡྻསུཏྟཱདིཝཎྞནཱ • 7-8. Āhuneyyasuttādivaṇṇanā

    ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༦-༨. ཀོཀནུདསུཏྟཱདིཝཎྞནཱ • 6-8. Kokanudasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact