Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi |
༦. ཐེཡྻསཏྠསིཀྑཱཔདཾ
6. Theyyasatthasikkhāpadaṃ
༤༠༧. ཚཊྛེ ‘‘པཊིཡཱལོཀ’’ནྟི ཨེཏྠ ཨཱལོཀསདྡེན སཱུརིཡོ ཝུཏྟོ ཨུཔཙཱརེན། སཱུརིཡོ ཧི པུརཏྠིམདིསཏོ ཨུགྒནྟྭཱ པཙྪིམདིསཾ གཏོ, ཏསྨཱ སཱུརིཡསངྑཱཏསྶ ཨཱལོཀསྶ པཊིམུཁཾ ‘‘པཊིཡཱལོཀ’’ནྟི ཝུཏྟེ པཙྪིམདིསཱཡེཝ གཧེཏབྦཱཏི ཨཱཧ ‘‘པཙྪིམཾ དིསནྟི ཨཏྠོ’’ཏི། ཀམྨིཀཱཏི ཀམྨེ ཡུཏྟཱ པཡུཏྟཱ།
407. Chaṭṭhe ‘‘paṭiyāloka’’nti ettha ālokasaddena sūriyo vutto upacārena. Sūriyo hi puratthimadisato uggantvā pacchimadisaṃ gato, tasmā sūriyasaṅkhātassa ālokassa paṭimukhaṃ ‘‘paṭiyāloka’’nti vutte pacchimadisāyeva gahetabbāti āha ‘‘pacchimaṃ disanti attho’’ti. Kammikāti kamme yuttā payuttā.
༤༠༩. རཱཛཱནནྟི ཨེཏྠ རཉྙོ སནྟཀཾ ‘‘རཱཛཱ’’ཏི ཝུཙྩཏི ཨུཔཙཱརེན, ཨཐ ཝཱ རཉྙོ ཨེསོ ‘‘རཱཛཱ’’ཏི ཀཏྭཱ རཉྙོ སནྟཀཾ ‘‘རཱཛཱ’’ཏི ཝུཙྩཏི། ཐེཡྻནྟི ཐེནེཏྭཱ ‘‘སཀྐཙྩ’’ནྟིཨཱདཱིསུ (པཱཙི॰ ༦༠༦) ཝིཡ ནིགྒཧཱིཏཱགམོ ཧོཏི། རཱཛཱནཾ, རཉྙོ སནྟཀཾ ཝཱ ཐེཡྻཾ ཐེནེཏྭཱ གཙྪནྟཱིཏི ཨཏྠོ། ཨིཏི ཨིམམཏྠཾ དསྶེནྟོ ཨཱཧ ‘‘རཱཛཱནཾ ཝཱ ཐེནེཏྭཱ’’ཏིཨཱདི།
409.Rājānanti ettha rañño santakaṃ ‘‘rājā’’ti vuccati upacārena, atha vā rañño eso ‘‘rājā’’ti katvā rañño santakaṃ ‘‘rājā’’ti vuccati. Theyyanti thenetvā ‘‘sakkacca’’ntiādīsu (pāci. 606) viya niggahītāgamo hoti. Rājānaṃ, rañño santakaṃ vā theyyaṃ thenetvā gacchantīti attho. Iti imamatthaṃ dassento āha ‘‘rājānaṃ vā thenetvā’’tiādi.
༤༡༡. ཙཏཱུསུ ཝིསངྐེཏེསུ དྭཱིཧི ཨནཱཔཏྟི, དྭཱིཧི ཨཱཔཏྟིཡེཝཱཏི། ཚཊྛཾ།
411. Catūsu visaṅketesu dvīhi anāpatti, dvīhi āpattiyevāti. Chaṭṭhaṃ.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / མཧཱཝིབྷངྒ • Mahāvibhaṅga / ༧. སཔྤཱཎཀཝགྒོ • 7. Sappāṇakavaggo
ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / མཧཱཝིབྷངྒ-ཨཊྛཀཐཱ • Mahāvibhaṅga-aṭṭhakathā / ༦. ཐེཡྻསཏྠསིཀྑཱཔདཝཎྞནཱ • 6. Theyyasatthasikkhāpadavaṇṇanā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā / ༦. ཐེཡྻསཏྠསིཀྑཱཔདཝཎྞནཱ • 6. Theyyasatthasikkhāpadavaṇṇanā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā / ༦. ཐེཡྻསཏྠསིཀྑཱཔདཝཎྞནཱ • 6. Theyyasatthasikkhāpadavaṇṇanā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / ༦. ཐེཡྻསཏྠསིཀྑཱཔདཝཎྞནཱ • 6. Theyyasatthasikkhāpadavaṇṇanā