Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā)

    ༤-༦. ཏིཀཎྜཀཱིསུཏྟཱདིཝཎྞནཱ

    4-6. Tikaṇḍakīsuttādivaṇṇanā

    ༡༤༤-༦. ཙཏུཏྠེ པཊིཀཱུལེཏི ཨམནུཉྙེ ཨནིཊྛེ། ཨཔྤཊིཀཱུལསཉྙཱིཏི ཨིཊྛཱཀཱརེནེཝ པཝཏྟཙིཏྟོ། ཨིཊྛསྨིཾ ཝཏྠུསྨིཾ ཨསུབྷཱཡ ཝཱ ཕརཏི, ཨནིཙྩཏོ ཝཱ ཨུཔསཾཧརཏི ཨུཔནེཏི པཝཏྟེཏི། ཨནིཊྛསྨིཾ ཝཏྠུསྨིནྟི ཨནིཊྛེ སཏྟསཉྙིཏེ ཨཱརམྨཎེ། མེཏྟཱཡ ཝཱ ཕརཏཱིཏི མེཏྟཾ ཧིཏེསིཏཾ ཨུཔསཾཧརནྟོ སབྦཏྠཀམེཝ ཝཱ ཏཏྠ ཕརཏི། དྷཱཏུཏོ ཝཱ ཨུཔསཾཧརཏཱིཏི དྷམྨསབྷཱཝཙིནྟནེན དྷཱཏུཏོ པཙྩཝེཀྑཎཱཡ དྷཱཏུམནསིཀཱརཾ ཝཱ ཏཏྠ པཝཏྟེཏི། ཏདུབྷཡཾ ཨབྷིནིཝཛྫེཏྭཱཏི སབྷཱཝཏོ ཨཱནུབྷཱཝཏོ ཙ ཨུཔཏིཊྛནྟཾ ཨཱརམྨཎེ པཊིཀཱུལབྷཱཝཾ ཨཔྤཊིཀཱུལབྷཱཝཉྩཱཏི ཏཾ ཨུབྷཡཾ པཧཱཡ ཨགྒཧེཏྭཱ, སབྦསྨིཾ པན ཏསྨིཾ མཛ྄ཛྷཏྟོ ཧུཏྭཱཏི ཝུཏྟཾ ཧོཏི། མཛ྄ཛྷཏྟོ ཧུཏྭཱ ཝིཧརིཏུཀཱམོ པན ཀིཾ ཀརོཏཱིཏི? ཨིཊྛཱནིཊྛེསུ ཨཱཔཱཐཾ གཏེསུ ནེཝ སོམནསྶིཏོ ཧོཏི, ན དོམནསྶིཏོ ཧོཏི། ཨུཔེཀྑཀོ ཝིཧརེཡྻཱཏི ཨིཊྛེ ཨརཛྫནྟོ ཨནིཊྛེ ཨདུསྶནྟོ ཡཐཱ ཨཉྙེ ཨསམཔེཀྑནེན མོཧཾ ཨུཔྤཱདེནྟི, ཨེཝཾ ཨནུཔྤཱདེནྟོ ཚསུ ཨཱརམྨཎེསུ ཚལ༹ངྒུཔེཀྑཱཡ ཨུཔེཀྑཀོ ཝིཧརེཡྻ། ཏེནེཝཱཧ ‘‘ཚལ༹ངྒུཔེཀྑཱཝསེན པཉྩམོ’’ཏི། ཨིཊྛཱནིཊྛཚལཱ༹རམྨཎཱཔཱཐེ པརིསུདྡྷཔཀཏིབྷཱཝཱཝིཛཧནལཀྑཎཱཡ ཚསུ དྭཱརེསུ པཝཏྟནཏོ ‘‘ཚལ༹ངྒུཔེཀྑཱ’’ཏི ལདྡྷནཱམཱཡ ཏཏྲམཛ྄ཛྷཏྟུཔེཀྑཱཡ ཝསེན པཉྩམོ ཝཱརོ ཝུཏྟོཏི ཨཏྠོ། པཉྩམཾ ཚཊྛཉྩ ཨུཏྟཱནམེཝ།

    144-6. Catutthe paṭikūleti amanuññe aniṭṭhe. Appaṭikūlasaññīti iṭṭhākāreneva pavattacitto. Iṭṭhasmiṃ vatthusmiṃ asubhāya vā pharati, aniccato vā upasaṃharati upaneti pavatteti. Aniṭṭhasmiṃ vatthusminti aniṭṭhe sattasaññite ārammaṇe. Mettāya vā pharatīti mettaṃ hitesitaṃ upasaṃharanto sabbatthakameva vā tattha pharati. Dhātuto vā upasaṃharatīti dhammasabhāvacintanena dhātuto paccavekkhaṇāya dhātumanasikāraṃ vā tattha pavatteti. Tadubhayaṃ abhinivajjetvāti sabhāvato ānubhāvato ca upatiṭṭhantaṃ ārammaṇe paṭikūlabhāvaṃ appaṭikūlabhāvañcāti taṃ ubhayaṃ pahāya aggahetvā, sabbasmiṃ pana tasmiṃ majjhatto hutvāti vuttaṃ hoti. Majjhatto hutvā viharitukāmo pana kiṃ karotīti? Iṭṭhāniṭṭhesu āpāthaṃ gatesu neva somanassito hoti, na domanassito hoti. Upekkhako vihareyyāti iṭṭhe arajjanto aniṭṭhe adussanto yathā aññe asamapekkhanena mohaṃ uppādenti, evaṃ anuppādento chasu ārammaṇesu chaḷaṅgupekkhāya upekkhako vihareyya. Tenevāha ‘‘chaḷaṅgupekkhāvasena pañcamo’’ti. Iṭṭhāniṭṭhachaḷārammaṇāpāthe parisuddhapakatibhāvāvijahanalakkhaṇāya chasu dvāresu pavattanato ‘‘chaḷaṅgupekkhā’’ti laddhanāmāya tatramajjhattupekkhāya vasena pañcamo vāro vuttoti attho. Pañcamaṃ chaṭṭhañca uttānameva.

    ཏིཀཎྜཀཱིསུཏྟཱདིཝཎྞནཱ ནིཊྛིཏཱ།

    Tikaṇḍakīsuttādivaṇṇanā niṭṭhitā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya
    ༤. ཏིཀཎྜཀཱིསུཏྟཾ • 4. Tikaṇḍakīsuttaṃ
    ༥. ནིརཡསུཏྟཾ • 5. Nirayasuttaṃ
    ༦. མིཏྟསུཏྟཾ • 6. Mittasuttaṃ

    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā)
    ༤. ཏིཀཎྜཀཱིསུཏྟཝཎྞནཱ • 4. Tikaṇḍakīsuttavaṇṇanā
    ༦. མིཏྟསུཏྟཝཎྞནཱ • 6. Mittasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact