Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ९. तिस्सत्थेरगाथावण्णना

    9. Tissattheragāthāvaṇṇanā

    सत्तिया विय ओमट्ठोति आयस्मतो तिस्सत्थेरस्स गाथा। का उप्पति? अयम्पि किर पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो तिस्सस्स भगवतो बोधिया मूले पुराणपण्णानि नीहरित्वा सोधेसि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुनगरे भगवतो पितुच्छापुत्तो हुत्वा निब्बत्ति तिस्सो नाम नामेन। सो भगवन्तं अनुपब्बजित्वा उपसम्पन्‍नो हुत्वा अरञ्‍ञायतने विहरन्तो जातिं पटिच्‍च मानं करोन्तो कोधूपायासबहुलो च उज्झानबहुलो च हुत्वा विचरति, समणधम्मे उस्सुक्‍कं न करोति। अथ नं सत्था एकदिवसं दिवाट्ठाने विवटमुखं निद्दायन्तं दिब्बचक्खुना ओलोकेन्तो सावत्थितो आकासेन गन्त्वा तस्स उपरि आकासेयेव ठत्वा ओभासं फरित्वा तेनोभासेन पटिबुद्धस्स सतिं उप्पादेत्वा ओवादं देन्तो ‘‘सत्तिया विय ओमट्ठो’’ति गाथं अभासि।

    Sattiyā viya omaṭṭhoti āyasmato tissattherassa gāthā. Kā uppati? Ayampi kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto tissassa bhagavato bodhiyā mūle purāṇapaṇṇāni nīharitvā sodhesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthunagare bhagavato pitucchāputto hutvā nibbatti tisso nāma nāmena. So bhagavantaṃ anupabbajitvā upasampanno hutvā araññāyatane viharanto jātiṃ paṭicca mānaṃ karonto kodhūpāyāsabahulo ca ujjhānabahulo ca hutvā vicarati, samaṇadhamme ussukkaṃ na karoti. Atha naṃ satthā ekadivasaṃ divāṭṭhāne vivaṭamukhaṃ niddāyantaṃ dibbacakkhunā olokento sāvatthito ākāsena gantvā tassa upari ākāseyeva ṭhatvā obhāsaṃ pharitvā tenobhāsena paṭibuddhassa satiṃ uppādetvā ovādaṃ dento ‘‘sattiyā viya omaṭṭho’’ti gāthaṃ abhāsi.

    ३९. तत्थ सत्तियाति देसनासीसमेतं, एकतोधारादिना सत्थेनाति अत्थो। ओमट्ठोति पहतो। चत्तारो हि पहारा ओमट्ठो उम्मट्ठो मट्ठो विमट्ठोति। तत्थ उपरि ठत्वा अधोमुखं दिन्‍नपहारो ओमट्ठो नाम, हेट्ठा ठत्वा उद्धम्मुखं दिन्‍नपहारो उम्मट्ठो नाम, अग्गळसूचि विय विनिविज्झित्वा गतो मट्ठो नाम, सेसो सब्बोपि विमट्ठो नाम। इमस्मिं पन ठाने ओमट्ठो गहितो। सो हि सब्बदारुणो दुरुद्धरणसल्‍लो दुत्तिकिच्छो अन्तोदोसो अन्तोपुब्बलोहितोव होति, पुब्बलोहितं अनिक्खमित्वा वणमुखं परियोनन्धित्वा तिट्ठति। पुब्बलोहितं नीहरितुकामेहि मञ्‍चेन सद्धिं बन्धित्वा अधोसिरो कातब्बो होति, मरणं वा मरणमत्तं वा दुक्खं पापुणन्ति। डय्हमानेति अग्गिना झायमाने। मत्थकेति सीसे। इदं वुत्तं होति – यथा सत्तिया ओमट्ठो पुरिसो सल्‍लुब्बाहनवणतिकिच्छनानं अत्थाय वीरियं आरभति तादिसं पयोगं करोति परक्‍कमति, यथा च डय्हमाने मत्थके आदित्तसीसो पुरिसो तस्स निब्बापनत्थं वीरियं आरभति तादिसं पयोगं करोति, एवमेवं, भिक्खु, कामरागप्पहानाय सतो अप्पमत्तो अतिविय उस्साहजातो हुत्वा विहरेय्याति।

    39. Tattha sattiyāti desanāsīsametaṃ, ekatodhārādinā satthenāti attho. Omaṭṭhoti pahato. Cattāro hi pahārā omaṭṭho ummaṭṭho maṭṭho vimaṭṭhoti. Tattha upari ṭhatvā adhomukhaṃ dinnapahāro omaṭṭho nāma, heṭṭhā ṭhatvā uddhammukhaṃ dinnapahāro ummaṭṭho nāma, aggaḷasūci viya vinivijjhitvā gato maṭṭho nāma, seso sabbopi vimaṭṭho nāma. Imasmiṃ pana ṭhāne omaṭṭho gahito. So hi sabbadāruṇo duruddharaṇasallo duttikiccho antodoso antopubbalohitova hoti, pubbalohitaṃ anikkhamitvā vaṇamukhaṃ pariyonandhitvā tiṭṭhati. Pubbalohitaṃ nīharitukāmehi mañcena saddhiṃ bandhitvā adhosiro kātabbo hoti, maraṇaṃ vā maraṇamattaṃ vā dukkhaṃ pāpuṇanti. Ḍayhamāneti agginā jhāyamāne. Matthaketi sīse. Idaṃ vuttaṃ hoti – yathā sattiyā omaṭṭho puriso sallubbāhanavaṇatikicchanānaṃ atthāya vīriyaṃ ārabhati tādisaṃ payogaṃ karoti parakkamati, yathā ca ḍayhamāne matthake ādittasīso puriso tassa nibbāpanatthaṃ vīriyaṃ ārabhati tādisaṃ payogaṃ karoti, evamevaṃ, bhikkhu, kāmarāgappahānāya sato appamatto ativiya ussāhajāto hutvā vihareyyāti.

    एवं भगवा तस्स थेरस्स कोधूपायासवूपसमाय ओवादं देन्तो तदेकट्ठताय कामरागप्पहानसीसेन देसनं निट्ठापेसि। थेरो इमं गाथं सुत्वा संविग्गहदयो विपस्सनाय युत्तप्पयुत्तो विहासि। तस्स अज्झासयं ञत्वा सत्था संयुत्तके तिस्सत्थेरसुत्तं (सं॰ नि॰ ३.८४) देसेसि। सो देसनापरियोसाने अरहत्ते पतिट्ठासि। तेन वुत्तं अपदाने (अप॰ थेर २.५३.६६-७३) –

    Evaṃ bhagavā tassa therassa kodhūpāyāsavūpasamāya ovādaṃ dento tadekaṭṭhatāya kāmarāgappahānasīsena desanaṃ niṭṭhāpesi. Thero imaṃ gāthaṃ sutvā saṃviggahadayo vipassanāya yuttappayutto vihāsi. Tassa ajjhāsayaṃ ñatvā satthā saṃyuttake tissattherasuttaṃ (saṃ. ni. 3.84) desesi. So desanāpariyosāne arahatte patiṭṭhāsi. Tena vuttaṃ apadāne (apa. thera 2.53.66-73) –

    ‘‘देवलोके मनुस्से चे, अनुभोत्वा उभो यसे।

    ‘‘Devaloke manusse ce, anubhotvā ubho yase;

    अवसाने च निब्बानं, सिवं पत्तो अनुत्तरं॥

    Avasāne ca nibbānaṃ, sivaṃ patto anuttaraṃ.

    ‘‘सम्बुद्धं उद्दिसित्वान, बोधिं वा तस्स सत्थुनो।

    ‘‘Sambuddhaṃ uddisitvāna, bodhiṃ vā tassa satthuno;

    यो पुञ्‍ञं पसवी पोसो, तस्स किं नाम दुल्‍लभं॥

    Yo puññaṃ pasavī poso, tassa kiṃ nāma dullabhaṃ.

    ‘‘मग्गे फले आगमे च, झानाभिञ्‍ञागुणेसु च।

    ‘‘Magge phale āgame ca, jhānābhiññāguṇesu ca;

    अञ्‍ञेसं अधिको हुत्वा, निब्बायामि अनासवो॥

    Aññesaṃ adhiko hutvā, nibbāyāmi anāsavo.

    ‘‘पुरेहं बोधिया पत्तं, छड्डेत्वा हट्ठमानसो।

    ‘‘Purehaṃ bodhiyā pattaṃ, chaḍḍetvā haṭṭhamānaso;

    इमेहि वीसतङ्गेहि, समङ्गी होमि सब्बथा॥

    Imehi vīsataṅgehi, samaṅgī homi sabbathā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा थेरो अञ्‍ञं ब्याकरोन्तो सत्थारं पूजेतुं तमेव गाथं अभासि।

    Arahattaṃ pana patvā thero aññaṃ byākaronto satthāraṃ pūjetuṃ tameva gāthaṃ abhāsi.

    तिस्सत्थेरगाथावण्णना निट्ठिता।

    Tissattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ९. तिस्सत्थेरगाथा • 9. Tissattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact