Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ७. तिस्सत्थेरगाथावण्णना

    7. Tissattheragāthāvaṇṇanā

    हित्वा सतपलं कंसन्ति आयस्मतो तिस्सत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो विपस्सिस्स भगवतो काले यानकारकुले निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं भगवन्तं दिस्वा पसन्‍नमानसो चन्दनखण्डेन फलकं कत्वा भगवतो उपनामेसि, तञ्‍च भगवा परिभुञ्‍जि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे रोरुवनगरे राजकुले निब्बत्ति। सो वयप्पत्तो पितरि कालङ्कते रज्‍जे पतिट्ठितो बिम्बिसाररञ्‍ञो अदिट्ठसहायो हुत्वा तस्स मणिमुत्तावत्थादीनि पण्णाकारानि पेसेसि। तस्स राजा बिम्बिसारो पुञ्‍ञवन्ततं सुत्वा पटिपाभतं पेसेन्तो चित्तपटे बुद्धचरितं सुवण्णपट्टे च पटिच्‍चसमुप्पादं लिखापेत्वा पेसेसि। सो तं दिस्वा पुरिमबुद्धेसु कताधिकारताय पच्छिमभविकताय च चित्तपटे दस्सेन्तं बुद्धचरितं सुवण्णपट्टके लिखितं पटिच्‍चसमुप्पादक्‍कमञ्‍च ओलोकेत्वा पवत्तिनिवत्तियो सल्‍लक्खेत्वा सासनक्‍कमं हदये ठपेत्वा सञ्‍जातसंवेगो ‘‘दिट्ठो मया भगवतो वेसो, सासनक्‍कमो च एकपदेसेन ञातो, बहुदुक्खा कामा बहुपायासा, किं दानि मय्हं घरावासेना’’ति रज्‍जं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेन्तो भगवन्तं उद्दिस्स पब्बजित्वा मत्तिकापत्तं गहेत्वा राजा पुक्‍कुसाति विय महाजनस्स परिदेवन्तस्सेव नगरतो निक्खमित्वा अनुक्‍कमेन राजगहं गन्त्वा तत्थ सप्पसोण्डिकपब्भारे विहरन्तं भगवन्तं उपसङ्कमित्वा वन्दित्वा एकमन्तं निसीदि। सत्था धम्मं देसेसि। सो धम्मदेसनं सुत्वा विपस्सनाय कम्मट्ठानं गहेत्वा युत्तप्पयुत्तो विहरन्तो विपस्सनं उस्सुक्‍कापेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१५.३७-४२) –

    Hitvā satapalaṃ kaṃsanti āyasmato tissattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro vipassissa bhagavato kāle yānakārakule nibbattitvā viññutaṃ patto ekadivasaṃ bhagavantaṃ disvā pasannamānaso candanakhaṇḍena phalakaṃ katvā bhagavato upanāmesi, tañca bhagavā paribhuñji. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde roruvanagare rājakule nibbatti. So vayappatto pitari kālaṅkate rajje patiṭṭhito bimbisārarañño adiṭṭhasahāyo hutvā tassa maṇimuttāvatthādīni paṇṇākārāni pesesi. Tassa rājā bimbisāro puññavantataṃ sutvā paṭipābhataṃ pesento cittapaṭe buddhacaritaṃ suvaṇṇapaṭṭe ca paṭiccasamuppādaṃ likhāpetvā pesesi. So taṃ disvā purimabuddhesu katādhikāratāya pacchimabhavikatāya ca cittapaṭe dassentaṃ buddhacaritaṃ suvaṇṇapaṭṭake likhitaṃ paṭiccasamuppādakkamañca oloketvā pavattinivattiyo sallakkhetvā sāsanakkamaṃ hadaye ṭhapetvā sañjātasaṃvego ‘‘diṭṭho mayā bhagavato veso, sāsanakkamo ca ekapadesena ñāto, bahudukkhā kāmā bahupāyāsā, kiṃ dāni mayhaṃ gharāvāsenā’’ti rajjaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādento bhagavantaṃ uddissa pabbajitvā mattikāpattaṃ gahetvā rājā pukkusāti viya mahājanassa paridevantasseva nagarato nikkhamitvā anukkamena rājagahaṃ gantvā tattha sappasoṇḍikapabbhāre viharantaṃ bhagavantaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Satthā dhammaṃ desesi. So dhammadesanaṃ sutvā vipassanāya kammaṭṭhānaṃ gahetvā yuttappayutto viharanto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.37-42) –

    ‘‘यानकारो पुरे आसिं, दारुकम्मे सुसिक्खितो।

    ‘‘Yānakāro pure āsiṃ, dārukamme susikkhito;

    चन्दनं फलकं कत्वा, अदासिं लोकबन्धुनो॥

    Candanaṃ phalakaṃ katvā, adāsiṃ lokabandhuno.

    ‘‘पभासति इदं ब्यम्हं, सुवण्णस्स सुनिम्मितं।

    ‘‘Pabhāsati idaṃ byamhaṃ, suvaṇṇassa sunimmitaṃ;

    हत्थियानं अस्सयानं, दिब्बयानं उपट्ठितं॥

    Hatthiyānaṃ assayānaṃ, dibbayānaṃ upaṭṭhitaṃ.

    ‘‘पासादा सिविका चेव, निब्बत्तन्ति यदिच्छकं।

    ‘‘Pāsādā sivikā ceva, nibbattanti yadicchakaṃ;

    अक्खुब्भं रतनं मय्हं, फलकस्स इदं फलं॥

    Akkhubbhaṃ ratanaṃ mayhaṃ, phalakassa idaṃ phalaṃ.

    ‘‘एकनवुतितो कप्पे, फलकं यमहं ददिं।

    ‘‘Ekanavutito kappe, phalakaṃ yamahaṃ dadiṃ;

    दुग्गति नाभिजानामि, फलकस्स इदं फलं॥

    Duggati nābhijānāmi, phalakassa idaṃ phalaṃ.

    ‘‘सत्तपञ्‍ञासकप्पम्हि, चतुरो निम्मिताव्हया।

    ‘‘Sattapaññāsakappamhi, caturo nimmitāvhayā;

    सत्तरतनसम्पन्‍ना, चक्‍कवत्ती महब्बला॥

    Sattaratanasampannā, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा उदानवसेन अत्तनो पटिपत्तिं कथेन्तो –

    Arahattaṃ pana patvā udānavasena attano paṭipattiṃ kathento –

    ९७.

    97.

    ‘‘हित्वा सतपलं कंसं, सोवण्णं सतराजिकं।

    ‘‘Hitvā satapalaṃ kaṃsaṃ, sovaṇṇaṃ satarājikaṃ;

    अग्गहिं मत्तिकापत्तं, इदं दुतियाभिसेचन’’न्ति॥ – गाथं अभासि।

    Aggahiṃ mattikāpattaṃ, idaṃ dutiyābhisecana’’nti. – gāthaṃ abhāsi;

    तत्थ हित्वाति परिच्‍चजित्वा। सतपलन्ति सतं पलानि यस्स, तं सतपलपरिमाणं। कंसन्ति थालं। सोवण्णन्ति सुवण्णमयं। सतराजिकन्ति भित्तिविचित्तताय च अनेकरूपराजिचित्तताय च अनेकलेखायुत्तं। अग्गहिं मत्तिकापत्तन्ति एवरूपे महारहे भाजने पुब्बे भुञ्‍जित्वा बुद्धानं ओवादं करोन्तो ‘‘इदानाहं तं छड्डेत्वा मत्तिकामयपत्तं अग्गहेसिं , अहो, साधु, मया कतं अरियवतं अनुठित’’न्ति भाजनकित्तनापदेसेन रज्‍जपरिच्‍चागं पब्बज्‍जूपगमनञ्‍च अनुमोदन्तो वदति। तेनाह ‘‘इदं दुतियाभिसेचन’’न्ति। पठमं रज्‍जाभिसेचनं उपादाय इदं पब्बज्‍जूपगमनं मम दुतियं अभिसेचनं। तञ्हि रागादीहि संकिलिट्ठं सासङ्कं सपरिसङ्कं कम्मं अनत्थसञ्हितं दुक्खपटिबद्धं निहीनं, इदं पन तंविपरियायतो उत्तमं पणीतन्ति अधिप्पायो।

    Tattha hitvāti pariccajitvā. Satapalanti sataṃ palāni yassa, taṃ satapalaparimāṇaṃ. Kaṃsanti thālaṃ. Sovaṇṇanti suvaṇṇamayaṃ. Satarājikanti bhittivicittatāya ca anekarūparājicittatāya ca anekalekhāyuttaṃ. Aggahiṃ mattikāpattanti evarūpe mahārahe bhājane pubbe bhuñjitvā buddhānaṃ ovādaṃ karonto ‘‘idānāhaṃ taṃ chaḍḍetvā mattikāmayapattaṃ aggahesiṃ , aho, sādhu, mayā kataṃ ariyavataṃ anuṭhita’’nti bhājanakittanāpadesena rajjapariccāgaṃ pabbajjūpagamanañca anumodanto vadati. Tenāha ‘‘idaṃ dutiyābhisecana’’nti. Paṭhamaṃ rajjābhisecanaṃ upādāya idaṃ pabbajjūpagamanaṃ mama dutiyaṃ abhisecanaṃ. Tañhi rāgādīhi saṃkiliṭṭhaṃ sāsaṅkaṃ saparisaṅkaṃ kammaṃ anatthasañhitaṃ dukkhapaṭibaddhaṃ nihīnaṃ, idaṃ pana taṃvipariyāyato uttamaṃ paṇītanti adhippāyo.

    तिस्सत्थेरगाथावण्णना निट्ठिता।

    Tissattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ७. तिस्सत्थेरगाथा • 7. Tissattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact