Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ७. तिस्सत्थेरगाथावण्णना

    7. Tissattheragāthāvaṇṇanā

    बहू सपत्ते लभतीति आयस्मतो तिस्सत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो पियदस्सिस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्‍ञुतं पत्तो सिप्पेसु निप्फत्तिं गन्त्वा कामेसु आदीनवं दिस्वा घरावासं पहाय तापसपब्बज्‍जं पब्बजित्वा अरञ्‍ञायतने सालवने अस्समं कारेत्वा वसति। भगवा तस्स अनुग्गण्हनत्थं अस्समस्स अविदूरे सालवने निरोधं समापज्‍जित्वा निसीदि। सो अस्समतो निक्खमित्वा फलाफलत्थाय गच्छन्तो भगवन्तं दिस्वा पसन्‍नमानसो चत्तारो दण्डे ठपेत्वा भगवतो उपरि पुप्फिताहि सालसाखाहि साखामण्डपं कत्वा सत्ताहं नवनवेहि सालपुप्फेहि भगवन्तं पूजेन्तो अट्ठासि बुद्धारम्मणं पीतिं अविजहन्तो। सत्था सत्ताहस्स अच्‍चयेन निरोधतो वुट्ठहित्वा भिक्खुसङ्घं चिन्तेसि। तावदेव सतसहस्समत्ता खीणासवा सत्थारं परिवारेसुं। भगवा तस्स भाविनिं सम्पत्तिं विभावेन्तो अनुमोदनं वत्वा पक्‍कामि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणकुले निब्बत्तित्वा तिस्सोति लद्धनामो वयप्पत्तो तिण्णं वेदानं पारगू हुत्वा पञ्‍चमत्तानि माणवकसतानि मन्ते वाचेन्तो लाभग्गयसग्गप्पत्तो हुत्वा सत्थु राजगहगमने बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४९.१९०-२२०) –

    Bahūsapatte labhatīti āyasmato tissattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto piyadassissa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto sippesu nipphattiṃ gantvā kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā araññāyatane sālavane assamaṃ kāretvā vasati. Bhagavā tassa anuggaṇhanatthaṃ assamassa avidūre sālavane nirodhaṃ samāpajjitvā nisīdi. So assamato nikkhamitvā phalāphalatthāya gacchanto bhagavantaṃ disvā pasannamānaso cattāro daṇḍe ṭhapetvā bhagavato upari pupphitāhi sālasākhāhi sākhāmaṇḍapaṃ katvā sattāhaṃ navanavehi sālapupphehi bhagavantaṃ pūjento aṭṭhāsi buddhārammaṇaṃ pītiṃ avijahanto. Satthā sattāhassa accayena nirodhato vuṭṭhahitvā bhikkhusaṅghaṃ cintesi. Tāvadeva satasahassamattā khīṇāsavā satthāraṃ parivāresuṃ. Bhagavā tassa bhāviniṃ sampattiṃ vibhāvento anumodanaṃ vatvā pakkāmi. So tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā tissoti laddhanāmo vayappatto tiṇṇaṃ vedānaṃ pāragū hutvā pañcamattāni māṇavakasatāni mante vācento lābhaggayasaggappatto hutvā satthu rājagahagamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.49.190-220) –

    ‘‘अज्झोगाहेत्वा सालवनं, सुकतो अस्समो मम।

    ‘‘Ajjhogāhetvā sālavanaṃ, sukato assamo mama;

    सालपुप्फेहि सञ्छन्‍नो, वसामि विपिने तदा॥

    Sālapupphehi sañchanno, vasāmi vipine tadā.

    ‘‘पियदस्सी च भगवा, सयम्भू अग्गपुग्गलो।

    ‘‘Piyadassī ca bhagavā, sayambhū aggapuggalo;

    विवेककामो सम्बुद्धो, सालवनमुपागमि॥

    Vivekakāmo sambuddho, sālavanamupāgami.

    ‘‘अस्समा अभिनिक्खम्म, पवनं अगमासहं।

    ‘‘Assamā abhinikkhamma, pavanaṃ agamāsahaṃ;

    मूलफलं गवेसन्तो, आहिण्डामि वने तदा॥

    Mūlaphalaṃ gavesanto, āhiṇḍāmi vane tadā.

    ‘‘तत्थद्दसासिं सम्बुद्धं, पियदस्सिं महायसं।

    ‘‘Tatthaddasāsiṃ sambuddhaṃ, piyadassiṃ mahāyasaṃ;

    सुनिसिन्‍नं समापन्‍नं, विरोचन्तं महावने॥

    Sunisinnaṃ samāpannaṃ, virocantaṃ mahāvane.

    ‘‘चतुदण्डे ठपेत्वान, बुद्धस्स उपरी अहं।

    ‘‘Catudaṇḍe ṭhapetvāna, buddhassa uparī ahaṃ;

    मण्डपं सुकतं कत्वा, सालपुप्फेहि छादयिं॥

    Maṇḍapaṃ sukataṃ katvā, sālapupphehi chādayiṃ.

    ‘‘सत्ताहं धारयित्वान, मण्डपं सालछादितं।

    ‘‘Sattāhaṃ dhārayitvāna, maṇḍapaṃ sālachāditaṃ;

    तत्थ चित्तं पसादेत्वा, बुद्धसेट्ठमवन्दहं॥

    Tattha cittaṃ pasādetvā, buddhaseṭṭhamavandahaṃ.

    ‘‘भगवा तम्हि समये, वुट्ठहित्वा समाधितो।

    ‘‘Bhagavā tamhi samaye, vuṭṭhahitvā samādhito;

    युगमत्तं पेक्खमानो, निसीदि पुरिसुत्तमो॥

    Yugamattaṃ pekkhamāno, nisīdi purisuttamo.

    ‘‘सावको वरुणो नाम, पियदस्सिस्स सत्थुनो।

    ‘‘Sāvako varuṇo nāma, piyadassissa satthuno;

    वसीसतसहस्सेहि, उपगच्छि विनायकं॥

    Vasīsatasahassehi, upagacchi vināyakaṃ.

    ‘‘पियदस्सी च भगवा, लोकजेट्ठो नरासभो।

    ‘‘Piyadassī ca bhagavā, lokajeṭṭho narāsabho;

    भिक्खुसङ्घे निसीदित्वान, सितं पातुकरी जिनो॥

    Bhikkhusaṅghe nisīditvāna, sitaṃ pātukarī jino.

    ‘‘अनुरुद्धो उपट्ठाको, पियदस्सिस्स सत्थुनो।

    ‘‘Anuruddho upaṭṭhāko, piyadassissa satthuno;

    एकंसं चीवरं कत्वा, अपुच्छित्थ महामुनिं॥

    Ekaṃsaṃ cīvaraṃ katvā, apucchittha mahāmuniṃ.

    ‘‘को नु खो भगवा हेतु, सितकम्मस्स सत्थुनो।

    ‘‘Ko nu kho bhagavā hetu, sitakammassa satthuno;

    कारणे विज्‍जमानम्हि, सत्था पातुकरे सितं॥

    Kāraṇe vijjamānamhi, satthā pātukare sitaṃ.

    ‘‘सत्ताहं सालच्छदनं, यो मे धारेसि माणवो।

    ‘‘Sattāhaṃ sālacchadanaṃ, yo me dhāresi māṇavo;

    तस्स कम्मं सरित्वान, सितं पातुकरिं अहं॥

    Tassa kammaṃ saritvāna, sitaṃ pātukariṃ ahaṃ.

    ‘‘अनोकासं न पस्सामि, यत्थ पुञ्‍ञं विपच्‍चति।

    ‘‘Anokāsaṃ na passāmi, yattha puññaṃ vipaccati;

    देवलोके मनुस्से वा, ओकासोव न सम्मति॥

    Devaloke manusse vā, okāsova na sammati.

    ‘‘देवलोके वसन्तस्स, पुञ्‍ञकम्मसमङ्गिनो।

    ‘‘Devaloke vasantassa, puññakammasamaṅgino;

    यावता परिसा तस्स, सालच्छन्‍ना भविस्सति॥

    Yāvatā parisā tassa, sālacchannā bhavissati.

    ‘‘तत्थ दिब्बेहि नच्‍चेहि, गीतेहि वादितेहि च।

    ‘‘Tattha dibbehi naccehi, gītehi vāditehi ca;

    रमिस्सति सदा सन्तो, पुञ्‍ञकम्मसमाहितो॥

    Ramissati sadā santo, puññakammasamāhito.

    ‘‘यावता परिसा तस्स, गन्धगन्धी भविस्सति।

    ‘‘Yāvatā parisā tassa, gandhagandhī bhavissati;

    सालस्स पुप्फवस्सो च, पवस्सिस्सति तावदे॥

    Sālassa pupphavasso ca, pavassissati tāvade.

    ‘‘ततो चुतोयं मनुजो, मानुसं आगमिस्सति।

    ‘‘Tato cutoyaṃ manujo, mānusaṃ āgamissati;

    इधापि सालच्छदनं, सब्बकालं धरिस्सति॥

    Idhāpi sālacchadanaṃ, sabbakālaṃ dharissati.

    ‘‘इध नच्‍चञ्‍च गीतञ्‍च, सम्मताळसमाहितं।

    ‘‘Idha naccañca gītañca, sammatāḷasamāhitaṃ;

    परिवारेस्सन्ति मं निच्‍चं, बुद्धपूजायिदं फलं॥

    Parivāressanti maṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.

    ‘‘उग्गच्छन्ते च सूरिये, सालवस्सं पवस्सति।

    ‘‘Uggacchante ca sūriye, sālavassaṃ pavassati;

    पुञ्‍ञकम्मेन संयुत्तं, वस्सते सब्बकालिकं॥

    Puññakammena saṃyuttaṃ, vassate sabbakālikaṃ.

    ‘‘अट्ठारसे कप्पसते, ओक्‍काककुलसम्भवो।

    ‘‘Aṭṭhārase kappasate, okkākakulasambhavo;

    गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥

    Gotamo nāma gottena, satthā loke bhavissati.

    ‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।

    ‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

    सब्बासवे परिञ्‍ञाय, निब्बायिस्सतिनासवो॥

    Sabbāsave pariññāya, nibbāyissatināsavo.

    ‘‘धम्मं अभिसमेन्तस्स, सालच्छन्‍नं भविस्सति।

    ‘‘Dhammaṃ abhisamentassa, sālacchannaṃ bhavissati;

    चितके झायमानस्स, छदनं तत्थ हेस्सति॥

    Citake jhāyamānassa, chadanaṃ tattha hessati.

    ‘‘विपाकं कित्तयित्वान, पियदस्सी महामुनि।

    ‘‘Vipākaṃ kittayitvāna, piyadassī mahāmuni;

    परिसाय धम्मं देसेसि, तप्पेन्तो धम्मवुट्ठिया॥

    Parisāya dhammaṃ desesi, tappento dhammavuṭṭhiyā.

    ‘‘तिंसकप्पानि देवेसु, देवरज्‍जमकारयिं।

    ‘‘Tiṃsakappāni devesu, devarajjamakārayiṃ;

    सट्ठि च सत्तक्खत्तुञ्‍च, चक्‍कवत्ती अहोसहं॥

    Saṭṭhi ca sattakkhattuñca, cakkavattī ahosahaṃ.

    ‘‘देवलोका इधागन्त्वा, लभामि विपुलं सुखं।

    ‘‘Devalokā idhāgantvā, labhāmi vipulaṃ sukhaṃ;

    इधापि सालच्छदनं, मण्डपस्स इदं फलं॥

    Idhāpi sālacchadanaṃ, maṇḍapassa idaṃ phalaṃ.

    ‘‘अयं पच्छिमको मय्हं, चरिमो वत्तते भवो।

    ‘‘Ayaṃ pacchimako mayhaṃ, carimo vattate bhavo;

    इधापि सालच्छदनं, हेस्सति सब्बकालिकं॥

    Idhāpi sālacchadanaṃ, hessati sabbakālikaṃ.

    ‘‘महामुनिं तोसयित्वा, गोतमं सक्यपुङ्गवं।

    ‘‘Mahāmuniṃ tosayitvā, gotamaṃ sakyapuṅgavaṃ;

    पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं॥

    Pattomhi acalaṃ ṭhānaṃ, hitvā jayaparājayaṃ.

    ‘‘अट्ठारसे कप्पसते, यं बुद्धमभिपूजयिं।

    ‘‘Aṭṭhārase kappasate, yaṃ buddhamabhipūjayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    सो अरहत्तं पन पत्वा विसेसतो लाभग्गयसग्गप्पत्तो अहोसि। तत्थ केचि पुथुज्‍जनभिक्खू थेरस्स लाभसक्‍कारं दिस्वा बालभावेन असहनाकारं पवेदेसुं। थेरो तं ञत्वा लाभसक्‍कारे आदीनवं तत्थ अत्तनो अलग्गभावञ्‍च पकासेन्तो –

    So arahattaṃ pana patvā visesato lābhaggayasaggappatto ahosi. Tattha keci puthujjanabhikkhū therassa lābhasakkāraṃ disvā bālabhāvena asahanākāraṃ pavedesuṃ. Thero taṃ ñatvā lābhasakkāre ādīnavaṃ tattha attano alaggabhāvañca pakāsento –

    १५३.

    153.

    ‘‘बहू सपत्ते लभति, मुण्डो सङ्घाटिपारुतो।

    ‘‘Bahū sapatte labhati, muṇḍo saṅghāṭipāruto;

    लाभी अन्‍नस्स पानस्स, वत्थस्स सयनस्स च॥

    Lābhī annassa pānassa, vatthassa sayanassa ca.

    १५४.

    154.

    ‘‘एतमादीनवं ञत्वा, सक्‍कारेसु महब्भयं।

    ‘‘Etamādīnavaṃ ñatvā, sakkāresu mahabbhayaṃ;

    अप्पलाभो अनवस्सुतो, सतो भिक्खु परिब्बजे’’ति॥ –

    Appalābho anavassuto, sato bhikkhu paribbaje’’ti. –

    गाथाद्वयं अभासि।

    Gāthādvayaṃ abhāsi.

    तस्सत्थो – सिखम्पि असेसेत्वा मुण्डितकेसताय मुण्डो, छिन्दित्वा सङ्घाटितकासावधारिताय सङ्घाटिपारुतो, एवं वेवण्णियं अज्झुपगतो परायत्तवुत्तिको पब्बजितो सचे अन्‍नपानादीनं लाभी होति, सोपि बहू सपत्ते लभति, तस्स उसूयन्ता बहू सम्भवन्ति। तस्मा एतं एवरूपं लाभसक्‍कारेसु महब्भयं विपुलभयं आदीनवं दोसं विदित्वा अप्पिच्छतं सन्तोसञ्‍च हदये ठपेत्वा अनवज्‍जुप्पादस्सापि उप्पन्‍नस्स लाभस्स परिवज्‍जनेन अप्पलाभो, ततो एव तत्थ तण्हावस्सुताभावेन अनवस्सुतो, संसारे भयस्स इक्खनतो भिन्‍नकिलेसताय वा भिक्खु सन्तुट्ठिट्ठानीयस्स सतिसम्पजञ्‍ञस्स वसेन सतो हुत्वा परिब्बजे चरेय्य विहरेय्याति। तं सुत्वा ते भिक्खू तावदेव थेरं खमापेसुं।

    Tassattho – sikhampi asesetvā muṇḍitakesatāya muṇḍo, chinditvā saṅghāṭitakāsāvadhāritāya saṅghāṭipāruto, evaṃ vevaṇṇiyaṃ ajjhupagato parāyattavuttiko pabbajito sace annapānādīnaṃ lābhī hoti, sopi bahū sapatte labhati, tassa usūyantā bahū sambhavanti. Tasmā etaṃ evarūpaṃ lābhasakkāresumahabbhayaṃ vipulabhayaṃ ādīnavaṃ dosaṃ viditvā appicchataṃ santosañca hadaye ṭhapetvā anavajjuppādassāpi uppannassa lābhassa parivajjanena appalābho, tato eva tattha taṇhāvassutābhāvena anavassuto, saṃsāre bhayassa ikkhanato bhinnakilesatāya vā bhikkhu santuṭṭhiṭṭhānīyassa satisampajaññassa vasena sato hutvā paribbaje careyya vihareyyāti. Taṃ sutvā te bhikkhū tāvadeva theraṃ khamāpesuṃ.

    तिस्सत्थेरगाथावण्णना निट्ठिता।

    Tissattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ७. तिस्सत्थेरगाथा • 7. Tissattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact