Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya

    ༡༠. ཨུདཱཡཱིསུཏྟཾ

    10. Udāyīsuttaṃ

    ༤༠. ཨཐ ཁོ ཨུདཱཡཱི 1 བྲཱཧྨཎོ ཡེན བྷགཝཱ ཏེནུཔསངྐམི; ཨུཔསངྐམིཏྭཱ བྷགཝཏཱ …པེ॰… ཨེཀམནྟཾ ནིསིནྣོ ཁོ ཨུདཱཡཱི བྲཱཧྨཎོ བྷགཝནྟཾ ཨེཏདཝོཙ – ‘‘བྷཝམྤི ནོ གོཏམོ ཡཉྙཾ ཝཎྞེཏཱི’’ཏི? ‘‘ན ཁོ ཨཧཾ, བྲཱཧྨཎ, སབྦཾ ཡཉྙཾ ཝཎྞེམི; ན པནཱཧཾ, བྲཱཧྨཎ, སབྦཾ ཡཉྙཾ ན ཝཎྞེམི། ཡཐཱརཱུཔེ ཁོ, བྲཱཧྨཎ, ཡཉྙེ གཱཝོ ཧཉྙནྟི, ཨཛེལ༹ཀཱ ཧཉྙནྟི, ཀུཀྐུཊསཱུཀརཱ ཧཉྙནྟི, ཝིཝིདྷཱ པཱཎཱ སངྒྷཱཏཾ ཨཱཔཛྫནྟི; ཨེཝརཱུཔཾ ཁོ ཨཧཾ, བྲཱཧྨཎ, སཱརམྦྷཾ ཡཉྙཾ ན ཝཎྞེམི། ཏཾ ཀིསྶ ཧེཏུ? ཨེཝརཱུཔཉྷི, བྲཱཧྨཎ, སཱརམྦྷཾ ཡཉྙཾ ན ཨུཔསངྐམནྟི ཨརཧནྟོ ཝཱ ཨརཧཏྟམགྒཾ ཝཱ སམཱཔནྣཱ།

    40. Atha kho udāyī 2 brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā …pe… ekamantaṃ nisinno kho udāyī brāhmaṇo bhagavantaṃ etadavoca – ‘‘bhavampi no gotamo yaññaṃ vaṇṇetī’’ti? ‘‘Na kho ahaṃ, brāhmaṇa, sabbaṃ yaññaṃ vaṇṇemi; na panāhaṃ, brāhmaṇa, sabbaṃ yaññaṃ na vaṇṇemi. Yathārūpe kho, brāhmaṇa, yaññe gāvo haññanti, ajeḷakā haññanti, kukkuṭasūkarā haññanti, vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, sārambhaṃ yaññaṃ na vaṇṇemi. Taṃ kissa hetu? Evarūpañhi, brāhmaṇa, sārambhaṃ yaññaṃ na upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā.

    ‘‘ཡཐཱརཱུཔེ ཙ ཁོ, བྲཱཧྨཎ, ཡཉྙེ ནེཝ གཱཝོ ཧཉྙནྟི, ན ཨཛེལ༹ཀཱ ཧཉྙནྟི, ན ཀུཀྐུཊསཱུཀརཱ ཧཉྙནྟི, ན ཝིཝིདྷཱ པཱཎཱ སངྒྷཱཏཾ ཨཱཔཛྫནྟི; ཨེཝརཱུཔཾ ཁོ ཨཧཾ, བྲཱཧྨཎ, ནིརཱརམྦྷཾ ཡཉྙཾ ཝཎྞེམི , ཡདིདཾ ནིཙྩདཱནཾ ཨནུཀུལཡཉྙཾ། ཏཾ ཀིསྶ ཧེཏུ? ཨེཝརཱུཔཉྷི, བྲཱཧྨཎ, ནིརཱརམྦྷཾ ཡཉྙཾ ཨུཔསངྐམནྟི ཨརཧནྟོ ཝཱ ཨརཧཏྟམགྒཾ ཝཱ སམཱཔནྣཱ’’ཏི།

    ‘‘Yathārūpe ca kho, brāhmaṇa, yaññe neva gāvo haññanti, na ajeḷakā haññanti, na kukkuṭasūkarā haññanti, na vividhā pāṇā saṅghātaṃ āpajjanti; evarūpaṃ kho ahaṃ, brāhmaṇa, nirārambhaṃ yaññaṃ vaṇṇemi , yadidaṃ niccadānaṃ anukulayaññaṃ. Taṃ kissa hetu? Evarūpañhi, brāhmaṇa, nirārambhaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannā’’ti.

    ‘‘ཨབྷིསངྑཏཾ ནིརཱརམྦྷཾ, ཡཉྙཾ ཀཱལེན ཀཔྤིཡཾ།

    ‘‘Abhisaṅkhataṃ nirārambhaṃ, yaññaṃ kālena kappiyaṃ;

    ཏཱདིསཾ ཨུཔསཾཡནྟི, སཉྙཏཱ བྲཧྨཙཱརཡོ༎

    Tādisaṃ upasaṃyanti, saññatā brahmacārayo.

    ‘‘ཝིཝཊཙྪདཱ 3 ཡེ ལོཀེ, ཝཱིཏིཝཏྟཱ ཀུལཾ གཏིཾ།

    ‘‘Vivaṭacchadā 4 ye loke, vītivattā kulaṃ gatiṃ;

    ཡཉྙམེཏཾ པསཾསནྟི, བུདྡྷཱ ཡཉྙསྶ 5 ཀོཝིདཱ༎

    Yaññametaṃ pasaṃsanti, buddhā yaññassa 6 kovidā.

    ‘‘ཡཉྙེ ཝཱ ཡདི ཝཱ སདྡྷེ, ཧབྱཾ 7 ཀཏྭཱ ཡཐཱརཧཾ།

    ‘‘Yaññe vā yadi vā saddhe, habyaṃ 8 katvā yathārahaṃ;

    པསནྣཙིཏྟོ ཡཛཏི 9, སུཁེཏྟེ བྲཧྨཙཱརིསུ༎

    Pasannacitto yajati 10, sukhette brahmacārisu.

    ‘‘སུཧུཏཾ སུཡིཊྛཾ སུཔྤཏྟཾ 11, དཀྑིཎེཡྻེསུ ཡཾ ཀཏཾ།

    ‘‘Suhutaṃ suyiṭṭhaṃ suppattaṃ 12, dakkhiṇeyyesu yaṃ kataṃ;

    ཡཉྙོ ཙ ཝིཔུལོ ཧོཏི, པསཱིདནྟི ཙ དེཝཏཱ༎

    Yañño ca vipulo hoti, pasīdanti ca devatā.

    ‘‘ཨེཝཾ 13 ཡཛིཏྭཱ མེདྷཱཝཱི, སདྡྷོ མུཏྟེན ཙེཏསཱ།

    ‘‘Evaṃ 14 yajitvā medhāvī, saddho muttena cetasā;

    ཨབྱཱབཛ྄ཛྷཾ སུཁཾ ལོཀཾ, པཎྜིཏོ ཨུཔཔཛྫཏཱི’’ཏི༎ དསམཾ།

    Abyābajjhaṃ sukhaṃ lokaṃ, paṇḍito upapajjatī’’ti. dasamaṃ;

    ཙཀྐཝགྒོ ཙཏུཏྠོ།

    Cakkavaggo catuttho.

    ཏསྶུདྡཱནཾ –

    Tassuddānaṃ –

    ཙཀྐོ སངྒཧོ སཱིཧོ, པསཱདོ ཝསྶཀཱརེན པཉྩམཾ།

    Cakko saṅgaho sīho, pasādo vassakārena pañcamaṃ;

    དོཎོ ཨཔརིཧཱནིཡོ པཏིལཱིནོ, ཨུཛྫཡོ ཨུདཱཡིནཱ ཏེ དསཱཏི༎

    Doṇo aparihāniyo patilīno, ujjayo udāyinā te dasāti.







    Footnotes:
    1. ཨུདཱཡི (སབྦཏྠ)
    2. udāyi (sabbattha)
    3. ཝིཝཏྟཙྪདཱ (སཱི॰ པཱི॰), ཝིཝཊྚཙྪདཱ (ཀ॰)
    4. vivattacchadā (sī. pī.), vivaṭṭacchadā (ka.)
    5. པུཉྙསྶ (སྱཱ॰ ཀཾ॰ པཱི॰)
    6. puññassa (syā. kaṃ. pī.)
    7. ཧཝྱཾ (སཱི॰ པཱི॰), ཧུཉྙཾ (སྱཱ॰ ཀཾ॰)
    8. havyaṃ (sī. pī.), huññaṃ (syā. kaṃ.)
    9. པསནྣཙིཏྟཱ ཡཛནྟི (ཀ॰)
    10. pasannacittā yajanti (ka.)
    11. སམྤཏྟཾ (སྱཱ॰ ཀཾ॰ ཀ॰)
    12. sampattaṃ (syā. kaṃ. ka.)
    13. ཨེཏཾ (ཀ॰) ཨ॰ ནི॰ ༦.༣༧
    14. etaṃ (ka.) a. ni. 6.37



    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༡༠. ཨུདཱཡིསུཏྟཝཎྞནཱ • 10. Udāyisuttavaṇṇanā

    ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༡༠. ཨུདཱཡིསུཏྟཝཎྞནཱ • 10. Udāyisuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact