Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    २. उदायित्थेरगाथावण्णना

    2. Udāyittheragāthāvaṇṇanā

    मनुस्सभूतन्तिआदिका आयस्मतो उदायित्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनित्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं ब्राह्मणकुले निब्बत्तित्वा उदायीति लद्धनामो वयप्पत्तो सत्थु ञातिसमागमे बुद्धानुभावं दिस्वा, पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि। तयो हि इमे उदायित्थेरा अमच्‍चपुत्तो पुब्बे आगतो काळुदायी, कोवरियपुत्तो लालुदायी, अयं ब्राह्मणपुत्तो महाउदायीति। स्वायं एकदिवसं सत्थारा सेतवारणं सब्बालङ्कारपटिमण्डितं महाजनेन पसंसियमानं अट्ठुप्पत्तिं कत्वा नागोपमसुत्तन्ते (अ॰ नि॰ ६.४३) देसिते देसनापरियोसाने अत्तनो ञाणबलानुरूपं सत्थु गुणे अनुस्सरित्वा, बुद्धारम्मणाय पीतिया समुस्साहितमानसो ‘‘अयं महाजनो इमं तिरच्छानगतं नागं पसंसति, न बुद्धमहानागं। हन्दाहं बुद्धमहागन्धहत्थिनो गुणे पाकटे करिस्सामी’’ति सत्थारं थोमेन्तो –

    Manussabhūtantiādikā āyasmato udāyittherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ brāhmaṇakule nibbattitvā udāyīti laddhanāmo vayappatto satthu ñātisamāgame buddhānubhāvaṃ disvā, paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tayo hi ime udāyittherā amaccaputto pubbe āgato kāḷudāyī, kovariyaputto lāludāyī, ayaṃ brāhmaṇaputto mahāudāyīti. Svāyaṃ ekadivasaṃ satthārā setavāraṇaṃ sabbālaṅkārapaṭimaṇḍitaṃ mahājanena pasaṃsiyamānaṃ aṭṭhuppattiṃ katvā nāgopamasuttante (a. ni. 6.43) desite desanāpariyosāne attano ñāṇabalānurūpaṃ satthu guṇe anussaritvā, buddhārammaṇāya pītiyā samussāhitamānaso ‘‘ayaṃ mahājano imaṃ tiracchānagataṃ nāgaṃ pasaṃsati, na buddhamahānāgaṃ. Handāhaṃ buddhamahāgandhahatthino guṇe pākaṭe karissāmī’’ti satthāraṃ thomento –

    ६८९.

    689.

    ‘‘मनुस्सभूतं सम्बुद्धं, अत्तदन्तं समाहितं।

    ‘‘Manussabhūtaṃ sambuddhaṃ, attadantaṃ samāhitaṃ;

    इरियमानं ब्रह्मपथे, चित्तस्सूपसमे रतं॥

    Iriyamānaṃ brahmapathe, cittassūpasame rataṃ.

    ६९०.

    690.

    ‘‘यं मनुस्सा नमस्सन्ति, सब्बधम्मान पारगुं।

    ‘‘Yaṃ manussā namassanti, sabbadhammāna pāraguṃ;

    देवापि तं नमस्सन्ति, इति मे अरहतो सुतं॥

    Devāpi taṃ namassanti, iti me arahato sutaṃ.

    ६९१.

    691.

    ‘‘सब्बसंयोजनातीतं , वना निब्बनमागतं।

    ‘‘Sabbasaṃyojanātītaṃ , vanā nibbanamāgataṃ;

    कामेहि नेक्खम्मरतं, मुत्तं सेलाव कञ्‍चनं॥

    Kāmehi nekkhammarataṃ, muttaṃ selāva kañcanaṃ.

    ६९२.

    692.

    ‘‘स वे अच्‍चरुचि नागो, हिमवावञ्‍ञे सिलुच्‍चये।

    ‘‘Sa ve accaruci nāgo, himavāvaññe siluccaye;

    सब्बेसं नागनामानं, सच्‍चनामो अनुत्तरो॥

    Sabbesaṃ nāganāmānaṃ, saccanāmo anuttaro.

    ६९३.

    693.

    ‘‘नागं वो कित्तयिस्सामि, न हि आगुं करोति सो।

    ‘‘Nāgaṃ vo kittayissāmi, na hi āguṃ karoti so;

    सोरच्‍चं अविहिंसा च, पादा नागस्स ते दुवे॥

    Soraccaṃ avihiṃsā ca, pādā nāgassa te duve.

    ६९४.

    694.

    ‘‘सति च सम्पजञ्‍ञञ्‍च, चरणा नागस्स तेपरे।

    ‘‘Sati ca sampajaññañca, caraṇā nāgassa tepare;

    सद्धाहत्थो महानागो, उपेक्खासेतदन्तवा॥

    Saddhāhattho mahānāgo, upekkhāsetadantavā.

    ६९५.

    695.

    ‘‘सति गीवा सिरो पञ्‍ञा, वीमंसा धम्मचिन्तना।

    ‘‘Sati gīvā siro paññā, vīmaṃsā dhammacintanā;

    धम्मकुच्छिसमावासो, विवेको तस्स वालधि॥

    Dhammakucchisamāvāso, viveko tassa vāladhi.

    ६९६.

    696.

    ‘‘सो झायी अस्सासरतो, अज्झत्तं सुसमाहितो।

    ‘‘So jhāyī assāsarato, ajjhattaṃ susamāhito;

    गच्छं समाहितो नागो, ठितो नागो समाहितो॥

    Gacchaṃ samāhito nāgo, ṭhito nāgo samāhito.

    ६९७.

    697.

    ‘‘सयं समाहितो नागो, निसिन्‍नोपि समाहितो।

    ‘‘Sayaṃ samāhito nāgo, nisinnopi samāhito;

    सब्बत्थ संवुतो नागो, एसा नागस्स सम्पदा॥

    Sabbattha saṃvuto nāgo, esā nāgassa sampadā.

    ६९८.

    698.

    ‘‘भुञ्‍जति अनवज्‍जानि, सावज्‍जानि न भुञ्‍जति।

    ‘‘Bhuñjati anavajjāni, sāvajjāni na bhuñjati;

    घासमच्छादनं लद्धा, सन्‍निधिं परिवज्‍जयं॥

    Ghāsamacchādanaṃ laddhā, sannidhiṃ parivajjayaṃ.

    ६९९.

    699.

    ‘‘संयोजनं अणुं थूलं, सब्बं छेत्वान बन्धनं।

    ‘‘Saṃyojanaṃ aṇuṃ thūlaṃ, sabbaṃ chetvāna bandhanaṃ;

    येन येनेव गच्छति, अनपेक्खोव गच्छति॥

    Yena yeneva gacchati, anapekkhova gacchati.

    ७००.

    700.

    ‘‘यथापि उदके जातं, पुण्डरीकं पवड्ढति।

    ‘‘Yathāpi udake jātaṃ, puṇḍarīkaṃ pavaḍḍhati;

    नोपलिप्पति तोयेन, सुचिगन्धं मनोरमं॥

    Nopalippati toyena, sucigandhaṃ manoramaṃ.

    ७०१.

    701.

    ‘‘तथेव च लोके जातो, बुद्धो लोके विहरति।

    ‘‘Tatheva ca loke jāto, buddho loke viharati;

    नोपलिप्पति लोकेन, तोयेन पदुमं यथा॥

    Nopalippati lokena, toyena padumaṃ yathā.

    ७०२.

    702.

    ‘‘महागिनि पज्‍जलितो, अनाहारोपसम्मति।

    ‘‘Mahāgini pajjalito, anāhāropasammati;

    अङ्गारेसु च सन्तेसु, निब्बुतोति पवुच्‍चति॥

    Aṅgāresu ca santesu, nibbutoti pavuccati.

    ७०३.

    703.

    ‘‘अत्थस्सायं विञ्‍ञापनी, उपमा विञ्‍ञूहि देसिता।

    ‘‘Atthassāyaṃ viññāpanī, upamā viññūhi desitā;

    विञ्‍ञिस्सन्ति महानागा, नागं नागेन देसितं॥

    Viññissanti mahānāgā, nāgaṃ nāgena desitaṃ.

    ७०४.

    704.

    ‘‘वीतरागो वीतदोसो, वीतमोहो अनासवो।

    ‘‘Vītarāgo vītadoso, vītamoho anāsavo;

    सरीरं विजहं नागो, परिनिब्बिस्सत्यनासवो’’ति॥ – इमा गाथा अभासि।

    Sarīraṃ vijahaṃ nāgo, parinibbissatyanāsavo’’ti. – imā gāthā abhāsi;

    तत्थ मनुस्सभूतन्ति मनुस्सेसु भूतं, निब्बत्तं; मनुस्सत्तभावं वा पत्तं। सत्था हि आसवक्खयञाणाधिगमेन सब्बगतिविमुत्तोपि चरिमत्तभावे गहितपटिसन्धिवसेन ‘‘मनुस्सो’’त्वेव वोहरीयतीति। गुणवसेन पन देवानं अतिदेवो, ब्रह्मानं अतिब्रह्मा। सम्बुद्धन्ति सयमेव बुज्झितब्बबुद्धवन्तं। अत्तदन्तन्ति अत्तनायेव दन्तं। भगवा हि अत्तनायेव उप्पादितेन अरियमग्गेन चक्खुतोपि…पे॰… मनतोपि उत्तमेन दमथेन दन्तो। समाहितन्ति अट्ठविधेन समाधिना मग्गफलसमाधिना च समाहितं। इरियमानं ब्रह्मपथेति चतुब्बिधेपि ब्रह्मविहारपथे, ब्रह्मे वा सेट्ठे फलसमापत्तिपथे समापज्‍जनवसेन पवत्तमानं। किञ्‍चापि भगवा न सब्बकालं यथावुत्ते ब्रह्मपथे इरियति, तत्थ इरियसामत्थियं पन तन्‍निन्‍नतञ्‍च उपादाय ‘‘इरियमान’’न्ति वुत्तं। चित्तस्सूपसमे रतन्ति चित्तस्स उपसमहेतुभूते सब्बसङ्खारसमथे, निब्बाने, अभिरतं। यं मनुस्सा नमस्सन्ति, सब्बधम्मान पारगुन्ति यं सम्मासम्बुद्धं सब्बेसं खन्धायतनादिधम्मानं अभिञ्‍ञापारगू, परिञ्‍ञापारगू, पहानपारगू, भावनापारगू, सच्छिकिरियपारगू, समापत्तिपारगूति छधा पारगुं परमुक्‍कंसगतसम्पत्तिं खत्तियपण्डितादयो मनुस्सा नमस्सन्ति। धम्मानुधम्मपटिपत्तिया पूजेन्ता कायेन वाचाय मनसा च तन्‍निन्‍ना तप्पोणा तप्पब्भारा होन्ति। देवापि तं नमस्सन्तीति न केवलं मनुस्सा एव, अथ खो अपरिमाणासु लोकधातूसु देवापि तं नमस्सन्ति। इति मे अरहतो सुतन्ति एवं मया आरकत्तादीहि कारणेहि अरहतो, भगवतो, धम्मसेनापतिआदीनञ्‍च ‘‘सत्था देवमनुस्सान’’न्तिआदिकं वदन्तानं सन्तिके एवं सुतन्ति दस्सेति।

    Tattha manussabhūtanti manussesu bhūtaṃ, nibbattaṃ; manussattabhāvaṃ vā pattaṃ. Satthā hi āsavakkhayañāṇādhigamena sabbagativimuttopi carimattabhāve gahitapaṭisandhivasena ‘‘manusso’’tveva voharīyatīti. Guṇavasena pana devānaṃ atidevo, brahmānaṃ atibrahmā. Sambuddhanti sayameva bujjhitabbabuddhavantaṃ. Attadantanti attanāyeva dantaṃ. Bhagavā hi attanāyeva uppāditena ariyamaggena cakkhutopi…pe… manatopi uttamena damathena danto. Samāhitanti aṭṭhavidhena samādhinā maggaphalasamādhinā ca samāhitaṃ. Iriyamānaṃ brahmapatheti catubbidhepi brahmavihārapathe, brahme vā seṭṭhe phalasamāpattipathe samāpajjanavasena pavattamānaṃ. Kiñcāpi bhagavā na sabbakālaṃ yathāvutte brahmapathe iriyati, tattha iriyasāmatthiyaṃ pana tanninnatañca upādāya ‘‘iriyamāna’’nti vuttaṃ. Cittassūpasame ratanti cittassa upasamahetubhūte sabbasaṅkhārasamathe, nibbāne, abhirataṃ. Yaṃ manussā namassanti, sabbadhammāna pāragunti yaṃ sammāsambuddhaṃ sabbesaṃ khandhāyatanādidhammānaṃ abhiññāpāragū, pariññāpāragū, pahānapāragū, bhāvanāpāragū, sacchikiriyapāragū, samāpattipāragūti chadhā pāraguṃ paramukkaṃsagatasampattiṃ khattiyapaṇḍitādayo manussā namassanti. Dhammānudhammapaṭipattiyā pūjentā kāyena vācāya manasā ca tanninnā tappoṇā tappabbhārā honti. Devāpi taṃ namassantīti na kevalaṃ manussā eva, atha kho aparimāṇāsu lokadhātūsu devāpi taṃ namassanti. Iti me arahato sutanti evaṃ mayā ārakattādīhi kāraṇehi arahato, bhagavato, dhammasenāpatiādīnañca ‘‘satthā devamanussāna’’ntiādikaṃ vadantānaṃ santike evaṃ sutanti dasseti.

    सब्बसंयोजनातीतन्ति सब्बानि दसपि संयोजनानि यथारहं चतूहि मग्गेहि सह वासनाय अतिक्‍कन्तं। वना निब्बनमागतन्ति किलेसवनतो तब्बिरहितं निब्बनं उपगतं। कामेहि नेक्खम्मरतन्ति सब्बसो कामेहि निक्खमित्वा पब्बज्‍जाझानविपस्सनादिभेदे नेक्खम्मे अभिरतं। मुत्तं सेलाव कञ्‍चनन्ति असारतो निस्सटसारसभावत्ता सेलतो निस्सटकञ्‍चनसदिसं देवापि तं नमस्सन्तीति योजना।

    Sabbasaṃyojanātītanti sabbāni dasapi saṃyojanāni yathārahaṃ catūhi maggehi saha vāsanāya atikkantaṃ. Vanā nibbanamāgatanti kilesavanato tabbirahitaṃ nibbanaṃ upagataṃ. Kāmehi nekkhammaratanti sabbaso kāmehi nikkhamitvā pabbajjājhānavipassanādibhede nekkhamme abhirataṃ. Muttaṃ selāva kañcananti asārato nissaṭasārasabhāvattā selato nissaṭakañcanasadisaṃ devāpi taṃ namassantīti yojanā.

    वे अच्‍चरुचि नागोति सो एकंसतो आगुं न करोति, पुनब्भवं न गच्छति; नागो विय बलवाति। ‘‘नागो’’ति लद्धनामो सम्मासम्बुद्धो, अच्‍चरुचीति अत्तनो कायरुचिया ञाणरुचिया च सदेवकं लोकं अतिक्‍कमित्वा रुचि, सोभि। यथा किं? हिमवावञ्‍ञे सिलुच्‍चये, यथा हि हिमवा पब्बतराजा अत्तनो थिरगरुमहासारभावादीहि गुणेहि अञ्‍ञे पब्बते अतिरोचति, एवं अतिरोचतीति अत्थो। सब्बेसं नागनामानन्ति अहिनागहत्थिनागपुरिसनागानं , सेखासेखपच्‍चेकबुद्धनागानं वा। सच्‍चनामोति सच्‍चेनेव नागनामो। तं पन सच्‍चनामतं ‘‘न हि आगुं करोती’’तिआदिना सयमेव वक्खति।

    Save accaruci nāgoti so ekaṃsato āguṃ na karoti, punabbhavaṃ na gacchati; nāgo viya balavāti. ‘‘Nāgo’’ti laddhanāmo sammāsambuddho, accarucīti attano kāyaruciyā ñāṇaruciyā ca sadevakaṃ lokaṃ atikkamitvā ruci, sobhi. Yathā kiṃ? Himavāvaññe siluccaye, yathā hi himavā pabbatarājā attano thiragarumahāsārabhāvādīhi guṇehi aññe pabbate atirocati, evaṃ atirocatīti attho. Sabbesaṃ nāganāmānanti ahināgahatthināgapurisanāgānaṃ , sekhāsekhapaccekabuddhanāgānaṃ vā. Saccanāmoti sacceneva nāganāmo. Taṃ pana saccanāmataṃ ‘‘na hi āguṃ karotī’’tiādinā sayameva vakkhati.

    इदानि बुद्धनागं अवयवतो च दस्सेन्तो नामतो ताव दस्सेतुं ‘‘न हि आगुं करोति सो’’ति आह। यस्मा आगुं, पापं, सब्बेन सब्बं न करोति, तस्मा नागोति अत्थो। सोरच्‍चन्ति सीलं। अविहिंसाति करुणा। तदुभयं सब्बस्सपि गुणरासिस्स पुब्बङ्गमन्ति, कत्वा बुद्धनागस्स पुरिमपादभावो तस्स युत्तोति आह ‘‘पादा नागस्स ते दुवे’’ति।

    Idāni buddhanāgaṃ avayavato ca dassento nāmato tāva dassetuṃ ‘‘na hi āguṃ karoti so’’ti āha. Yasmā āguṃ, pāpaṃ, sabbena sabbaṃ na karoti, tasmā nāgoti attho. Soraccanti sīlaṃ. Avihiṃsāti karuṇā. Tadubhayaṃ sabbassapi guṇarāsissa pubbaṅgamanti, katvā buddhanāgassa purimapādabhāvo tassa yuttoti āha ‘‘pādā nāgassa te duve’’ti.

    अपरपादभावेन वदन्तो ‘‘सति च सम्पजञ्‍ञञ्‍च, चरणा नागस्स तेपरे’’ति आह। ‘‘त्यापरे’’ति वा पाठो। ते अपरेत्वेव पदविभागो। अनवज्‍जधम्मानं आदाने सद्धा हत्थो एतस्साति, सद्धाहत्थो। सुपरिसुद्धवेदना ञाणप्पभेदा उपेक्खा सेतदन्ता ते एतस्स अत्थीति, उपेक्खासेतदन्तवा

    Aparapādabhāvena vadanto ‘‘sati ca sampajaññañca, caraṇā nāgassa tepare’’ti āha. ‘‘Tyāpare’’ti vā pāṭho. Te aparetveva padavibhāgo. Anavajjadhammānaṃ ādāne saddhā hattho etassāti, saddhāhattho. Suparisuddhavedanā ñāṇappabhedā upekkhā setadantā te etassa atthīti, upekkhāsetadantavā.

    उत्तमङ्गं पञ्‍ञा, तस्सा अधिट्ठानं सतीति आह ‘‘सति गीवा सिरो पञ्‍ञा’’ति। वीमंसा धम्मचिन्तनाति यथा खादितब्बाखादितब्बस्स सोण्डाय परामसनं घायनञ्‍च हत्थिनागस्स वीमंसा नाम होति, एवं बुद्धनागस्स कुसलादिधम्मचिन्तना वीमंसा। समा वसन्ति एत्थाति, समावासो, भाजनं कुच्छि एव समावासो, अभिञ्‍ञासमथानं आधानभावतो समथविपस्सनासङ्खातो धम्मो कुच्छिसमावासो एतस्साति धम्मकुच्छिसमावासो। विवेकोति उपधिविवेको। तस्साति बुद्धनागस्स। वालधि, परियोसानङ्गभावतो।

    Uttamaṅgaṃ paññā, tassā adhiṭṭhānaṃ satīti āha ‘‘sati gīvā siro paññā’’ti. Vīmaṃsā dhammacintanāti yathā khāditabbākhāditabbassa soṇḍāya parāmasanaṃ ghāyanañca hatthināgassa vīmaṃsā nāma hoti, evaṃ buddhanāgassa kusalādidhammacintanā vīmaṃsā. Samā vasanti etthāti, samāvāso, bhājanaṃ kucchi eva samāvāso, abhiññāsamathānaṃ ādhānabhāvato samathavipassanāsaṅkhāto dhammo kucchisamāvāso etassāti dhammakucchisamāvāso. Vivekoti upadhiviveko. Tassāti buddhanāgassa. Vāladhi, pariyosānaṅgabhāvato.

    झायीति आरम्मणूपनिज्झानेन च झायनसीलो। अस्सासरतोति परमस्सासभूते निब्बाने रतो। अज्झत्तं सुसमाहितोति विसयज्झत्ते फलसमापत्तियं सुट्ठु समाहितो तदिदं समाधानं सुट्ठु सब्बकालिकन्ति दस्सेतुं ‘‘गच्छं समाहितो नागो’’तिआदि वुत्तं। भगवा हि सवासनस्स उद्धच्‍चस्स पहीनत्ता विक्खेपाभावतो निच्‍चं समाहितोव। तस्मा यं यं इरियापथं कप्पेति, तं तं समाहितोव कप्पेसीति।

    Jhāyīti ārammaṇūpanijjhānena ca jhāyanasīlo. Assāsaratoti paramassāsabhūte nibbāne rato. Ajjhattaṃ susamāhitoti visayajjhatte phalasamāpattiyaṃ suṭṭhu samāhito tadidaṃ samādhānaṃ suṭṭhu sabbakālikanti dassetuṃ ‘‘gacchaṃ samāhito nāgo’’tiādi vuttaṃ. Bhagavā hi savāsanassa uddhaccassa pahīnattā vikkhepābhāvato niccaṃ samāhitova. Tasmā yaṃ yaṃ iriyāpathaṃ kappeti, taṃ taṃ samāhitova kappesīti.

    सब्बत्थाति, सब्बस्मिं गोचरे, सब्बस्मिञ्‍च द्वारे सब्बसो पिहितवुत्ति। तेनाह – ‘‘सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्त’’न्तिआदि (नेत्ति॰ १५)। एसा नागस्स सम्पदाति एसा ‘‘न हि आगुं करोति सो’’तिआदिना ‘‘सम्बुद्ध’’न्तिआदिना एव वा यथावुत्ता वक्खमाना च बुद्धगन्धहत्थिनो सम्पत्ति गुणपरिपुण्णा।

    Sabbatthāti, sabbasmiṃ gocare, sabbasmiñca dvāre sabbaso pihitavutti. Tenāha – ‘‘sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivatta’’ntiādi (netti. 15). Esā nāgassa sampadāti esā ‘‘na hi āguṃ karoti so’’tiādinā ‘‘sambuddha’’ntiādinā eva vā yathāvuttā vakkhamānā ca buddhagandhahatthino sampatti guṇaparipuṇṇā.

    भुञ्‍जति अनवज्‍जानीति सम्माजीवस्स उक्‍कंसपारमिप्पत्तिया भुञ्‍जति अगरहितब्बानि, मिच्छाजीवस्स सब्बसो सवासनानञ्‍च पहीनत्ता सावज्‍जानि गरहितब्बानि न भुञ्‍जति अनवज्‍जानि भुञ्‍जन्तो च सन्‍निधिं परिवज्‍जयं भुञ्‍जतीति योजना।

    Bhuñjatianavajjānīti sammājīvassa ukkaṃsapāramippattiyā bhuñjati agarahitabbāni, micchājīvassa sabbaso savāsanānañca pahīnattā sāvajjāni garahitabbāni na bhuñjati anavajjāni bhuñjanto ca sannidhiṃ parivajjayaṃ bhuñjatīti yojanā.

    संयोजनन्ति वट्टदुक्खेन सद्धिं सन्तानं संयोजनतो वट्टे ओसीदापनसमत्थं दसविधम्पि संयोजनं। अणुं थूलन्ति खुद्दकञ्‍चेव महन्तञ्‍च। सब्बं छेत्वान बन्धनन्ति मग्गञाणेन अनवसेसं किलेसबन्धनं छिन्दित्वा। येन येनाति येन येन दिसाभागेन।

    Saṃyojananti vaṭṭadukkhena saddhiṃ santānaṃ saṃyojanato vaṭṭe osīdāpanasamatthaṃ dasavidhampi saṃyojanaṃ. Aṇuṃ thūlanti khuddakañceva mahantañca. Sabbaṃ chetvāna bandhananti maggañāṇena anavasesaṃ kilesabandhanaṃ chinditvā. Yena yenāti yena yena disābhāgena.

    यथा हि उदके जातं पुण्डरीकं उदके पवड्ढति नोपलिप्पति तोयेन, अनुपलेपसभावत्ता, तथेव लोके जातो बुद्धो लोके विहरति, नोपलिप्पति लोकेन तण्हादिट्ठिमानलेपाभावतोति योजना।

    Yathā hi udake jātaṃ puṇḍarīkaṃ udake pavaḍḍhati nopalippati toyena, anupalepasabhāvattā, tatheva loke jāto buddho loke viharati, nopalippati lokena taṇhādiṭṭhimānalepābhāvatoti yojanā.

    गिनीति अग्गि। अनाहारोति अनिन्धनो।

    Ginīti aggi. Anāhāroti anindhano.

    अत्थस्सायं विञ्‍ञापनीति सत्थु गुणसङ्खातस्स उपमेय्यत्थस्स विञ्‍ञापनी, पकासनी अयं नागूपमा। विञ्‍ञूहीति सत्थु पटिविद्धचतुसच्‍चधम्मं परिजानन्तेहि अत्तानं सन्धाय वदति। विञ्‍ञिस्सन्तीतिआदि कारणवचनं, यस्मा नागेन मया देसितं नागं तथागतगन्धहत्थिं महानागा खीणासवा अत्तनो विसये ठत्वा विजानिस्सन्ति, तस्मा अञ्‍ञेसं पुथुज्‍जनानं ञापनत्थं अयं उपमा अम्हेहि भासिताति अधिप्पायो।

    Atthassāyaṃ viññāpanīti satthu guṇasaṅkhātassa upameyyatthassa viññāpanī, pakāsanī ayaṃ nāgūpamā. Viññūhīti satthu paṭividdhacatusaccadhammaṃ parijānantehi attānaṃ sandhāya vadati. Viññissantītiādi kāraṇavacanaṃ, yasmā nāgena mayā desitaṃ nāgaṃ tathāgatagandhahatthiṃ mahānāgā khīṇāsavā attano visaye ṭhatvā vijānissanti, tasmā aññesaṃ puthujjanānaṃ ñāpanatthaṃ ayaṃ upamā amhehi bhāsitāti adhippāyo.

    सरीरं विजहं नागो, परिनिब्बिस्सत्यनासवोति बोधिमूले सउपादिसेसपरिनिब्बानेन अनासवो सम्मासम्बुद्धनागो, इदानि सरीरं अत्तभावं विजहन्तो खन्धपरिनिब्बानेन परिनिब्बायिस्सतीति।

    Sarīraṃvijahaṃ nāgo, parinibbissatyanāsavoti bodhimūle saupādisesaparinibbānena anāsavo sammāsambuddhanāgo, idāni sarīraṃ attabhāvaṃ vijahanto khandhaparinibbānena parinibbāyissatīti.

    एवं चुद्दसहि उपमाहि मण्डेत्वा, सोळसहि गाथाहि, चतुसट्ठिया पादेहि सत्थु गुणे वण्णेन्तो अनुपादिसेसाय निब्बानधातुया देसनं निट्ठापेसि।

    Evaṃ cuddasahi upamāhi maṇḍetvā, soḷasahi gāthāhi, catusaṭṭhiyā pādehi satthu guṇe vaṇṇento anupādisesāya nibbānadhātuyā desanaṃ niṭṭhāpesi.

    उदायित्थेरगाथावण्णना निट्ठिता।

    Udāyittheragāthāvaṇṇanā niṭṭhitā.

    सोळसकनिपातवण्णना निट्ठिता।

    Soḷasakanipātavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / २. उदायित्थेरगाथा • 2. Udāyittheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact