Library / Tipiṭaka / तिपिटक • Tipiṭaka / दीघ निकाय (अट्ठकथा) • Dīgha nikāya (aṭṭhakathā) |
२. उदुम्बरिकसुत्तवण्णना
2. Udumbarikasuttavaṇṇanā
निग्रोधपरिब्बाजकवत्थुवण्णना
Nigrodhaparibbājakavatthuvaṇṇanā
४९. एवं मे सुतन्ति उदुम्बरिकसुत्तं। तत्रायमपुब्बपदवण्णना – परिब्बाजकोति छन्नपरिब्बाजको। उदुम्बरिकाय परिब्बाजकारामेति उदुम्बरिकाय देविया सन्तके परिब्बाजकारामे। सन्धानोति तस्स नामं। अयं पन महानुभावो परिवारेत्वा विचरन्तानं पञ्चन्नं उपासकसतानं अग्गपुरिसो अनागामी भगवता महापरिसमज्झे एवं संवण्णितो –
49.Evaṃme sutanti udumbarikasuttaṃ. Tatrāyamapubbapadavaṇṇanā – paribbājakoti channaparibbājako. Udumbarikāya paribbājakārāmeti udumbarikāya deviyā santake paribbājakārāme. Sandhānoti tassa nāmaṃ. Ayaṃ pana mahānubhāvo parivāretvā vicarantānaṃ pañcannaṃ upāsakasatānaṃ aggapuriso anāgāmī bhagavatā mahāparisamajjhe evaṃ saṃvaṇṇito –
‘‘छहि, भिक्खवे, अङ्गेहि समन्नागतो सन्धानो गहपति तथागते निट्ठङ्गतो सद्धम्मे इरियति। कतमेहि छहि? बुद्धे अवेच्चप्पसादेन धम्मे अवेच्चप्पसादेन सङ्घे अवेच्चप्पसादेन अरियेन सीलेन अरियेन ञाणेन अरियाय विमुत्तिया। इमेहि खो, भिक्खवे, छहि अङ्गेहि समन्नागतो सन्धानो गहपति तथागते निट्ठङ्गतो सद्धम्मे इरियती’’ति (अ॰ नि॰ ६.१२०-१३९)।
‘‘Chahi, bhikkhave, aṅgehi samannāgato sandhāno gahapati tathāgate niṭṭhaṅgato saddhamme iriyati. Katamehi chahi? Buddhe aveccappasādena dhamme aveccappasādena saṅghe aveccappasādena ariyena sīlena ariyena ñāṇena ariyāya vimuttiyā. Imehi kho, bhikkhave, chahi aṅgehi samannāgato sandhāno gahapati tathāgate niṭṭhaṅgato saddhamme iriyatī’’ti (a. ni. 6.120-139).
सो पातोयेव उपोसथङ्गानि अधिट्ठाय पुब्बण्हसमये बुद्धप्पमुखस्स सङ्घस्स दानं दत्वा भिक्खूसु विहारं गतेसु घरे खुद्दकमहल्लकानं दारकानं सद्देन उब्बाळ्हो सत्थु सन्तिके ‘‘धम्मं सोस्सामी’’ति निक्खन्तो। तेन वुत्तं दिवा दिवस्स राजगहा निक्खमीति। तत्थ दिवा दिवस्साति दिवसस्स दिवा नाम मज्झन्हातिक्कमो, तस्मिं दिवसस्सापि दिवाभूते अतिक्कन्तमत्ते मज्झन्हिके निक्खमीति अत्थो। पटिसल्लीनोति ततो ततो रूपादिगोचरतो चित्तं पटिसंहरित्वा निलीनो झानरतिसेवनावसेन एकीभावं गतो। मनोभावनीयानन्ति मनवड्ढकानं। ये च आवज्जतो मनसिकरोतो चित्तं विनीवरणं होति उन्नमति वड्ढति।
So pātoyeva uposathaṅgāni adhiṭṭhāya pubbaṇhasamaye buddhappamukhassa saṅghassa dānaṃ datvā bhikkhūsu vihāraṃ gatesu ghare khuddakamahallakānaṃ dārakānaṃ saddena ubbāḷho satthu santike ‘‘dhammaṃ sossāmī’’ti nikkhanto. Tena vuttaṃ divā divassa rājagahā nikkhamīti. Tattha divā divassāti divasassa divā nāma majjhanhātikkamo, tasmiṃ divasassāpi divābhūte atikkantamatte majjhanhike nikkhamīti attho. Paṭisallīnoti tato tato rūpādigocarato cittaṃ paṭisaṃharitvā nilīno jhānaratisevanāvasena ekībhāvaṃ gato. Manobhāvanīyānanti manavaḍḍhakānaṃ. Ye ca āvajjato manasikaroto cittaṃ vinīvaraṇaṃ hoti unnamati vaḍḍhati.
५०. उन्नादिनियातिआदीनि पोट्ठपादसुत्ते वित्थारितनयेनेव वेदितब्बानि।
50.Unnādiniyātiādīni poṭṭhapādasutte vitthāritanayeneva veditabbāni.
५१. यावताति यत्तका। अयं तेसं अञ्ञतरोति अयं तेसं अब्भन्तरो एको सावको, भगवतो किर सावका गिहिअनागामिनोयेव पञ्चसता राजगहे पटिवसन्ति। येसं एकेकस्स पञ्च पञ्च उपासकसतानि परिवारा, ते सन्धाय ‘‘अयं तेसं अञ्ञतरो’’ति आह। अप्पेव नामाति तस्स उपसङ्कमनं पत्थयमानो आह। पत्थनाकारणं पन पोट्ठपादसुत्ते वुत्तमेव।
51.Yāvatāti yattakā. Ayaṃ tesaṃ aññataroti ayaṃ tesaṃ abbhantaro eko sāvako, bhagavato kira sāvakā gihianāgāminoyeva pañcasatā rājagahe paṭivasanti. Yesaṃ ekekassa pañca pañca upāsakasatāni parivārā, te sandhāya ‘‘ayaṃ tesaṃ aññataro’’ti āha. Appeva nāmāti tassa upasaṅkamanaṃ patthayamāno āha. Patthanākāraṇaṃ pana poṭṭhapādasutte vuttameva.
५२. एतदवोचाति आगच्छन्तो अन्तरामग्गेयेव तेसं कथाय सुतत्ता एतं अञ्ञथा खो इमेतिआदिवचनं अवोच। तत्थ अञ्ञतित्थियाति दस्सनेनपि आकप्पेनपि कुत्तेनपि आचारेनपि विहारेनपि इरियापथेनपि अञ्ञे तित्थियाति अञ्ञतित्थिया। सङ्गम्म समागम्माति सङ्गन्त्वा समागन्त्वा रासि हुत्वा निसिन्नट्ठाने। अरञ्ञवनपत्थानीति अरञ्ञवनपत्थानि गामूपचारतो मुत्तानि दूरसेनासनानि। पन्तानीति दूरतरानि मनुस्सूपचारविरहितानि। अप्पसद्दानीति विहारूपचारेन गच्छतो अद्धिकजनस्सपि सद्देन मन्दसद्दानि। अप्पनिग्घोसानीति अविभावितत्थेन निग्घोसेन मन्दनिग्घोसानि। विजनवातानीति अन्तोसञ्चारिनो जनस्स वातेन विगतवातानि। मनुस्सराहस्सेय्यकानीति मनुस्सानं रहस्सकरणस्स युत्तानि अनुच्छविकानि। पटिसल्लानसारुप्पानीति एकीभावस्स अनुरूपानि। इति सन्धानो गहपति ‘‘अहो मम सत्था यो एवरूपानि सेनासनानि पटिसेवती’’ति अञ्जलिं पग्गय्ह उत्तमङ्गे सिरस्मिं पतिट्ठपेत्वा इमं उदानं उदानेन्तो निसीदि।
52.Etadavocāti āgacchanto antarāmaggeyeva tesaṃ kathāya sutattā etaṃ aññathā kho imetiādivacanaṃ avoca. Tattha aññatitthiyāti dassanenapi ākappenapi kuttenapi ācārenapi vihārenapi iriyāpathenapi aññe titthiyāti aññatitthiyā. Saṅgamma samāgammāti saṅgantvā samāgantvā rāsi hutvā nisinnaṭṭhāne. Araññavanapatthānīti araññavanapatthāni gāmūpacārato muttāni dūrasenāsanāni. Pantānīti dūratarāni manussūpacāravirahitāni. Appasaddānīti vihārūpacārena gacchato addhikajanassapi saddena mandasaddāni. Appanigghosānīti avibhāvitatthena nigghosena mandanigghosāni. Vijanavātānīti antosañcārino janassa vātena vigatavātāni. Manussarāhasseyyakānīti manussānaṃ rahassakaraṇassa yuttāni anucchavikāni. Paṭisallānasāruppānīti ekībhāvassa anurūpāni. Iti sandhāno gahapati ‘‘aho mama satthā yo evarūpāni senāsanāni paṭisevatī’’ti añjaliṃ paggayha uttamaṅge sirasmiṃ patiṭṭhapetvā imaṃ udānaṃ udānento nisīdi.
५३. एवं वुत्तेति एवं सन्धानेन गहपतिना उदानं उदानेन्तेन वुत्ते। निग्रोधो परिब्बाजको अयं गहपति मम सन्तिके निसिन्नोपि अत्तनो सत्थारंयेव थोमेति उक्कंसति, अम्हे पन अत्थीतिपि न मञ्ञति, एतस्मिं उप्पन्नकोपं समणस्स गोतमस्स उपरि पातेस्सामीति सन्धानं गहपतिं एतदवोच।
53.Evaṃ vutteti evaṃ sandhānena gahapatinā udānaṃ udānentena vutte. Nigrodho paribbājako ayaṃ gahapati mama santike nisinnopi attano satthāraṃyeva thometi ukkaṃsati, amhe pana atthītipi na maññati, etasmiṃ uppannakopaṃ samaṇassa gotamassa upari pātessāmīti sandhānaṃ gahapatiṃ etadavoca.
यग्घेति चोदनत्थे निपातो। जानेय्यासीति बुज्झेय्यासि पस्सेय्यासि। केन समणो गोतमो सद्धिं सल्लपतीति केन कारणेन केन पुग्गलेन सद्धिं समणो गोतमो सल्लपति वदति भासति। किं वुत्तं होति – ‘‘यदि किञ्चि सल्लापकारणं भवेय्य, यदि वा कोचि समणस्स गोतमस्स सन्तिकं सल्लापत्थिको गच्छेय्य, सल्लपेय्य, न पन कारणं अत्थि, न तस्स सन्तिकं कोचि गच्छति, स्वायं केन समणो गोतमो सद्धिं सल्लपति, असल्लपन्तो कथं उन्नादी भविस्सती’’ति।
Yaggheti codanatthe nipāto. Jāneyyāsīti bujjheyyāsi passeyyāsi. Kena samaṇo gotamo saddhiṃ sallapatīti kena kāraṇena kena puggalena saddhiṃ samaṇo gotamo sallapati vadati bhāsati. Kiṃ vuttaṃ hoti – ‘‘yadi kiñci sallāpakāraṇaṃ bhaveyya, yadi vā koci samaṇassa gotamassa santikaṃ sallāpatthiko gaccheyya, sallapeyya, na pana kāraṇaṃ atthi, na tassa santikaṃ koci gacchati, svāyaṃ kena samaṇo gotamo saddhiṃ sallapati, asallapanto kathaṃ unnādī bhavissatī’’ti.
साकच्छन्ति संसन्दनं। पञ्ञावेय्यत्तियन्ति उत्तरपच्चुत्तरनयेन ञाणब्यत्तभावं। सुञ्ञागारहताति सुञ्ञागारेसु नट्ठा, समणेन हि गोतमेन बोधिमूले अप्पमत्तिका पञ्ञा अधिगता, सापिस्स सुञ्ञागारेसु एककस्स निसीदतो नट्ठा। यदि पन मयं विय गणसङ्गणिकं कत्वा निसीदेय्य, नास्स पञ्ञा नस्सेय्याति दस्सेति। अपरिसावचरोति अविसारदत्ता परिसं ओतरितुं न सक्कोति। नालं सल्लापायाति न समत्थो सल्लापं कातुं। अन्तमन्तानेवाति कोचि मं पञ्हं पुच्छेय्याति पञ्हाभीतो अन्तमन्तानेव पन्तसेनासनानि सेवति। गोकाणाति एकक्खिहता काणगावी। सा किर परियन्तचारिनी होति, अन्तमन्तानेव सेवति। सा किर काणक्खिभावेन वनन्ताभिमुखीपि न सक्कोति भवितुं। कस्मा? यस्मा पत्तेन वा साखाय वा कण्टकेन वा पहारस्स भायति। गुन्नं अभिमुखीपि न सक्कोति भवितुं। कस्मा? यस्मा सिङ्गेन वा कण्णेन वा वालेन वा पहारस्स भायति। इङ्घाति चोदनत्थे निपातो। संसादेय्यामाति एकपञ्हपुच्छनेनेव संसादनं विसादमापन्नं करेय्याम। तुच्छकुम्भीव नन्ति रित्तघटं विय नं। ओरोधेय्यामाति विनन्धेय्याम। पूरितघटो हि इतो चितो च परिवत्तेत्वा न सुविनन्धनीयो होति। रित्तको यथारुचि परिवत्तेत्वा सक्का होति विनन्धितुं, एवमेव हतपञ्ञताय रित्तकुम्भिसदिसं समणं गोतमं वादविनन्धनेन समन्ता विनन्धिस्सामाति वदति।
Sākacchanti saṃsandanaṃ. Paññāveyyattiyanti uttarapaccuttaranayena ñāṇabyattabhāvaṃ. Suññāgārahatāti suññāgāresu naṭṭhā, samaṇena hi gotamena bodhimūle appamattikā paññā adhigatā, sāpissa suññāgāresu ekakassa nisīdato naṭṭhā. Yadi pana mayaṃ viya gaṇasaṅgaṇikaṃ katvā nisīdeyya, nāssa paññā nasseyyāti dasseti. Aparisāvacaroti avisāradattā parisaṃ otarituṃ na sakkoti. Nālaṃ sallāpāyāti na samattho sallāpaṃ kātuṃ. Antamantānevāti koci maṃ pañhaṃ puccheyyāti pañhābhīto antamantāneva pantasenāsanāni sevati. Gokāṇāti ekakkhihatā kāṇagāvī. Sā kira pariyantacārinī hoti, antamantāneva sevati. Sā kira kāṇakkhibhāvena vanantābhimukhīpi na sakkoti bhavituṃ. Kasmā? Yasmā pattena vā sākhāya vā kaṇṭakena vā pahārassa bhāyati. Gunnaṃ abhimukhīpi na sakkoti bhavituṃ. Kasmā? Yasmā siṅgena vā kaṇṇena vā vālena vā pahārassa bhāyati. Iṅghāti codanatthe nipāto. Saṃsādeyyāmāti ekapañhapucchaneneva saṃsādanaṃ visādamāpannaṃ kareyyāma. Tucchakumbhīva nanti rittaghaṭaṃ viya naṃ. Orodheyyāmāti vinandheyyāma. Pūritaghaṭo hi ito cito ca parivattetvā na suvinandhanīyo hoti. Rittako yathāruci parivattetvā sakkā hoti vinandhituṃ, evameva hatapaññatāya rittakumbhisadisaṃ samaṇaṃ gotamaṃ vādavinandhanena samantā vinandhissāmāti vadati.
इति परिब्बाजको सत्थु सुवण्णवण्णं नलाटमण्डलं अपस्सन्तो दसबलस्स परम्मुखा अत्तनो बलं दीपेन्तो असम्भिन्नं खत्तियकुमारं जातिया घट्टयन्तो चण्डालपुत्तो विय असम्भिन्नकेसरसीहं मिगराजानं थामेन घट्टेन्तो जरसिङ्गालो विय च नानप्पकारं तुच्छगज्जितं गज्जि। उपासकोपि चिन्तेसि ‘‘अयं परिब्बाजको अति विय गज्जति, अवीचिफुसनत्थाय पादं, भवग्गग्गहणत्थाय हत्थं पसारयन्तो विय निरत्थकं वायमति। सचे मे सत्था इमं ठानमागच्छेय्य, इमस्स परिब्बाजकस्स याव भवग्गा उस्सितं मानद्धजं ठानसोव ओपातेय्या’’ति।
Iti paribbājako satthu suvaṇṇavaṇṇaṃ nalāṭamaṇḍalaṃ apassanto dasabalassa parammukhā attano balaṃ dīpento asambhinnaṃ khattiyakumāraṃ jātiyā ghaṭṭayanto caṇḍālaputto viya asambhinnakesarasīhaṃ migarājānaṃ thāmena ghaṭṭento jarasiṅgālo viya ca nānappakāraṃ tucchagajjitaṃ gajji. Upāsakopi cintesi ‘‘ayaṃ paribbājako ati viya gajjati, avīciphusanatthāya pādaṃ, bhavaggaggahaṇatthāya hatthaṃ pasārayanto viya niratthakaṃ vāyamati. Sace me satthā imaṃ ṭhānamāgaccheyya, imassa paribbājakassa yāva bhavaggā ussitaṃ mānaddhajaṃ ṭhānasova opāteyyā’’ti.
५४. भगवापि तेसं तं कथासल्लापं अस्सोसियेव। तेन वुत्तं ‘‘अस्सोसि खो इमं कथासल्लाप’’न्ति।
54. Bhagavāpi tesaṃ taṃ kathāsallāpaṃ assosiyeva. Tena vuttaṃ ‘‘assosi kho imaṃ kathāsallāpa’’nti.
सुमागधायाति सुमागधा नाम पोक्खरणी, यस्सा तीरे निसिन्नो अञ्ञतरो पुरिसो पदुमनाळन्तरेहि असुरभवनं पविसन्तं असुरसेनं अद्दस। मोरनिवापोति निवापो वुच्चति भत्तं, यत्थ मोरानं अभयेन सद्धिं निवापो दिन्नो, तं ठानन्ति अत्थो। अब्भोकासेति अङ्गणट्ठाने। अस्सासपत्ताति तुट्ठिपत्ता सोमनस्सपत्ता। अज्झासयन्ति उत्तमनिस्सयभूतं। आदिब्रह्मचरियन्ति पुराणब्रह्मचरियसङ्खातं अरियमग्गं। इदं वुत्तं होति – ‘‘को नाम सो, भन्ते, धम्मो येन भगवता सावका विनीता अज्झासयादिब्रह्मचरियभूतं अरियमग्गं पूरेत्वा अरहत्ताधिगमवसेन अस्सासपत्ता पटिजानन्ती’’ति।
Sumāgadhāyāti sumāgadhā nāma pokkharaṇī, yassā tīre nisinno aññataro puriso padumanāḷantarehi asurabhavanaṃ pavisantaṃ asurasenaṃ addasa. Moranivāpoti nivāpo vuccati bhattaṃ, yattha morānaṃ abhayena saddhiṃ nivāpo dinno, taṃ ṭhānanti attho. Abbhokāseti aṅgaṇaṭṭhāne. Assāsapattāti tuṭṭhipattā somanassapattā. Ajjhāsayanti uttamanissayabhūtaṃ. Ādibrahmacariyanti purāṇabrahmacariyasaṅkhātaṃ ariyamaggaṃ. Idaṃ vuttaṃ hoti – ‘‘ko nāma so, bhante, dhammo yena bhagavatā sāvakā vinītā ajjhāsayādibrahmacariyabhūtaṃ ariyamaggaṃ pūretvā arahattādhigamavasena assāsapattā paṭijānantī’’ti.
तपोजिगुच्छावादवण्णना
Tapojigucchāvādavaṇṇanā
५५. विप्पकताति ममागमनपच्चया अनिट्ठिता, व हुत्वा ठिता, कथेहि, अहमेतं निट्ठपेत्वा मत्थकं पापेत्वा दस्सेमीति सब्बञ्ञुपवारणं पवारेसि।
55.Vippakatāti mamāgamanapaccayā aniṭṭhitā, va hutvā ṭhitā, kathehi, ahametaṃ niṭṭhapetvā matthakaṃ pāpetvā dassemīti sabbaññupavāraṇaṃ pavāresi.
५६. दुज्जानं खोति भगवा परिब्बाजकस्स वचनं सुत्वा ‘‘अयं परिब्बाजको मया सावकानं देसेतब्बं धम्मं तेहि पूरेतब्बं पटिपत्तिं पुच्छति, सचस्साहं आदितोव तं कथेस्सामि, कथितम्पि नं न जानिस्सति, अयं पन वीरियेन पापजिगुच्छनवादो, हन्दाहं एतस्सेव विसये पञ्हं पुच्छापेत्वा पुथुसमणब्राह्मणानं लद्धिया निरत्थकभावं दस्सेमि। अथ पच्छा इमं पञ्हं ब्याकरिस्सामी’’ति चिन्तेत्वा दुज्जानं खो एतन्तिआदिमाह। तत्थ सके आचरियकेति अत्तनो आचरियवादे। अधिजेगुच्छेति वीरियेन पापजिगुच्छनभावे। कथं सन्ताति कथं भूता। तपोजिगुच्छाति वीरियेन पापजिगुच्छा पापविवज्जना। परिपुण्णाति परिसुद्धा। कथं अपरिपुण्णाति कथं अपरिसुद्धा होतीति एवं पुच्छाति। यत्र हि नामाति यो नाम।
56.Dujjānaṃ khoti bhagavā paribbājakassa vacanaṃ sutvā ‘‘ayaṃ paribbājako mayā sāvakānaṃ desetabbaṃ dhammaṃ tehi pūretabbaṃ paṭipattiṃ pucchati, sacassāhaṃ āditova taṃ kathessāmi, kathitampi naṃ na jānissati, ayaṃ pana vīriyena pāpajigucchanavādo, handāhaṃ etasseva visaye pañhaṃ pucchāpetvā puthusamaṇabrāhmaṇānaṃ laddhiyā niratthakabhāvaṃ dassemi. Atha pacchā imaṃ pañhaṃ byākarissāmī’’ti cintetvā dujjānaṃ kho etantiādimāha. Tattha sake ācariyaketi attano ācariyavāde. Adhijeguccheti vīriyena pāpajigucchanabhāve. Kathaṃ santāti kathaṃ bhūtā. Tapojigucchāti vīriyena pāpajigucchā pāpavivajjanā. Paripuṇṇāti parisuddhā. Kathaṃaparipuṇṇāti kathaṃ aparisuddhā hotīti evaṃ pucchāti. Yatra hi nāmāti yo nāma.
५७. अप्पसद्दे कत्वाति निरवे अप्पसद्दे कत्वा। सो किर चिन्तेसि – ‘‘समणो गोतमो एकं पञ्हम्पि न कथेति, सल्लापकथापिस्स अतिबहुका नत्थि, इमे पन आदितो पट्ठाय समणं गोतमं अनुवत्तन्ति चेव पसंसन्ति च, हन्दाहं इमे निस्सद्दे कत्वा सयं कथेमी’’ति। सो तथा अकासि। तेन वुत्तं ‘‘अप्पसद्दे कत्वा’’ति। ‘‘तपोजिगुच्छवादा’’तिआदीसु तपोजिगुच्छं वदाम, मनसापि तमेव सारतो गहेत्वा विचराम, कायेनपिम्हा तमेव अल्लीना, नानप्पकारकं अत्तकिलमथानुयोगमनुयुत्ता विहरामाति अत्थो।
57.Appasaddekatvāti nirave appasadde katvā. So kira cintesi – ‘‘samaṇo gotamo ekaṃ pañhampi na katheti, sallāpakathāpissa atibahukā natthi, ime pana ādito paṭṭhāya samaṇaṃ gotamaṃ anuvattanti ceva pasaṃsanti ca, handāhaṃ ime nissadde katvā sayaṃ kathemī’’ti. So tathā akāsi. Tena vuttaṃ ‘‘appasadde katvā’’ti. ‘‘Tapojigucchavādā’’tiādīsu tapojigucchaṃ vadāma, manasāpi tameva sārato gahetvā vicarāma, kāyenapimhā tameva allīnā, nānappakārakaṃ attakilamathānuyogamanuyuttā viharāmāti attho.
उपक्किलेसवण्णना
Upakkilesavaṇṇanā
५८. तपस्सीति तपनिस्सितको। ‘‘अचेलको’’तिआदीनि सीहनादे (दी॰ नि॰ अट्ठ॰ १.३९३) वित्थारितनयेनेव वेदितब्बानि। तपं समादियतीति अचेलकभावादिकं तपं सम्मा आदियति, दळ्हं गण्हाति। अत्तमनो होतीति को अञ्ञो मया सदिसो इमस्मिं तपे अत्थीति तुट्ठमनो होति। परिपुण्णसङ्कप्पोति अलमेत्तावताति एवं परियोसितसङ्कप्पो, इदञ्च तित्थियानं वसेन आगतं। सासनावचरेनापि पन दीपेतब्बं। एकच्चो हि धुतङ्गं समादियति, सो तेनेव धुतङ्गेन को अञ्ञो मया सदिसो धुतङ्गधरोति अत्तमनो होति परिपुण्णसङ्कप्पो। तपस्सिनो उपक्किलेसो होतीति दुविधस्सापेतस्स तपस्सिनो अयं उपक्किलेसो होति। एत्तावतायं तपो उपक्किलेसो होतीति वदामि।
58.Tapassīti tapanissitako. ‘‘Acelako’’tiādīni sīhanāde (dī. ni. aṭṭha. 1.393) vitthāritanayeneva veditabbāni. Tapaṃ samādiyatīti acelakabhāvādikaṃ tapaṃ sammā ādiyati, daḷhaṃ gaṇhāti. Attamano hotīti ko añño mayā sadiso imasmiṃ tape atthīti tuṭṭhamano hoti. Paripuṇṇasaṅkappoti alamettāvatāti evaṃ pariyositasaṅkappo, idañca titthiyānaṃ vasena āgataṃ. Sāsanāvacarenāpi pana dīpetabbaṃ. Ekacco hi dhutaṅgaṃ samādiyati, so teneva dhutaṅgena ko añño mayā sadiso dhutaṅgadharoti attamano hoti paripuṇṇasaṅkappo. Tapassino upakkileso hotīti duvidhassāpetassa tapassino ayaṃ upakkileso hoti. Ettāvatāyaṃ tapo upakkileso hotīti vadāmi.
अत्तानुक्कंसेतीति ‘‘को मया सदिसो अत्थी’’ति अत्तानं उक्कंसति उक्खिपति। परं वम्भेतीति ‘‘अयं न मादिसो’’ति परं संहारेति अवक्खिपति।
Attānukkaṃsetīti ‘‘ko mayā sadiso atthī’’ti attānaṃ ukkaṃsati ukkhipati. Paraṃ vambhetīti ‘‘ayaṃ na mādiso’’ti paraṃ saṃhāreti avakkhipati.
मज्जतीति मानमदकरणेन मज्जति। मुच्छतीति मुच्छितो होति गधितो अज्झापन्नो। पमादमापज्जतीति एतदेव सारन्ति पमादमापज्जति। सासने पब्बजितोपि धुतङ्गसुद्धिको होति, न कम्मट्ठानसुद्धिको। धुतङ्गमेव अरहत्तं विय सारतो पच्चेति।
Majjatīti mānamadakaraṇena majjati. Mucchatīti mucchito hoti gadhito ajjhāpanno. Pamādamāpajjatīti etadeva sāranti pamādamāpajjati. Sāsane pabbajitopi dhutaṅgasuddhiko hoti, na kammaṭṭhānasuddhiko. Dhutaṅgameva arahattaṃ viya sārato pacceti.
५९. लाभसक्कारसिलोकन्ति एत्थ चत्तारो पच्चया लब्भन्तीति लाभा, तेयेव सुट्ठु कत्वा पटिसङ्खरित्वा लद्धा सक्कारो, वण्णभणनं सिलोको। अभिनिब्बत्तेतीति अचेलकादिभावं तेरसधुतङ्गसमादानं वा निस्साय महालाभो उप्पज्जति, तस्मा ‘‘अभिनिब्बत्तेती’’ति वुत्तो। सेसमेत्थ पुरिमवारनयेनेव दुविधस्सापि तपस्सिनो वसेन वेदितब्बं।
59.Lābhasakkārasilokanti ettha cattāro paccayā labbhantīti lābhā, teyeva suṭṭhu katvā paṭisaṅkharitvā laddhā sakkāro, vaṇṇabhaṇanaṃ siloko. Abhinibbattetīti acelakādibhāvaṃ terasadhutaṅgasamādānaṃ vā nissāya mahālābho uppajjati, tasmā ‘‘abhinibbattetī’’ti vutto. Sesamettha purimavāranayeneva duvidhassāpi tapassino vasena veditabbaṃ.
६०. वोदासं आपज्जतीति द्वेभागं आपज्जति, द्वे भागे करोति। खमतीति रुच्चति। नक्खमतीति न रुच्चति। सापेक्खो पजहतीति सतण्हो पजहति। कथं? पातोव खीरभत्तं भुत्तो होति। अथस्स मंसभोजनं उपनेति। तस्स एवं होति ‘‘इदानि एवरूपं कदा लभिस्साम, सचे जानेय्याम, पातोव खीरभत्तं न भुञ्जेय्याम, किं मया सक्का कातुं, गच्छ भो, त्वमेव भुञ्जा’’ति जीवितं परिच्चजन्तो विय सापेक्खो पजहति। गधितोति गेधजातो। मुच्छितोति बलवतण्हाय मुच्छितो संमुट्ठस्सती हुत्वा। अज्झापन्नोति आमिसे अतिलग्गो, ‘‘भुञ्जिस्सथ, आवुसो’’ति धम्मनिमन्तनमत्तम्पि अकत्वा महन्ते महन्ते कबळे करोति। अनादीनवदस्सावीतिआदीनवमत्तम्पि न पस्सति। अनिस्सरणपञ्ञोति इध मत्तञ्ञुतानिस्सरणपच्चवेक्खणपरिभोगमत्तम्पि न करोति। लाभसक्कारसिलोकनिकन्तिहेतूति लाभादीसु तण्हाहेतु।
60.Vodāsaṃ āpajjatīti dvebhāgaṃ āpajjati, dve bhāge karoti. Khamatīti ruccati. Nakkhamatīti na ruccati. Sāpekkho pajahatīti sataṇho pajahati. Kathaṃ? Pātova khīrabhattaṃ bhutto hoti. Athassa maṃsabhojanaṃ upaneti. Tassa evaṃ hoti ‘‘idāni evarūpaṃ kadā labhissāma, sace jāneyyāma, pātova khīrabhattaṃ na bhuñjeyyāma, kiṃ mayā sakkā kātuṃ, gaccha bho, tvameva bhuñjā’’ti jīvitaṃ pariccajanto viya sāpekkho pajahati. Gadhitoti gedhajāto. Mucchitoti balavataṇhāya mucchito saṃmuṭṭhassatī hutvā. Ajjhāpannoti āmise atilaggo, ‘‘bhuñjissatha, āvuso’’ti dhammanimantanamattampi akatvā mahante mahante kabaḷe karoti. Anādīnavadassāvītiādīnavamattampi na passati. Anissaraṇapaññoti idha mattaññutānissaraṇapaccavekkhaṇaparibhogamattampi na karoti. Lābhasakkārasilokanikantihetūti lābhādīsu taṇhāhetu.
६१. संभक्खेतीति संखादति। असनिविचक्कन्ति विचक्कसण्ठाना असनियेव। इदं वुत्तं होति ‘‘असनिविचक्कं इमस्स दन्तकूटं मूलबीजादीसु न किञ्चि न संभुञ्जति। अथ च पन नं समणप्पवादेन समणोति सञ्जानन्ती’’ति। एवं अपसादेति अवक्खिपति। इदं तित्थियवसेन आगतं। भिक्खुवसेन पनेत्थ अयं योजना, अत्तना धुतङ्गधरो होति, सो अञ्ञं एवं अपसादेति ‘‘किं समणा नाम इमे समणम्हाति वदन्ति, धुतङ्गमत्तम्पि नत्थि, उद्देसभत्तादीनि परियेसन्ता पच्चयबाहुल्लिका विचरन्ती’’ति। लूखाजीविन्ति अचेलकादिवसेन वा धुतङ्गवसेन वा लूखाजीविं। इस्सामच्छरियन्ति परस्स सक्कारादिसम्पत्तिखीयनलक्खणं इस्सं, सक्कारादिकरणअक्खमनलक्खणं मच्छरियञ्च।
61.Saṃbhakkhetīti saṃkhādati. Asanivicakkanti vicakkasaṇṭhānā asaniyeva. Idaṃ vuttaṃ hoti ‘‘asanivicakkaṃ imassa dantakūṭaṃ mūlabījādīsu na kiñci na saṃbhuñjati. Atha ca pana naṃ samaṇappavādena samaṇoti sañjānantī’’ti. Evaṃ apasādeti avakkhipati. Idaṃ titthiyavasena āgataṃ. Bhikkhuvasena panettha ayaṃ yojanā, attanā dhutaṅgadharo hoti, so aññaṃ evaṃ apasādeti ‘‘kiṃ samaṇā nāma ime samaṇamhāti vadanti, dhutaṅgamattampi natthi, uddesabhattādīni pariyesantā paccayabāhullikā vicarantī’’ti. Lūkhājīvinti acelakādivasena vā dhutaṅgavasena vā lūkhājīviṃ. Issāmacchariyanti parassa sakkārādisampattikhīyanalakkhaṇaṃ issaṃ, sakkārādikaraṇaakkhamanalakkhaṇaṃ macchariyañca.
६२. आपाथकनिसादी होतीति मनुस्सानं आपाथे दस्सनट्ठाने निसीदति। यत्थ ते पस्सन्ति, तत्थ ठितो वग्गुलिवतं चरति, पञ्चातपं तप्पति, एकपादेन तिट्ठति, सूरियं नमस्सति। सासने पब्बजितोपि समादिन्नधुतङ्गो सब्बरत्तिं सयित्वा मनुस्सानं चक्खुपथे तपं करोति, महासायन्हेयेव चीवरकुटिं करोति, सूरिये उग्गते पटिसंहरति, मनुस्सानं आगतभावं ञत्वा घण्डिं पहरित्वा चीवरं मत्थके ठपेत्वा चङ्कमं ओतरति, सम्मुञ्जनिं गहेत्वा विहारङ्गणं सम्मज्जति।
62.Āpāthakanisādīhotīti manussānaṃ āpāthe dassanaṭṭhāne nisīdati. Yattha te passanti, tattha ṭhito vaggulivataṃ carati, pañcātapaṃ tappati, ekapādena tiṭṭhati, sūriyaṃ namassati. Sāsane pabbajitopi samādinnadhutaṅgo sabbarattiṃ sayitvā manussānaṃ cakkhupathe tapaṃ karoti, mahāsāyanheyeva cīvarakuṭiṃ karoti, sūriye uggate paṭisaṃharati, manussānaṃ āgatabhāvaṃ ñatvā ghaṇḍiṃ paharitvā cīvaraṃ matthake ṭhapetvā caṅkamaṃ otarati, sammuñjaniṃ gahetvā vihāraṅgaṇaṃ sammajjati.
अत्तानन्ति अत्तनो गुणं अदस्सयमानोति एत्थ अ-कारो निपातमत्तं, दस्सयमानोति अत्थो। इदम्पि मे तपस्मिन्ति इदम्पि कम्मं ममेव तपस्मिं, पच्चत्ते वा भुम्मं, इदम्पि मम तपोति अत्थो। सो हि असुकस्मिं ठाने अचेलको अत्थि मुत्ताचारोतिआदीनि सुत्वा अम्हाकं एस तपो, अम्हाकं सो अन्तेवासिकोतिआदीनि भणति। असुकस्मिं वा पन ठाने पंसुकूलिको भिक्खु अत्थीतिआदीनि सुत्वा अम्हाकं एस तपो, अम्हाकं सो अन्तेवासिकोतिआदीनि भणति।
Attānanti attano guṇaṃ adassayamānoti ettha a-kāro nipātamattaṃ, dassayamānoti attho. Idampi me tapasminti idampi kammaṃ mameva tapasmiṃ, paccatte vā bhummaṃ, idampi mama tapoti attho. So hi asukasmiṃ ṭhāne acelako atthi muttācārotiādīni sutvā amhākaṃ esa tapo, amhākaṃ so antevāsikotiādīni bhaṇati. Asukasmiṃ vā pana ṭhāne paṃsukūliko bhikkhu atthītiādīni sutvā amhākaṃ esa tapo, amhākaṃ so antevāsikotiādīni bhaṇati.
किञ्चिदेवाति किञ्चि वज्जं दिट्ठिगतं वा। पटिच्छन्नं सेवतीति यथा अञ्ञे न जानन्ति, एवं सेवति। अक्खममानं आह खमतीति अरुच्चमानंयेव रुच्चति मेति वदति। अत्तना कतं अतिमहन्तम्पि वज्जं अप्पमत्तकं कत्वा पञ्ञपेति, परेन कतं दुक्कटमत्तं वीतिक्कमम्पि पाराजिकसदिसं कत्वा दस्सेति। अनुञ्ञेय्यन्ति अनुजानितब्बं अनुमोदितब्बं।
Kiñcidevāti kiñci vajjaṃ diṭṭhigataṃ vā. Paṭicchannaṃ sevatīti yathā aññe na jānanti, evaṃ sevati. Akkhamamānaṃ āha khamatīti aruccamānaṃyeva ruccati meti vadati. Attanā kataṃ atimahantampi vajjaṃ appamattakaṃ katvā paññapeti, parena kataṃ dukkaṭamattaṃ vītikkamampi pārājikasadisaṃ katvā dasseti. Anuññeyyanti anujānitabbaṃ anumoditabbaṃ.
६३. कोधनो होति उपनाहीति कुज्झनलक्खणेन कोधेन, वेरअप्पटिनिस्सग्गलक्खणेन उपनाहेन च समन्नागतो। मक्खी होति पळासीति परगुणमक्खनलक्खणेन मक्खेन, युगग्गाहलक्खणेन पळासेन च समन्नागतो।
63.Kodhanohoti upanāhīti kujjhanalakkhaṇena kodhena, veraappaṭinissaggalakkhaṇena upanāhena ca samannāgato. Makkhī hoti paḷāsīti paraguṇamakkhanalakkhaṇena makkhena, yugaggāhalakkhaṇena paḷāsena ca samannāgato.
इस्सुकी होति मच्छरीति परसक्कारादीसु उसूयनलक्खणाय इस्साय, आवासकुललाभवण्णधम्मेसु मच्छरायनलक्खणेन पञ्चविधमच्छेरेन च समन्नागतो होति। सठो होति मायावीति केराटिकलक्खणेन साठेय्येन, कतप्पटिच्छादनलक्खणाय मायाय च समन्नागतो होति। थद्धो होति अतिमानीति निस्सिनेहनिक्करुणथद्धलक्खणेन थम्भेन, अतिक्कमित्वा मञ्ञनलक्खणेन अतिमानेन च समन्नागतो होति। पापिच्छो होतीति असन्तसम्भावनपत्थनलक्खणाय पापिच्छताय समन्नागतो होति। पापिकानन्ति तासंयेव लामकानं इच्छानं वसं गतो। मिच्छादिट्ठिकोति नत्थि दिन्नन्तिआदिनयप्पवत्ताय अयाथावदिट्ठिया उपेतो। अन्तग्गाहिकायाति सायेव दिट्ठि उच्छेदन्तस्स गहितत्ता ‘‘अन्तग्गाहिका’’ति वुच्चति, ताय समन्नागतोति अत्थो। सन्दिट्ठिपरामासीतिआदीसु सयं दिट्ठि सन्दिट्ठि, सन्दिट्ठिमेव परामसति गहेत्वा वदतीति सन्दिट्ठिपरामासी। आधानं वुच्चति दळ्हं सुट्ठु ठपितं, तथा कत्वा गण्हातीति आधानग्गाही। अरिट्ठो विय न सक्का होति पटिनिस्सज्जापेतुन्ति दुप्पटिनिस्सग्गी। यदिमेति यदि इमे।
Issukī hoti maccharīti parasakkārādīsu usūyanalakkhaṇāya issāya, āvāsakulalābhavaṇṇadhammesu maccharāyanalakkhaṇena pañcavidhamaccherena ca samannāgato hoti. Saṭho hoti māyāvīti kerāṭikalakkhaṇena sāṭheyyena, katappaṭicchādanalakkhaṇāya māyāya ca samannāgato hoti. Thaddhohoti atimānīti nissinehanikkaruṇathaddhalakkhaṇena thambhena, atikkamitvā maññanalakkhaṇena atimānena ca samannāgato hoti. Pāpiccho hotīti asantasambhāvanapatthanalakkhaṇāya pāpicchatāya samannāgato hoti. Pāpikānanti tāsaṃyeva lāmakānaṃ icchānaṃ vasaṃ gato. Micchādiṭṭhikoti natthi dinnantiādinayappavattāya ayāthāvadiṭṭhiyā upeto. Antaggāhikāyāti sāyeva diṭṭhi ucchedantassa gahitattā ‘‘antaggāhikā’’ti vuccati, tāya samannāgatoti attho. Sandiṭṭhiparāmāsītiādīsu sayaṃ diṭṭhi sandiṭṭhi, sandiṭṭhimeva parāmasati gahetvā vadatīti sandiṭṭhiparāmāsī. Ādhānaṃ vuccati daḷhaṃ suṭṭhu ṭhapitaṃ, tathā katvā gaṇhātīti ādhānaggāhī. Ariṭṭho viya na sakkā hoti paṭinissajjāpetunti duppaṭinissaggī. Yadimeti yadi ime.
परिसुद्धपपटिकप्पत्तकथावण्णना
Parisuddhapapaṭikappattakathāvaṇṇanā
६४. इध, निग्रोध, तपस्सीति एवं भगवा अञ्ञतित्थियेहि गहितलद्धिं तेसं रक्खितं तपं सब्बमेव संकिलिट्ठन्ति उपक्किलेसपाळिं दस्सेत्वा इदानि परिसुद्धपाळिदस्सनत्थं देसनमारभन्तो इध, निग्रोधातिआदिमाह। तत्थ ‘‘न अत्तमनो’’तिआदीनि वुत्तविपक्खवसेनेव वेदितब्बानि। सब्बवारेसु च लूखतपस्सिनो चेव धुतङ्गधरस्स च वसेन योजना वेदितब्बा। एवं सो तस्मिं ठाने परिसुद्धो होतीति एवं सो तेन न अत्तमनता न परिपुण्णसङ्कप्पभावसङ्खातेन कारणेन परिसुद्धो निरुपक्किलेसो होति, उत्तरि वायममानो कम्मट्ठानसुद्धिको हुत्वा अरहत्तं पापुणाति। इमिना नयेन सब्बवारेसु अत्थो वेदितब्बो।
64.Idha, nigrodha, tapassīti evaṃ bhagavā aññatitthiyehi gahitaladdhiṃ tesaṃ rakkhitaṃ tapaṃ sabbameva saṃkiliṭṭhanti upakkilesapāḷiṃ dassetvā idāni parisuddhapāḷidassanatthaṃ desanamārabhanto idha, nigrodhātiādimāha. Tattha ‘‘na attamano’’tiādīni vuttavipakkhavaseneva veditabbāni. Sabbavāresu ca lūkhatapassino ceva dhutaṅgadharassa ca vasena yojanā veditabbā. Evaṃ so tasmiṃ ṭhāne parisuddho hotīti evaṃ so tena na attamanatā na paripuṇṇasaṅkappabhāvasaṅkhātena kāraṇena parisuddho nirupakkileso hoti, uttari vāyamamāno kammaṭṭhānasuddhiko hutvā arahattaṃ pāpuṇāti. Iminā nayena sabbavāresu attho veditabbo.
६९. अद्धा खो, भन्तेति भन्ते एवं सन्ते एकंसेनेव वीरियेन पापजिगुच्छनवादो परिसुद्धो होतीति अनुजानाति। इतो परञ्च अग्गभावं वा सारभावं वा अजानन्तो अग्गप्पत्ता सारप्पत्ता चाति आह। अथस्स भगवा सारप्पत्तभावं पटिसेधेन्तो न खो निग्रोधातिआदिमाह । पपटिकप्पत्ता होतीति सारवतो रुक्खस्स सारं फेग्गुं तचञ्च अतिक्कम्म बहिपपटिकसदिसा होतीति दस्सेति।
69.Addhā kho, bhanteti bhante evaṃ sante ekaṃseneva vīriyena pāpajigucchanavādo parisuddho hotīti anujānāti. Ito parañca aggabhāvaṃ vā sārabhāvaṃ vā ajānanto aggappattā sārappattā cāti āha. Athassa bhagavā sārappattabhāvaṃ paṭisedhento na kho nigrodhātiādimāha . Papaṭikappattā hotīti sāravato rukkhassa sāraṃ phegguṃ tacañca atikkamma bahipapaṭikasadisā hotīti dasseti.
परिसुद्धतचप्पत्तादिकथावण्णना
Parisuddhatacappattādikathāvaṇṇanā
७०. अग्गं पापेतूति देसनावसेन अग्गं पापेत्वा देसेतु, सारं पापेत्वा देसेतूति दसबलं याचति। चातुयामसंवरसंवुतोति चतुब्बिधेन संवरेन पिहितो। न पाणं अतिपातेतीति पाणं न हनति। न भावितमासीसतीति भावितं नाम तेसं सञ्ञाय पञ्च कामगुणा, ते न आसीसति न सेवतीति अत्थो।
70.Aggaṃpāpetūti desanāvasena aggaṃ pāpetvā desetu, sāraṃ pāpetvā desetūti dasabalaṃ yācati. Cātuyāmasaṃvarasaṃvutoti catubbidhena saṃvarena pihito. Na pāṇaṃ atipātetīti pāṇaṃ na hanati. Na bhāvitamāsīsatīti bhāvitaṃ nāma tesaṃ saññāya pañca kāmaguṇā, te na āsīsati na sevatīti attho.
अदुं चस्स होतीति एतञ्चस्स इदानि वुच्चमानं ‘‘सो अभिहरती’’तिआदिलक्खणं। तपस्सितायाति तपस्सिभावेन होति। तत्थ सो अभिहरतीति सो तं सीलं अभिहरति, उपरूपरि वड्ढेति। सीलं मे परिपुण्णं, तपो आरद्धो, अलमेत्तावताति न वीरियं विस्सज्जेति। नो हीनायावत्ततीति हीनाय गिहिभावत्थाय न आवत्तति। सीलतो उत्तरि विसेसाधिगमत्थाय वीरियं करोतियेव, एवं करोन्तो सो विवित्तं सेनासनं भजति। ‘‘अरञ्ञ’’न्तिआदीनि सामञ्ञफले (दी॰ नि॰ अट्ठ॰ १.२१६) वित्थारितानेव। ‘‘मेत्तासहगतेना’’तिआदीनि विसुद्धिमग्गे वण्णितानि। तचप्पत्ताति पपटिकतो अब्भन्तरं तचं पत्ता। फेग्गुप्पत्ताति तचतो अब्भन्तरं फेग्गुं पत्ता, फेग्गुसदिसा होतीति अत्थो।
Aduṃ cassa hotīti etañcassa idāni vuccamānaṃ ‘‘so abhiharatī’’tiādilakkhaṇaṃ. Tapassitāyāti tapassibhāvena hoti. Tattha so abhiharatīti so taṃ sīlaṃ abhiharati, uparūpari vaḍḍheti. Sīlaṃ me paripuṇṇaṃ, tapo āraddho, alamettāvatāti na vīriyaṃ vissajjeti. No hīnāyāvattatīti hīnāya gihibhāvatthāya na āvattati. Sīlato uttari visesādhigamatthāya vīriyaṃ karotiyeva, evaṃ karonto so vivittaṃ senāsanaṃ bhajati. ‘‘Arañña’’ntiādīni sāmaññaphale (dī. ni. aṭṭha. 1.216) vitthāritāneva. ‘‘Mettāsahagatenā’’tiādīni visuddhimagge vaṇṇitāni. Tacappattāti papaṭikato abbhantaraṃ tacaṃ pattā. Phegguppattāti tacato abbhantaraṃ phegguṃ pattā, pheggusadisā hotīti attho.
७४. ‘‘एत्तावता, खो निग्रोध, तपोजिगुच्छा अग्गप्पत्ता च होति सारप्पत्ता चा’’ति इदं भगवा तित्थियानं वसेनाह। तित्थियानञ्हि लाभसक्कारो रुक्खस्स साखापलाससदिसो। पञ्चसीलमत्तकं पपटिकसदिसं। अट्ठसमापत्तिमत्तं तचसदिसं। पुब्बेनिवासञाणावसाना अभिञ्ञा फेग्गुसदिसा। दिब्बचक्खुं पनेते अरहत्तन्ति गहेत्वा विचरन्ति। तेन नेसं तं रुक्खस्स सारसदिसं। सासने पन लाभसक्कारो साखापलाससदिसो। सीलसम्पदा पपटिकसदिसा। झानसमापत्तियो तचसदिसा। लोकियाभिञ्ञा फेग्गुसदिसा। मग्गफलं सारो। इति भगवता अत्तनो सासनं ओनतविनतफलभारभरितरुक्खूपमाय उपमितं। सो देसनाकुसलताय ततो तचसारसम्पत्तितो मम सासनं उत्तरितरञ्चेव पणीततरञ्च, तं तुवं कदा जानिस्ससीति अत्तनोदेसनाय विसेसभावं दस्सेतुं ‘‘इति खो निग्रोधा’’ति देसनं आरभि । ते परिब्बाजकाति ते तस्स परिवारा तिंससतसङ्ख्या परिब्बाजका। एत्थ मयं अनस्सामाति एत्थ अचेलकपाळिआदीसु, इदं वुत्तं होति ‘‘अम्हाकं अचेलकपाळिमत्तम्पि नत्थि , कुतो परिसुद्धपाळि। अम्हाकं परिसुद्धपाळिमत्तम्पि नत्थि, कुतो चातुयामसंवरादीनि। चातुयामसंवरोपि नत्थि, कुतो अरञ्ञवासादीनि। अरञ्ञवासोपि नत्थि, कुतो नीवरणप्पहानादीनि। नीवरणप्पहानम्पि नत्थि, कुतो ब्रह्मविहारादीनि। ब्रह्मविहारमत्तम्पि नत्थि, कुतो पुब्बेनिवासादीनि। पुब्बेनिवासञाणमत्तम्पि नत्थि, कुतो अम्हाकं दिब्बचक्खु। एत्थ मयं सआचरियका नट्ठा’’ति। इतो भिय्यो उत्तरितरन्ति इतो दिब्बचक्खुञाणाधिगमतो भिय्यो अञ्ञं उत्तरितरं विसेसाधिगमं मयं सुतिवसेनापि न जानामाति वदन्ति।
74. ‘‘Ettāvatā, kho nigrodha, tapojigucchā aggappattā ca hoti sārappattā cā’’ti idaṃ bhagavā titthiyānaṃ vasenāha. Titthiyānañhi lābhasakkāro rukkhassa sākhāpalāsasadiso. Pañcasīlamattakaṃ papaṭikasadisaṃ. Aṭṭhasamāpattimattaṃ tacasadisaṃ. Pubbenivāsañāṇāvasānā abhiññā pheggusadisā. Dibbacakkhuṃ panete arahattanti gahetvā vicaranti. Tena nesaṃ taṃ rukkhassa sārasadisaṃ. Sāsane pana lābhasakkāro sākhāpalāsasadiso. Sīlasampadā papaṭikasadisā. Jhānasamāpattiyo tacasadisā. Lokiyābhiññā pheggusadisā. Maggaphalaṃ sāro. Iti bhagavatā attano sāsanaṃ onatavinataphalabhārabharitarukkhūpamāya upamitaṃ. So desanākusalatāya tato tacasārasampattito mama sāsanaṃ uttaritarañceva paṇītatarañca, taṃ tuvaṃ kadā jānissasīti attanodesanāya visesabhāvaṃ dassetuṃ ‘‘iti kho nigrodhā’’ti desanaṃ ārabhi . Te paribbājakāti te tassa parivārā tiṃsasatasaṅkhyā paribbājakā. Ettha mayaṃ anassāmāti ettha acelakapāḷiādīsu, idaṃ vuttaṃ hoti ‘‘amhākaṃ acelakapāḷimattampi natthi , kuto parisuddhapāḷi. Amhākaṃ parisuddhapāḷimattampi natthi, kuto cātuyāmasaṃvarādīni. Cātuyāmasaṃvaropi natthi, kuto araññavāsādīni. Araññavāsopi natthi, kuto nīvaraṇappahānādīni. Nīvaraṇappahānampi natthi, kuto brahmavihārādīni. Brahmavihāramattampi natthi, kuto pubbenivāsādīni. Pubbenivāsañāṇamattampi natthi, kuto amhākaṃ dibbacakkhu. Ettha mayaṃ saācariyakā naṭṭhā’’ti. Ito bhiyyo uttaritaranti ito dibbacakkhuñāṇādhigamato bhiyyo aññaṃ uttaritaraṃ visesādhigamaṃ mayaṃ sutivasenāpi na jānāmāti vadanti.
निग्रोधस्सपज्झायनवण्णना
Nigrodhassapajjhāyanavaṇṇanā
७५. अथ निग्रोधं परिब्बाजकन्ति एवं किरस्स अहोसि ‘‘इमे परिब्बाजका इदानि भगवतो भासितं सुस्सूसन्ति, इमिना च निग्रोधेन भगवतो परम्मुखा कक्खळं दुरासदवचनं वुत्तं, इदानि अयम्पि सोतुकामो जातो, कालो दानि मे इमस्स मानद्धजं निपातेत्वा भगवतो सासनं उक्खिपितु’’न्ति। अथ निग्रोधं परिब्बाजकं एतदवोच। अपरम्पिस्स अहोसि ‘‘अयं मयि अकथेन्ते सत्थारं न खमापेस्सति, तदस्स अनागते अहिताय दुक्खाय संवत्तिस्सति, मया पन कथिते खमापेस्सति, तदस्स भविस्सति दीघरत्तं हिताय सुखाया’’ति। अथ निग्रोधं परिब्बाजकं एतदवोच। अपरिसावचरं पन नं करोथाति एत्थ पनाति निपातो, अथ नं अपरिसावचरं करोथाति अत्थो। ‘‘अपरिसावचरेत’’न्तिपि पाठो, अपरिसावचरं वा एतं करोथ, गोकाणादीनं वा अञ्ञतरन्ति अत्थो।
75.Atha nigrodhaṃ paribbājakanti evaṃ kirassa ahosi ‘‘ime paribbājakā idāni bhagavato bhāsitaṃ sussūsanti, iminā ca nigrodhena bhagavato parammukhā kakkhaḷaṃ durāsadavacanaṃ vuttaṃ, idāni ayampi sotukāmo jāto, kālo dāni me imassa mānaddhajaṃ nipātetvā bhagavato sāsanaṃ ukkhipitu’’nti. Atha nigrodhaṃ paribbājakaṃ etadavoca. Aparampissa ahosi ‘‘ayaṃ mayi akathente satthāraṃ na khamāpessati, tadassa anāgate ahitāya dukkhāya saṃvattissati, mayā pana kathite khamāpessati, tadassa bhavissati dīgharattaṃ hitāya sukhāyā’’ti. Atha nigrodhaṃ paribbājakaṃ etadavoca. Aparisāvacaraṃ pana naṃ karothāti ettha panāti nipāto, atha naṃ aparisāvacaraṃ karothāti attho. ‘‘Aparisāvacareta’’ntipi pāṭho, aparisāvacaraṃ vā etaṃ karotha, gokāṇādīnaṃ vā aññataranti attho.
गोकाणन्ति एत्थापि गोकाणं परियन्तचारिनिं विय करोथाति अत्थो। तुण्हीभूतोति तुण्हीभावं उपगतो। मङ्कुभूतोति नित्तेजतं आपन्नो। पत्तक्खन्धोति ओनतगीवो। अधोमुखोति हेट्ठामुखो।
Gokāṇanti etthāpi gokāṇaṃ pariyantacāriniṃ viya karothāti attho. Tuṇhībhūtoti tuṇhībhāvaṃ upagato. Maṅkubhūtoti nittejataṃ āpanno. Pattakkhandhoti onatagīvo. Adhomukhoti heṭṭhāmukho.
७६. बुद्धो सो भगवा बोधायाति सयं बुद्धो सत्तानम्पि चतुसच्चबोधत्थाय धम्मं देसेति। दन्तोति चक्खुतोपि दन्तो…पे॰… मनतोपि दन्तो। दमथायाति अञ्ञेसम्पि दमनत्थाय एव, न वादत्थाय। सन्तोति रागसन्तताय सन्तो, दोसमोहसन्तताय सब्ब अकुसलसब्बाभिसङ्खारसन्तताय सन्तो। समथायाति महाजनस्स रागादिसमनत्थाय धम्मं देसेति। तिण्णोति चत्तारो ओघे तिण्णो। तरणायाति महाजनस्स ओघनित्थरणत्थाय। परिनिब्बुतोति किलेसपरिनिब्बानेन परिनिब्बुतो। परिनिब्बानायाति महाजनस्सापि सब्बकिलेसपरिनिब्बानत्थाय धम्मं देसेति।
76.Buddhoso bhagavā bodhāyāti sayaṃ buddho sattānampi catusaccabodhatthāya dhammaṃ deseti. Dantoti cakkhutopi danto…pe… manatopi danto. Damathāyāti aññesampi damanatthāya eva, na vādatthāya. Santoti rāgasantatāya santo, dosamohasantatāya sabba akusalasabbābhisaṅkhārasantatāya santo. Samathāyāti mahājanassa rāgādisamanatthāya dhammaṃ deseti. Tiṇṇoti cattāro oghe tiṇṇo. Taraṇāyāti mahājanassa oghanittharaṇatthāya. Parinibbutoti kilesaparinibbānena parinibbuto. Parinibbānāyāti mahājanassāpi sabbakilesaparinibbānatthāya dhammaṃ deseti.
ब्रह्मचरियपरियोसानादिवण्णना
Brahmacariyapariyosānādivaṇṇanā
७७. अच्चयोतिआदीनि सामञ्ञफले (दी॰ नि॰ अट्ठ॰ १.२५०) वुत्तानि। उजुजातिकोति कायवङ्कादिविरहितो उजुसभावो। अहमनुसासामीति अहं तादिसं पुग्गलं अनुसासामि, धम्मं अस्स देसेमि। सत्ताहन्ति सत्तदिवसानि, इदं सब्बम्पि भगवा दन्धपञ्ञं पुग्गलं सन्धायाह असठो पन अमायावी उजुजातिको तंमुहुत्तेनेव अरहत्तं पत्तुं सक्खिस्सति। इति भगवा ‘‘असठ’’न्तिआदिवचनेन सठो हि वङ्कवङ्को, मयापि न सक्का अनुसासितुन्ति दीपेन्तो परिब्बाजकं पादेसु गहेत्वा महामेरुपादतले विय खिपित्थ। कस्मा? अयञ्हि अतिसठो, कुटिलचित्तो सत्थरि एवं कथेन्तेपि बुद्धधम्मसङ्घेसु नाधिमुच्चति, अधिमुच्चनत्थाय सोतं न ओदहति, कोहञ्ञे ठितो सत्थारं खमापेति। तस्मा भगवा तस्सज्झासयं विदित्वा ‘‘एतु विञ्ञू पुरिसो असठो’’तिआदिमाह। सठं पनाहं अनुसासितुं न सक्कोमीति।
77.Accayotiādīni sāmaññaphale (dī. ni. aṭṭha. 1.250) vuttāni. Ujujātikoti kāyavaṅkādivirahito ujusabhāvo. Ahamanusāsāmīti ahaṃ tādisaṃ puggalaṃ anusāsāmi, dhammaṃ assa desemi. Sattāhanti sattadivasāni, idaṃ sabbampi bhagavā dandhapaññaṃ puggalaṃ sandhāyāha asaṭho pana amāyāvī ujujātiko taṃmuhutteneva arahattaṃ pattuṃ sakkhissati. Iti bhagavā ‘‘asaṭha’’ntiādivacanena saṭho hi vaṅkavaṅko, mayāpi na sakkā anusāsitunti dīpento paribbājakaṃ pādesu gahetvā mahāmerupādatale viya khipittha. Kasmā? Ayañhi atisaṭho, kuṭilacitto satthari evaṃ kathentepi buddhadhammasaṅghesu nādhimuccati, adhimuccanatthāya sotaṃ na odahati, kohaññe ṭhito satthāraṃ khamāpeti. Tasmā bhagavā tassajjhāsayaṃ viditvā ‘‘etu viññū puriso asaṭho’’tiādimāha. Saṭhaṃ panāhaṃ anusāsituṃ na sakkomīti.
७८. अन्तेवासिकम्यताति अन्तेवासिकम्यताय, अम्हे अन्तेवासिके इच्छन्तो। एवमाहाति ‘‘एतु विञ्ञुपुरिसो’’तिआदिमाह। यो एव वो आचरियोति यो एव तुम्हाकं पकतिया आचरियो। उद्देसा नो चावेतुकामोति अत्तनो अनुसासनिं गाहापेत्वा अम्हे अम्हाकं उद्देसतो चावेतुकामो। सो एव वो उद्देसो होतूति यो तुम्हाकं पकतिया उद्देसो, सो तुम्हाकंयेव होतु , न मयं तुम्हाकं उद्देसेन अत्थिका। आजीवाति आजीवतो। अकुसलसङ्खाताति अकुसलाति कोट्ठासं पत्ता। अकुसला धम्माति द्वादस अकुसलचित्तुप्पादधम्मा तण्हायेव वा विसेसेन। सा हि पुनब्भवकरणतो ‘‘पोनोब्भविका’’ति वुत्ता। सदरथाति किलेसदरथसम्पयुत्ता। जातिजरामरणियाति जातिजरामरणानं पच्चयभूता। संकिलेसिका धम्माति द्वादस अकुसलचित्तुप्पादा। वोदानियाति, समथविपस्सना धम्मा। ते हि सत्ते वोदापेन्ति, तस्मा ‘‘वोदानिया’’ति वुच्चन्ति। पञ्ञापारिपूरिन्ति मग्गपञ्ञापारिपूरिं। वेपुल्लत्तञ्चाति फलपञ्ञावेपुल्लतं, उभोपि वा एतानि अञ्ञमञ्ञवेवचनानेव। इदं वुत्तं होति ‘‘ततो तुम्हे मग्गपञ्ञञ्चेव फलपञ्ञञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा’’ति। एवं भगवा परिब्बाजके आरब्भ अत्तनो ओवादानुसासनिया फलं दस्सेन्तो अरहत्तनिकूटेन देसनं निट्ठपेसि।
78.Antevāsikamyatāti antevāsikamyatāya, amhe antevāsike icchanto. Evamāhāti ‘‘etu viññupuriso’’tiādimāha. Yo eva vo ācariyoti yo eva tumhākaṃ pakatiyā ācariyo. Uddesā no cāvetukāmoti attano anusāsaniṃ gāhāpetvā amhe amhākaṃ uddesato cāvetukāmo. Soeva vo uddeso hotūti yo tumhākaṃ pakatiyā uddeso, so tumhākaṃyeva hotu , na mayaṃ tumhākaṃ uddesena atthikā. Ājīvāti ājīvato. Akusalasaṅkhātāti akusalāti koṭṭhāsaṃ pattā. Akusalā dhammāti dvādasa akusalacittuppādadhammā taṇhāyeva vā visesena. Sā hi punabbhavakaraṇato ‘‘ponobbhavikā’’ti vuttā. Sadarathāti kilesadarathasampayuttā. Jātijarāmaraṇiyāti jātijarāmaraṇānaṃ paccayabhūtā. Saṃkilesikā dhammāti dvādasa akusalacittuppādā. Vodāniyāti, samathavipassanā dhammā. Te hi satte vodāpenti, tasmā ‘‘vodāniyā’’ti vuccanti. Paññāpāripūrinti maggapaññāpāripūriṃ. Vepullattañcāti phalapaññāvepullataṃ, ubhopi vā etāni aññamaññavevacanāneva. Idaṃ vuttaṃ hoti ‘‘tato tumhe maggapaññañceva phalapaññañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā’’ti. Evaṃ bhagavā paribbājake ārabbha attano ovādānusāsaniyā phalaṃ dassento arahattanikūṭena desanaṃ niṭṭhapesi.
७९. यथा तं मारेनाति यथा मारेन परियुट्ठितचित्ता निसीदन्ति एवमेव तुण्हीभूता…पे॰… अप्पटिभाना निसिन्ना।
79.Yathā taṃ mārenāti yathā mārena pariyuṭṭhitacittā nisīdanti evameva tuṇhībhūtā…pe… appaṭibhānā nisinnā.
मारो किर सत्था अतिविय गज्जन्तो बुद्धबलं दीपेत्वा इमेसं परिब्बाजकानं धम्मं देसेति, कदाचि धम्माभिसमयो भवेय्य, हन्दाहं परियुट्ठामीति सो तेसं चित्तानि परियुट्ठासि। अप्पहीनविपल्लासानञ्हि चित्तं मारस्स यथाकामकरणीयं होति। तेपि मारेन परियुट्ठितचित्ता थद्धङ्गपच्चङ्गा विय तुण्ही अप्पटिभाना निसीदिंसु। अथ सत्था इमे परिब्बाजका अतिविय निरवा हुत्वा निसिन्ना, किं नु खोति आवज्जन्तो मारेन परियुट्ठितभावं अञ्ञासि। सचे पन तेसं मग्गफलुप्पत्तिहेतु भवेय्य, मारं पटिबाहित्वापि भगवा धम्मं देसेय्य, सो पन तेसं नत्थि। ‘‘सब्बेपि मे तुच्छपुरिसा’’ति अञ्ञासि। तेन वुत्तं ‘‘अथ खो भगवतो एतदहोसि सब्बेपि मे मोघपुरिसा’’तिआदि।
Māro kira satthā ativiya gajjanto buddhabalaṃ dīpetvā imesaṃ paribbājakānaṃ dhammaṃ deseti, kadāci dhammābhisamayo bhaveyya, handāhaṃ pariyuṭṭhāmīti so tesaṃ cittāni pariyuṭṭhāsi. Appahīnavipallāsānañhi cittaṃ mārassa yathākāmakaraṇīyaṃ hoti. Tepi mārena pariyuṭṭhitacittā thaddhaṅgapaccaṅgā viya tuṇhī appaṭibhānā nisīdiṃsu. Atha satthā ime paribbājakā ativiya niravā hutvā nisinnā, kiṃ nu khoti āvajjanto mārena pariyuṭṭhitabhāvaṃ aññāsi. Sace pana tesaṃ maggaphaluppattihetu bhaveyya, māraṃ paṭibāhitvāpi bhagavā dhammaṃ deseyya, so pana tesaṃ natthi. ‘‘Sabbepi me tucchapurisā’’ti aññāsi. Tena vuttaṃ ‘‘atha kho bhagavato etadahosi sabbepi me moghapurisā’’tiādi.
तत्थ फुट्ठा पापिमताति पापिमता मारेन फुट्ठा। यत्र हि नामाति येसु नाम। अञ्ञाणत्थम्पीति जाननत्थम्पि। किं करिस्सति सत्ताहोति समणेन गोतमेन परिच्छिन्नसत्ताहो अम्हाकं किं करिस्सति। इदं वुत्तं होति ‘‘समणेन गोतमेन ‘सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सति सत्ताह’न्ति वुत्तं, सो सत्ताहो अम्हाकं किं अप्फासुकं करिस्सति। हन्द मयं सत्ताहब्भन्तरे एतं धम्मं सच्छिकातुं सक्का, न सक्काति अञ्ञाणत्थम्पि ब्रह्मचरियं चरिस्सामा’’ति। अथ वा जानाम तावस्स धम्मन्ति एकदिवसे एकवारं अञ्ञाणत्थम्पि एतेसं चित्तं नुप्पन्नं, सत्ताहो पन एतेसं कुसीतानं किं करिस्सति, किं सक्खिस्सन्ति ते सत्ताहं पूरेतुन्ति अयमेत्थ अधिप्पायो। सीहनादन्ति परवादभिन्दनं सकवादसमुस्सापनञ्च अभीतनादं नदित्वा। पच्चुपट्ठासीति पतिट्ठितो। तावदेवाति तस्मिञ्ञेव खणे। राजगहं पाविसीति राजगहमेव पविट्ठो। तेसं पन परिब्बाजकानं किञ्चापि इदं सुत्तन्तं सुत्वा विसेसो न निब्बत्तो, आयतिं पन नेसं वासनाय पच्चयो भविस्सतीति। सेसं सब्बत्थ उत्तानमेवाति।
Tattha phuṭṭhā pāpimatāti pāpimatā mārena phuṭṭhā. Yatra hi nāmāti yesu nāma. Aññāṇatthampīti jānanatthampi. Kiṃ karissati sattāhoti samaṇena gotamena paricchinnasattāho amhākaṃ kiṃ karissati. Idaṃ vuttaṃ hoti ‘‘samaṇena gotamena ‘sayaṃ abhiññā sacchikatvā upasampajja viharissati sattāha’nti vuttaṃ, so sattāho amhākaṃ kiṃ apphāsukaṃ karissati. Handa mayaṃ sattāhabbhantare etaṃ dhammaṃ sacchikātuṃ sakkā, na sakkāti aññāṇatthampi brahmacariyaṃ carissāmā’’ti. Atha vā jānāma tāvassa dhammanti ekadivase ekavāraṃ aññāṇatthampi etesaṃ cittaṃ nuppannaṃ, sattāho pana etesaṃ kusītānaṃ kiṃ karissati, kiṃ sakkhissanti te sattāhaṃ pūretunti ayamettha adhippāyo. Sīhanādanti paravādabhindanaṃ sakavādasamussāpanañca abhītanādaṃ naditvā. Paccupaṭṭhāsīti patiṭṭhito. Tāvadevāti tasmiññeva khaṇe. Rājagahaṃ pāvisīti rājagahameva paviṭṭho. Tesaṃ pana paribbājakānaṃ kiñcāpi idaṃ suttantaṃ sutvā viseso na nibbatto, āyatiṃ pana nesaṃ vāsanāya paccayo bhavissatīti. Sesaṃ sabbattha uttānamevāti.
सुमङ्गलविलासिनिया दीघनिकायट्ठकथाय
Sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
उदुम्बरिकसुत्तवण्णना निट्ठिता।
Udumbarikasuttavaṇṇanā niṭṭhitā.
Related texts:
तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / दीघनिकाय • Dīghanikāya / २. उदुम्बरिकसुत्तं • 2. Udumbarikasuttaṃ
टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / दीघनिकाय (टीका) • Dīghanikāya (ṭīkā) / २. उदुम्बरिकसुत्तवण्णना • 2. Udumbarikasuttavaṇṇanā