Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    १०. उग्गत्थेरगाथावण्णना

    10. Uggattheragāthāvaṇṇanā

    यं मया पकतं कम्मन्ति आयस्मतो उग्गत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि करोन्तो इतो एकतिंसे कप्पे सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं सिखिं भगवन्तं पस्सित्वा पसन्‍नमानसो केतकपुप्फेहि पूजं अकासि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे उग्गनिगमे सेट्ठिपुत्तो हुत्वा निब्बत्ति, उग्गोत्वेवस्स नामं अहोसि। सो विञ्‍ञुतं पत्तो भगवति तस्मिं निगमे भद्दारामे विहरन्ते विहारं गन्त्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१४.१०-१६) –

    Yaṃ mayā pakataṃ kammanti āyasmato uggattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito ekatiṃse kappe sikhissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sikhiṃ bhagavantaṃ passitvā pasannamānaso ketakapupphehi pūjaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe ugganigame seṭṭhiputto hutvā nibbatti, uggotvevassa nāmaṃ ahosi. So viññutaṃ patto bhagavati tasmiṃ nigame bhaddārāme viharante vihāraṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.14.10-16) –

    ‘‘विनतानदिया तीरे, पिलक्खु फलितो अहु।

    ‘‘Vinatānadiyā tīre, pilakkhu phalito ahu;

    ताहं रुक्खं गवेसन्तो, अद्दसं लोकनायकं॥

    Tāhaṃ rukkhaṃ gavesanto, addasaṃ lokanāyakaṃ.

    ‘‘केतकं पुप्फितं दिस्वा, वण्टे छेत्वानहं तदा।

    ‘‘Ketakaṃ pupphitaṃ disvā, vaṇṭe chetvānahaṃ tadā;

    बुद्धस्स अभिरोपेसिं, सिखिनो लोकबन्धुनो॥

    Buddhassa abhiropesiṃ, sikhino lokabandhuno.

    ‘‘येन ञाणेन पत्तोसि, अच्‍चुतं अमतं पदं।

    ‘‘Yena ñāṇena pattosi, accutaṃ amataṃ padaṃ;

    तं ञाणं अभिपूजेमि, बुद्धसेट्ठ महामुनि॥

    Taṃ ñāṇaṃ abhipūjemi, buddhaseṭṭha mahāmuni.

    ‘‘ञाणम्हि पूजं कत्वान, पिलक्खुमद्दसं अहं।

    ‘‘Ñāṇamhi pūjaṃ katvāna, pilakkhumaddasaṃ ahaṃ;

    पटिलद्धोम्हि तं पञ्‍ञं, ञाणपूजायिदं फलं॥

    Paṭiladdhomhi taṃ paññaṃ, ñāṇapūjāyidaṃ phalaṃ.

    ‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिरोपयिं।

    ‘‘Ekatiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

    दुग्गतिं नाभिजानामि, ञाणपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, ñāṇapūjāyidaṃ phalaṃ.

    ‘‘इतो तेरसकप्पम्हि, द्वादसासुं फलुग्गता।

    ‘‘Ito terasakappamhi, dvādasāsuṃ phaluggatā;

    सत्तरतनसम्पन्‍ना, चक्‍कवत्ती महब्बला॥

    Sattaratanasampannā, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अत्तनो वट्टूपच्छेददीपनेन अञ्‍ञं ब्याकरोन्तो –

    Arahattaṃ pana patvā attano vaṭṭūpacchedadīpanena aññaṃ byākaronto –

    ८०.

    80.

    ‘‘यं मया पकतं कम्मं, अप्पं वा यदि वा बहुं।

    ‘‘Yaṃ mayā pakataṃ kammaṃ, appaṃ vā yadi vā bahuṃ;

    सब्बमेतं परिक्खीणं, नत्थि दानि पुनब्भवो’’ति॥ – गाथं अभासि।

    Sabbametaṃ parikkhīṇaṃ, natthi dāni punabbhavo’’ti. – gāthaṃ abhāsi;

    तत्थ यं मया पकतं कम्मन्ति यं कम्मं तीहि कम्मद्वारेहि, छहि उप्पत्तिद्वारेहि, अट्ठहि असंवरद्वारेहि , अट्ठहि च संवरद्वारेहि पापादिवसेन दानादिवसेन चाति अनेकेहि पकारेहि अनादिमति संसारे यं मया कतं उपचितं अभिनिब्बत्तितं विपाककम्मं। अप्पं वा यदि वा बहुन्ति तञ्‍च वत्थुचेतनापयोगकिलेसादीनं दुब्बलभावेन अप्पं वा, तेसं बलवभावेन अभिण्हपवत्तिया च बहुं वा। सब्बमेतं परिक्खीणन्ति सब्बमेव चेतं कम्मं कम्मक्खयकरस्स अग्गमग्गस्स अधिगतत्ता परिक्खयं गतं, किलेसवट्टप्पहानेन हि कम्मवट्टं पहीनमेव होति विपाकवट्टस्स अनुप्पादनतो। तेनाह ‘‘नत्थि दानि पुनब्भवो’’ति। आयतिं पुनब्भवाभिनिब्बत्ति मय्हं नत्थीति अत्थो। ‘‘सब्बम्पेत’’न्तिपि पाठो, सब्बम्पि एतन्ति पदविभागो।

    Tattha yaṃ mayā pakataṃ kammanti yaṃ kammaṃ tīhi kammadvārehi, chahi uppattidvārehi, aṭṭhahi asaṃvaradvārehi , aṭṭhahi ca saṃvaradvārehi pāpādivasena dānādivasena cāti anekehi pakārehi anādimati saṃsāre yaṃ mayā kataṃ upacitaṃ abhinibbattitaṃ vipākakammaṃ. Appaṃ vā yadi vābahunti tañca vatthucetanāpayogakilesādīnaṃ dubbalabhāvena appaṃ vā, tesaṃ balavabhāvena abhiṇhapavattiyā ca bahuṃ vā. Sabbametaṃ parikkhīṇanti sabbameva cetaṃ kammaṃ kammakkhayakarassa aggamaggassa adhigatattā parikkhayaṃ gataṃ, kilesavaṭṭappahānena hi kammavaṭṭaṃ pahīnameva hoti vipākavaṭṭassa anuppādanato. Tenāha ‘‘natthi dāni punabbhavo’’ti. Āyatiṃ punabbhavābhinibbatti mayhaṃ natthīti attho. ‘‘Sabbampeta’’ntipi pāṭho, sabbampi etanti padavibhāgo.

    उग्गत्थेरगाथावण्णना निट्ठिता।

    Uggattheragāthāvaṇṇanā niṭṭhitā.

    अट्ठमवग्गवण्णना निट्ठिता।

    Aṭṭhamavaggavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १०. उग्गत्थेरगाथा • 10. Uggattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact