Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ७. उज्‍जयत्थेरगाथावण्णना

    7. Ujjayattheragāthāvaṇṇanā

    नमो ते बुद्ध वीरत्थूति आयस्मतो उज्‍जयत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि करोन्तो इतो द्वानवुते कप्पे तिस्सं भगवन्तं पस्सित्वा पसन्‍नमानसो कणिकारपुप्फेहि पूजं अकासि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे अञ्‍ञतरस्स सोत्तियब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, उज्‍जयोतिस्स नामं अहोसि। सो वयप्पत्तो तिण्णं वेदानं पारगू हुत्वा तत्थ सारं अपस्सन्तो उपनिस्सयसम्पत्तिया चोदियमानो वेळुवनं गन्त्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा चरियानुकूलं कम्मट्ठानं गहेत्वा अरञ्‍ञे विहरन्तो विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.२१.१-४) –

    Namote buddha vīratthūti āyasmato ujjayattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto ito dvānavute kappe tissaṃ bhagavantaṃ passitvā pasannamānaso kaṇikārapupphehi pūjaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe aññatarassa sottiyabrāhmaṇassa putto hutvā nibbatti, ujjayotissa nāmaṃ ahosi. So vayappatto tiṇṇaṃ vedānaṃ pāragū hutvā tattha sāraṃ apassanto upanissayasampattiyā codiyamāno veḷuvanaṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā cariyānukūlaṃ kammaṭṭhānaṃ gahetvā araññe viharanto vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.21.1-4) –

    ‘‘कणिकारं पुप्फितं दिस्वा, ओचिनित्वानहं तदा।

    ‘‘Kaṇikāraṃ pupphitaṃ disvā, ocinitvānahaṃ tadā;

    तिस्सस्स अभिरोपेसिं, ओघतिण्णस्स तादिनो॥

    Tissassa abhiropesiṃ, oghatiṇṇassa tādino.

    ‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिरोपयिं।

    ‘‘Dvenavute ito kappe, yaṃ pupphamabhiropayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘पञ्‍चतिंसे इतो कप्पे, अरुणपाणीति विस्सुतो।

    ‘‘Pañcatiṃse ito kappe, aruṇapāṇīti vissuto;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा सत्थु सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसीदित्वा भगवतो थोमनाकारेन अञ्‍ञं ब्याकरोन्तो ‘‘नमो ते बुद्ध वीरत्थू’’ति गाथं अभासि।

    Arahattaṃ pana patvā satthu santikaṃ gantvā vanditvā ekamantaṃ nisīditvā bhagavato thomanākārena aññaṃ byākaronto ‘‘namo te buddha vīratthū’’ti gāthaṃ abhāsi.

    ४७. तत्थ नमोति पणामकित्तनं। तेति पणामकिरियाय सम्पदानकित्तनं, तुय्हन्ति अत्थो। बुद्ध वीराति च भगवतो आलपनं। भगवा हि यथा अभिञ्‍ञेय्यादिभेदस्स अत्थस्स अभिञ्‍ञेय्यादिभेदेन सयम्भूञाणेन अनवसेसतो बुद्धत्ता ‘‘बुद्धो’’ति वुच्‍चति। एवं पञ्‍चन्‍नम्पि मारानं अभिप्पमद्दनवसेन पदहन्तेन महता वीरियेन समन्‍नागतत्ता ‘‘वीरो’’ति वुच्‍चति। अत्थूति होतु, तस्स ‘‘नमो’’ति इमिना सम्बन्धो। विप्पमुत्तोसि सब्बधीति सब्बेहि किलेसेहि सब्बस्मिञ्‍च सङ्खारगते विप्पमुत्तो विसंयुत्तो असि भवसि, न तया किञ्‍चि अविप्पमुत्तं नाम अत्थि, यतोहं तुय्हापदाने विहरं, विहरामि अनासवोति तुय्हं तव अपदाने ओवादे गतमग्गे पटिपत्तिचरियाय विहरं यथासत्ति यथाबलं पटिपज्‍जन्तो कामासवादीनं चतुन्‍नम्पि आसवानं सुप्पहीनत्ता अनासवो विहरामि, तादिसस्स नमो ते बुद्ध-वीरत्थूति।

    47. Tattha namoti paṇāmakittanaṃ. Teti paṇāmakiriyāya sampadānakittanaṃ, tuyhanti attho. Buddha vīrāti ca bhagavato ālapanaṃ. Bhagavā hi yathā abhiññeyyādibhedassa atthassa abhiññeyyādibhedena sayambhūñāṇena anavasesato buddhattā ‘‘buddho’’ti vuccati. Evaṃ pañcannampi mārānaṃ abhippamaddanavasena padahantena mahatā vīriyena samannāgatattā ‘‘vīro’’ti vuccati. Atthūti hotu, tassa ‘‘namo’’ti iminā sambandho. Vippamuttosi sabbadhīti sabbehi kilesehi sabbasmiñca saṅkhāragate vippamutto visaṃyutto asi bhavasi, na tayā kiñci avippamuttaṃ nāma atthi, yatohaṃ tuyhāpadāne viharaṃ, viharāmi anāsavoti tuyhaṃ tava apadāne ovāde gatamagge paṭipatticariyāya viharaṃ yathāsatti yathābalaṃ paṭipajjanto kāmāsavādīnaṃ catunnampi āsavānaṃ suppahīnattā anāsavo viharāmi, tādisassa namo te buddha-vīratthūti.

    उज्‍जयत्थेरगाथावण्णना निट्ठिता।

    Ujjayattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ७. उज्‍जयत्थेरगाथा • 7. Ujjayattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact