A World of Knowledge
    Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཀངྑཱཝིཏརཎཱི-ཨབྷིནཝ-ཊཱིཀཱ • Kaṅkhāvitaraṇī-abhinava-ṭīkā

    ༣. ཨུཛ྄ཛྷཱཔནཀསིཀྑཱཔདཝཎྞནཱ

    3. Ujjhāpanakasikkhāpadavaṇṇanā

    ཡེན ཝཙནེནཱཏི ‘‘ཚནྡཱཡ ཨིཏྠནྣཱམོ ཨིདཾ ནཱམ ཀརོཏཱི’’ཏིཨཱདིཀེན ཡེན ཝཙནེན། ཏེནཱཧ ‘‘ཚནྡཱཡཱ’’ཏིཨཱདི། ཏཏྠ ཚནྡཱཡཱཏི ཚནྡེན པཀྑཔཱཏེན། ‘‘ཨཀྑརཱཡ ཝཱཙེཏཱི’’ཏིཨཱདཱིསུ (པཱཙི॰ ༤༦) ཝིཡ ལིངྒཝིཔལླཱསོ ཨེས། ཨིདཾ ནཱམ ཀརོཏཱིཏི ཨཏྟནོ སནྡིཊྛསམྦྷཏྟཱནཾ པཎཱིཏཾ སེནཱསནཾ ཝཱ པཉྙཔེཏི, བྷཏྟཱདིཀཾ ཝཱཏི ཨདྷིཔྤཱཡོ། སེནཱསནཔཉྙཱཔཀཱདིབྷེདནྟི ཨེཏྠ ཨཱདིསདྡེན བྷཏྟུདྡེསཀཡཱགུབྷཱཛཀཕལབྷཱཛཀཱདཱིནཾ གཧཎཾ། ཨནེཀཏྠཏྟཱ དྷཱཏཱུནཾ ཛྷེ-སདྡོ ཨོལོཀནཏྠོཔི ཧོཏཱིཏི ཨཱཧ ‘‘ཨཝཉྙཱཡ ཨོལོཀཱཔེནྟཱི’’ཏི། ཙིནྟནཏྠོཡེཝ ཝཱ གཧེཏབྦོཏི ཨཱཧ ‘‘ལཱམཀཏོ ཝཱ ཙིནྟཱཔེནྟཱི’’ཏི། ཏཐེཝ ཝདནྟཱཏི ‘‘ཚནྡཱཡ ཨིཏྠནྣཱམོ ཨིདཾ ནཱམ ཀརོཏཱི’’ཏིཨཱདཱིནི ཝདནྟཱ། ཝུཏྟནྟི པཱལི༹ཡཾ ཝུཏྟཾ། ‘‘ཁིཡྻནཀེ’’ཏི (པཱཙི॰ ཨཊྛ॰ ༡༠༥) ཨཡམེཏྠ ཨནུཔཉྙཏྟི།

    Yenavacanenāti ‘‘chandāya itthannāmo idaṃ nāma karotī’’tiādikena yena vacanena. Tenāha ‘‘chandāyā’’tiādi. Tattha chandāyāti chandena pakkhapātena. ‘‘Akkharāya vācetī’’tiādīsu (pāci. 46) viya liṅgavipallāso esa. Idaṃ nāma karotīti attano sandiṭṭhasambhattānaṃ paṇītaṃ senāsanaṃ vā paññapeti, bhattādikaṃ vāti adhippāyo. Senāsanapaññāpakādibhedanti ettha ādisaddena bhattuddesakayāgubhājakaphalabhājakādīnaṃ gahaṇaṃ. Anekatthattā dhātūnaṃ jhe-saddo olokanatthopi hotīti āha ‘‘avaññāya olokāpentī’’ti. Cintanatthoyeva vā gahetabboti āha ‘‘lāmakato vā cintāpentī’’ti. Tatheva vadantāti ‘‘chandāya itthannāmo idaṃ nāma karotī’’tiādīni vadantā. Vuttanti pāḷiyaṃ vuttaṃ. ‘‘Khiyyanake’’ti (pāci. aṭṭha. 105) ayamettha anupaññatti.

    ཨསམྨཏསྶཱཏི སངྒྷེན ཀམྨཝཱཙཱཡ ཨསམྨཏསྶ། ཀེཝལཾ ‘‘ཏཝེསོ བྷཱརོ’’ཏི སངྒྷེན ཨཱརོཔིཏབྷཱརསྶ, བྷིཀྑཱུནཾ ཝཱ ཕཱསུཝིཧཱརཏྠཱཡ སཡམེཝ བྷཱརཾ ཝཧནྟསྶ, ཡཏྲ ཝཱ དྭེ ཏཡོ བྷིཀྑཱུ ཝིཧརནྟི, ཏཏྲ ཏཱདིསཾ ཀམྨཾ ཀརོནྟསྶཱཏི ཨདྷིཔྤཱཡོ། ཡསྶ ཀསྶཙཱིཏི ཨུཔསམྤནྣསྶ ཝཱ ཨནུཔསམྤནྣསྶ ཝཱ ཡསྶ ཀསྶཙི། ཨནུཔསམྤནྣསྶ པན སམྨཏསྶ ཝཱ ཨསམྨཏསྶ ཝཱཏི ཨེཏྠ པན (པཱཙི॰ ཨཊྛ॰ ༡༠༦) ཀིཉྩཱཔི ཨནུཔསམྤནྣསྶ ཏེརས སམྨཏིཡོ དཱཏུཾ ན ཝཊྚནྟི, ཏཐཱཔི ཡོ ཨུཔསམྤནྣཀཱལེ ལདྡྷསམྨུཏིཀོ པཙྪཱ ཨནུཔསམྤནྣབྷཱཝེ ཋིཏོ, ཏཾ སནྡྷཱཡ ‘‘སམྨཏསྶ ཝཱ’’ཏི ཝུཏྟཾ། ཡསྶ པན བྱཏྟསྶ སཱམཎེརསྶ ཀེཝལཾ སངྒྷེན ཝཱ སམྨཏེན ཝཱ བྷིཀྑུནཱ ‘‘ཏྭཾ ཨིདཾ ཀམྨཾ ཀརོཧཱི’’ཏི བྷཱརོ ཀཏོ, ཏཾ སནྡྷཱཡ ‘‘ཨསམྨཏསྶ ཝཱ’’ཏི ཝུཏྟཾ། ཡསྨཱ ཨུཛ྄ཛྷཱཔནཉྩ ཁིཡྻནཉྩ མུསཱཝཱདཝསེན པཝཏྟཾ, ཏསྨཱ ཨཱདིཀམྨིཀསྶ ཨིམིནཱཝ ཨནཱཔཏྟི, མུསཱཝཱདེན པན ཨཱཔཏྟིཡེཝཱཏི གཧེཏབྦཾ།

    Asammatassāti saṅghena kammavācāya asammatassa. Kevalaṃ ‘‘taveso bhāro’’ti saṅghena āropitabhārassa, bhikkhūnaṃ vā phāsuvihāratthāya sayameva bhāraṃ vahantassa, yatra vā dve tayo bhikkhū viharanti, tatra tādisaṃ kammaṃ karontassāti adhippāyo. Yassa kassacīti upasampannassa vā anupasampannassa vā yassa kassaci. Anupasampannassa pana sammatassa vā asammatassati ettha pana (pāci. aṭṭha. 106) kiñcāpi anupasampannassa terasa sammatiyo dātuṃ na vaṭṭanti, tathāpi yo upasampannakāle laddhasammutiko pacchā anupasampannabhāve ṭhito, taṃ sandhāya ‘‘sammatassa vā’’ti vuttaṃ. Yassa pana byattassa sāmaṇerassa kevalaṃ saṅghena vā sammatena vā bhikkhunā ‘‘tvaṃ idaṃ kammaṃ karohī’’ti bhāro kato, taṃ sandhāya ‘‘asammatassa vā’’ti vuttaṃ. Yasmā ujjhāpanañca khiyyanañca musāvādavasena pavattaṃ, tasmā ādikammikassa imināva anāpatti, musāvādena pana āpattiyevāti gahetabbaṃ.

    ཨུཛ྄ཛྷཱཔནཀསིཀྑཱཔདཝཎྞནཱ ནིཊྛིཏཱ།

    Ujjhāpanakasikkhāpadavaṇṇanā niṭṭhitā.





    © 1991-2025 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact