Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ५. उक्खेपकतवच्छत्थेरगाथावण्णना

    5. Ukkhepakatavacchattheragāthāvaṇṇanā

    उक्खेपकतवच्छस्साति आयस्मतो उक्खेपकतवच्छत्थेरस्स गाथा। का उप्पत्ति? सोपि किर पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो इतो चतुनवुते कप्पे सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो सत्थारं उद्दिस्स माळं करोन्तस्स पूगस्स एकत्थम्भं अलभन्तस्स थम्भं दत्वा सहायकिच्‍चं अकासि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्‍ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, वच्छोतिस्स गोत्ततो आगतनामं। सो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा कोसलरट्ठे गामकावासे वसन्तो आगतागतानं भिक्खूनं सन्तिके धम्मं परियापुणाति। ‘‘अयं विनयो इदं सुत्तन्तं अयं अभिधम्मो’’ति पन परिच्छेदं न जानाति। अथेकदिवसं आयस्मन्तं धम्मसेनापतिं पुच्छित्वा यथापरिच्छेदं सब्बं सल्‍लक्खेसि। धम्मसङ्गीतिया पुब्बेपि पिटकादिसमञ्‍ञा परियत्तिसद्धम्मे ववत्थिता एव, यतो भिक्खूनं विनयधरादिवोहारो। सो तेपिटकं बुद्धवचनं उग्गण्हन्तो परिपुच्छन्तो तत्थ वुत्ते रूपारूपधम्मे सल्‍लक्खेत्वा विपस्सनं पट्ठपेत्वा सम्मसन्तो नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.२.१३-२६) –

    Ukkhepakatavacchassāti āyasmato ukkhepakatavacchattherassa gāthā. Kā uppatti? Sopi kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito catunavute kappe siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthāraṃ uddissa māḷaṃ karontassa pūgassa ekatthambhaṃ alabhantassa thambhaṃ datvā sahāyakiccaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa brāhmaṇassa putto hutvā nibbatti, vacchotissa gottato āgatanāmaṃ. So satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā kosalaraṭṭhe gāmakāvāse vasanto āgatāgatānaṃ bhikkhūnaṃ santike dhammaṃ pariyāpuṇāti. ‘‘Ayaṃ vinayo idaṃ suttantaṃ ayaṃ abhidhammo’’ti pana paricchedaṃ na jānāti. Athekadivasaṃ āyasmantaṃ dhammasenāpatiṃ pucchitvā yathāparicchedaṃ sabbaṃ sallakkhesi. Dhammasaṅgītiyā pubbepi piṭakādisamaññā pariyattisaddhamme vavatthitā eva, yato bhikkhūnaṃ vinayadharādivohāro. So tepiṭakaṃ buddhavacanaṃ uggaṇhanto paripucchanto tattha vutte rūpārūpadhamme sallakkhetvā vipassanaṃ paṭṭhapetvā sammasanto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.2.13-26) –

    ‘‘सिद्धत्थस्स भगवतो, महापूगगणो अहु।

    ‘‘Siddhatthassa bhagavato, mahāpūgagaṇo ahu;

    सरणं गता च ते बुद्धं, सद्दहन्ति तथागतं॥

    Saraṇaṃ gatā ca te buddhaṃ, saddahanti tathāgataṃ.

    ‘‘सब्बे सङ्गम्म मन्तेत्वा, माळं कुब्बन्ति सत्थुनो।

    ‘‘Sabbe saṅgamma mantetvā, māḷaṃ kubbanti satthuno;

    एकत्थम्भं अलभन्ता, विचिनन्ति ब्रहावने॥

    Ekatthambhaṃ alabhantā, vicinanti brahāvane.

    ‘‘तेहं अरञ्‍ञे दिस्वान, उपगम्म गणं तदा।

    ‘‘Tehaṃ araññe disvāna, upagamma gaṇaṃ tadā;

    अञ्‍जलिं पग्गहेत्वान, पटिपुच्छिं गणं अहं॥

    Añjaliṃ paggahetvāna, paṭipucchiṃ gaṇaṃ ahaṃ.

    ‘‘ते मे पुट्ठा वियाकंसु, सीलवन्तो उपासका।

    ‘‘Te me puṭṭhā viyākaṃsu, sīlavanto upāsakā;

    माळं मयं कत्तुकामा, एकत्थम्भो न लब्भति॥

    Māḷaṃ mayaṃ kattukāmā, ekatthambho na labbhati.

    ‘‘एकत्थम्भं ममं देथ, अहं दस्सामि सत्थुनो।

    ‘‘Ekatthambhaṃ mamaṃ detha, ahaṃ dassāmi satthuno;

    आहरिस्सामहं थम्भं, अप्पोस्सुक्‍का भवन्तु ते॥

    Āharissāmahaṃ thambhaṃ, appossukkā bhavantu te.

    ‘‘ते मे थम्भं पवेच्छिंसु, पसन्‍ना तुट्ठमानसा।

    ‘‘Te me thambhaṃ pavecchiṃsu, pasannā tuṭṭhamānasā;

    ततो पटिनिवत्तित्वा, अगमंसु सकं घरं॥

    Tato paṭinivattitvā, agamaṃsu sakaṃ gharaṃ.

    ‘‘अचिरं गते पूगगणे, थम्भं अहासहं तदा।

    ‘‘Aciraṃ gate pūgagaṇe, thambhaṃ ahāsahaṃ tadā;

    हट्ठो हट्ठेन चित्तेन, पठमं उस्सपेसहं॥

    Haṭṭho haṭṭhena cittena, paṭhamaṃ ussapesahaṃ.

    ‘‘तेन चित्तप्पसादेन, विमानं उपपज्‍जहं।

    ‘‘Tena cittappasādena, vimānaṃ upapajjahaṃ;

    उब्बिद्धं भवनं मय्हं, सत्तभूमं समुग्गतं॥

    Ubbiddhaṃ bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ.

    ‘‘वज्‍जमानासु भेरीसु, परिचारेमहं सदा।

    ‘‘Vajjamānāsu bherīsu, paricāremahaṃ sadā;

    पञ्‍चपञ्‍ञासकप्पम्हि, राजा आसिं यसोधरो॥

    Pañcapaññāsakappamhi, rājā āsiṃ yasodharo.

    ‘‘तत्थापि भवनं मय्हं, सत्तभूमं समुग्गतं।

    ‘‘Tatthāpi bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ;

    कूटागारवरूपेतं, एकत्थम्भं मनोरमं॥

    Kūṭāgāravarūpetaṃ, ekatthambhaṃ manoramaṃ.

    ‘‘एकवीसतिकप्पम्हि , उदेनो नाम खत्तियो।

    ‘‘Ekavīsatikappamhi , udeno nāma khattiyo;

    तत्रापि भवनं मय्हं, सत्तभूमं समुग्गतं॥

    Tatrāpi bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ.

    ‘‘यं यं योनुपपज्‍जामि, देवत्तं अथ मानुसं।

    ‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

    अनुभोमि सुखं सब्बं, एकत्थम्भस्सिदं फलं॥

    Anubhomi sukhaṃ sabbaṃ, ekatthambhassidaṃ phalaṃ.

    ‘‘चतुन्‍नवुतितो कप्पे, यं थम्भमददं तदा।

    ‘‘Catunnavutito kappe, yaṃ thambhamadadaṃ tadā;

    दुग्गतिं नाभिजानामि, एकत्थम्भस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, ekatthambhassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा कतकिच्‍चत्ता अकिलासुभावे ठितो अत्तनो सन्तिकं उपगतानं गहट्ठपब्बजितानं अनुकम्पं उपादाय तेपिटकं बुद्धवचनं वीमंसित्वा धम्मं देसेसि। देसेन्तो च एकदिवसं अत्तानं परं विय कत्वा दस्सेन्तो –

    Arahattaṃ pana patvā katakiccattā akilāsubhāve ṭhito attano santikaṃ upagatānaṃ gahaṭṭhapabbajitānaṃ anukampaṃ upādāya tepiṭakaṃ buddhavacanaṃ vīmaṃsitvā dhammaṃ desesi. Desento ca ekadivasaṃ attānaṃ paraṃ viya katvā dassento –

    ६५.

    65.

    ‘‘उक्खेपकतवच्छस्स, सङ्कलितं बहूहि वस्सेहि।

    ‘‘Ukkhepakatavacchassa, saṅkalitaṃ bahūhi vassehi;

    तं भासति गहट्ठानं, सुनिसिन्‍नो उळारपामोज्‍जो’’ति॥ – गाथं अभासि।

    Taṃ bhāsati gahaṭṭhānaṃ, sunisinno uḷārapāmojjo’’ti. – gāthaṃ abhāsi;

    तत्थ उक्खेपकतवच्छस्साति कतउक्खेपवच्छस्स, भिक्खुनो सन्तिके विसुं विसुं उग्गहितं विनयपदेसं सुत्तपदेसं अभिधम्मपदेसञ्‍च यथापरिच्छेदं विनयसुत्ताभिधम्मानंयेव उपरि खिपित्वा सज्झायनवसेन तत्थ तत्थेव पक्खिपित्वा ठितवच्छेनाति अत्थो करणत्थे हि इदं सामिवचनं। सङ्कलितं बहूहि वस्सेहीति बहुकेहि संवच्छरेहि सम्पिण्डनवसेन हदये ठपितं। ‘‘सङ्खलित’’न्तिपि पाठो, सङ्खलितं विय कतं एकाबद्धवसेन वाचुग्गतं कतं। यं बुद्धवचनन्ति वचनसेसो। न्ति तं परियत्तिधम्मं भासति कथेति। गहट्ठानन्ति तेसं येभुय्यताय वुत्तं। सुनिसिन्‍नोति तस्मिं धम्मे सम्मा निच्‍चलो निसिन्‍नो, लाभसक्‍कारादिं अपच्‍चासीसन्तो केवलं विमुत्तायतनसीसेयेव ठत्वा कथेतीति अत्थो। तेनाह ‘‘उळारपामोज्‍जो’’ति फलसमापत्तिसुखवसेन धम्मदेसनावसेनेव च उप्पन्‍नउळारपामोज्‍जोति। वुत्तञ्हेतं –

    Tattha ukkhepakatavacchassāti kataukkhepavacchassa, bhikkhuno santike visuṃ visuṃ uggahitaṃ vinayapadesaṃ suttapadesaṃ abhidhammapadesañca yathāparicchedaṃ vinayasuttābhidhammānaṃyeva upari khipitvā sajjhāyanavasena tattha tattheva pakkhipitvā ṭhitavacchenāti attho karaṇatthe hi idaṃ sāmivacanaṃ. Saṅkalitaṃ bahūhi vassehīti bahukehi saṃvaccharehi sampiṇḍanavasena hadaye ṭhapitaṃ. ‘‘Saṅkhalita’’ntipi pāṭho, saṅkhalitaṃ viya kataṃ ekābaddhavasena vācuggataṃ kataṃ. Yaṃ buddhavacananti vacanaseso. Tanti taṃ pariyattidhammaṃ bhāsati katheti. Gahaṭṭhānanti tesaṃ yebhuyyatāya vuttaṃ. Sunisinnoti tasmiṃ dhamme sammā niccalo nisinno, lābhasakkārādiṃ apaccāsīsanto kevalaṃ vimuttāyatanasīseyeva ṭhatvā kathetīti attho. Tenāha ‘‘uḷārapāmojjo’’ti phalasamāpattisukhavasena dhammadesanāvaseneva ca uppannauḷārapāmojjoti. Vuttañhetaṃ –

    ‘‘यथा यथावुसो भिक्खु, यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेति तथा तथा सो तस्मिं धम्मे लभति अत्थवेदं, लभति धम्मवेदं, लभति धम्मूपसंहितं पामोज्‍ज’’न्तिआदि (दी॰ नि॰ ३.३५५)।

    ‘‘Yathā yathāvuso bhikkhu, yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti tathā tathā so tasmiṃ dhamme labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojja’’ntiādi (dī. ni. 3.355).

    उक्खेपकतवच्छत्थेरगाथावण्णना निट्ठिता।

    Ukkhepakatavacchattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ५. उक्खेपकतवच्छत्थेरगाथा • 5. Ukkhepakatavacchattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact