Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi |
༩. ཨུཀྑིཏྟསམྦྷོགསིཀྑཱཔདཾ
9. Ukkhittasambhogasikkhāpadaṃ
༤༢༤. ནཝམེ ཨནུདྷམྨསྶ སརཱུཔཾ དསྶེཏུཾ ཝུཏྟཾ ‘‘ཨནུལོམཝཏྟཾ དིསྭཱ ཀཏཱ ཨོསཱརཎཱ’’ཏི། ཨིམིནཱ ཨནུལོམཝཏྟཾ དིསྭཱ ཀཏོ ཨོསཱརཎསངྑཱཏོ དྷམྨོ ཨནུདྷམྨོཏི དསྶེཏི། ཨོསཱརཎཱཏི པཝེསནཱ། ཏེནེཝཱཏི ཨུཀྑིཏྟཀསྶ ཨཀཊཱནུདྷམྨཏྟཱ ཨེཝ། ཨསྶཱཏི ‘‘ཨཀཊཱནུདྷམྨེནཱ’’ཏི པདསྶ།
424. Navame anudhammassa sarūpaṃ dassetuṃ vuttaṃ ‘‘anulomavattaṃ disvā katā osāraṇā’’ti. Iminā anulomavattaṃ disvā kato osāraṇasaṅkhāto dhammo anudhammoti dasseti. Osāraṇāti pavesanā. Tenevāti ukkhittakassa akaṭānudhammattā eva. Assāti ‘‘akaṭānudhammenā’’ti padassa.
དདཏོ ཝཱ གཎྷཏོ ཝཱཏི ཝཱསདྡོ ཨནིཡམཝིཀཔྤཏྠོཏི། ནཝམཾ།
Dadato vā gaṇhato vāti vāsaddo aniyamavikappatthoti. Navamaṃ.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / མཧཱཝིབྷངྒ • Mahāvibhaṅga / ༧. སཔྤཱཎཀཝགྒོ • 7. Sappāṇakavaggo
ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / མཧཱཝིབྷངྒ-ཨཊྛཀཐཱ • Mahāvibhaṅga-aṭṭhakathā / ༩. ཨུཀྑིཏྟསམྦྷོགསིཀྑཱཔདཝཎྞནཱ • 9. Ukkhittasambhogasikkhāpadavaṇṇanā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā / ༩. ཨུཀྑིཏྟསམྦྷོགསིཀྑཱཔདཝཎྞནཱ • 9. Ukkhittasambhogasikkhāpadavaṇṇanā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / ༩. ཨུཀྑིཏྟསམྦྷོགསིཀྑཱཔདཝཎྞནཱ • 9. Ukkhittasambhogasikkhāpadavaṇṇanā