Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi

    ཨདྷིཀརཎབྷེདཾ

    Adhikaraṇabhedaṃ

    ཨུཀྐོཊནབྷེདཱདིཝཎྞནཱ

    Ukkoṭanabhedādivaṇṇanā

    ༣༤༠. ཨདྷིཀརཎབྷེདེ ཨེཝམཏྠོ ཝེདིཏབྦོཏི ཡོཛནཱ། དསྶེཏུཾ ཨཱཧཱཏི སམྦནྡྷོ། དྭེ སམཐེཏི ཨེཏྠ དྭིནྣཾ སམཐཱནཾ སརཱུཔཾ དསྶེནྟོ ཨཱཧ ‘‘སམྨུཁཱཝིནཡཉྩ ཡེབྷུཡྻསིཀཉྩཱ’’ཏི། ‘‘པཊིསེདྷེཏཱི’’ཏི ཨིམིནཱ ཨུཀྐོཊེཏཱིཏི ཨེཏྠ ཀུཊདྷཱཏུཡཱ ཚེདནཏྠཾ ཨཏྠཏོ དསྶེཏི། ཚེདནཾ ནཱམ ཨཏྠཏོ སམཐཔཊིསེདྷནནྟི ཨཏྠོ།

    340. Adhikaraṇabhede evamattho veditabboti yojanā. Dassetuṃ āhāti sambandho. Dve samatheti ettha dvinnaṃ samathānaṃ sarūpaṃ dassento āha ‘‘sammukhāvinayañca yebhuyyasikañcā’’ti. ‘‘Paṭisedhetī’’ti iminā ukkoṭetīti ettha kuṭadhātuyā chedanatthaṃ atthato dasseti. Chedanaṃ nāma atthato samathapaṭisedhananti attho.

    ༣༤༡. དྭཱདསསུ ཨུཀྐོཊེསཱུཏི ནིདྡྷཱརཎེ བྷུམྨཾ། ཨཀཏཾ ཀམྨནྟིཨཱདཡོཏི ཨེཏྠ ཨཱདིསདྡེན ‘‘དུཀྐཊཾ ཀམྨཾ, པུན ཀཱཏབྦཾ ཀམྨ’’ནྟི དྭེ ཨུཀྐོཊཱ སངྒཧེཏབྦཱ། ཨནིཧཏཾ ཀམྨནྟིཨཱདཡོཏི ཨེཏྠ ཨཱདིསདྡེན ‘‘དུནྣིཧཏཾ, པུན ནིཧནིཏབྦ’’ནྟི དྭེ ཨུཀྐོཊཱ སངྒཧེཏབྦཱ། ཨཝིནིཙྪིཏནྟིཨཱདཡོཏི ཨེཏྠ ཨཱདིསདྡེན ‘‘དུཝིནིཙྪིཏཾ, པུན ཝིནིཙྪིཏབྦ’’ནྟི དྭེ ཨུཀྐོཊཱ སངྒཧེཏབྦཱ། ཨཝཱུཔསནྟནྟིཨཱདཡོཏི ཨེཏྠ ཨཱདིསདྡེན ‘‘དུཝཱུཔསནྟཾ, པུན ཝཱུཔསམེཏབྦ’’ནྟི དྭེ ཨུཀྐོཊཱ སངྒཧེཏབྦཱ། ཨཔིཙཱཏི སཱམཉྙཏོ པན།

    341. Dvādasasu ukkoṭesūti niddhāraṇe bhummaṃ. Akataṃ kammantiādayoti ettha ādisaddena ‘‘dukkaṭaṃ kammaṃ, puna kātabbaṃ kamma’’nti dve ukkoṭā saṅgahetabbā. Anihataṃ kammantiādayoti ettha ādisaddena ‘‘dunnihataṃ, puna nihanitabba’’nti dve ukkoṭā saṅgahetabbā. Avinicchitantiādayoti ettha ādisaddena ‘‘duvinicchitaṃ, puna vinicchitabba’’nti dve ukkoṭā saṅgahetabbā. Avūpasantantiādayoti ettha ādisaddena ‘‘duvūpasantaṃ, puna vūpasametabba’’nti dve ukkoṭā saṅgahetabbā. Apicāti sāmaññato pana.

    ཏཏྠ ཛཱཏཀནྟི ཨེཏྠ ཏསདྡསྶ ཝིསཡཾ དསྶེནྟོ ཨཱཧ ‘‘ཡསྨིཾཝིཧཱརེ’’ཏི། ཡསྨིཾཝིཧཱརེ ཨུཔྤནྣཾ ཧོཏཱིཏི སམྦནྡྷོ། ཨཉྙམཉྙསྶ ཨཏྟེསུ, ཨཏྟཱནཾ ཝཱ པཊིཔཀྑཾ ཨཏྠཡནྟི ཨིཙྪནྟཱིཏི ཨཏྟཔཙྩཏྠིཀཱ། པཱལི༹མུཏྟཀཝིནིཙྪཡེནེཝཱཏི པཱལི༹ཡཾ ཨཱགཏེཧི སམཐེཧི མུཏྟཀེན དྷམྨདེསནཱམཏྟཝིནིཙྪཡེནེཝ། ཨིདནྟི ཨདྷིཀརཎཾ། ཡེནཱཔི ཝིནིཙྪཡེནཱཏི པཱལི༹མུཏྟཀེན ཡེནཱཔི ཝིནིཙྪཡེན།

    Tattha jātakanti ettha tasaddassa visayaṃ dassento āha ‘‘yasmiṃvihāre’’ti. Yasmiṃvihāre uppannaṃ hotīti sambandho. Aññamaññassa attesu, attānaṃ vā paṭipakkhaṃ atthayanti icchantīti attapaccatthikā. Pāḷimuttakavinicchayenevāti pāḷiyaṃ āgatehi samathehi muttakena dhammadesanāmattavinicchayeneva. Idanti adhikaraṇaṃ. Yenāpi vinicchayenāti pāḷimuttakena yenāpi vinicchayena.

    ཨཉྙོཏི ནེཝཱསིཀེཧི ཨཉྙོ ཝིནཡདྷརོ པུཙྪཏཱིཏི སམྦནྡྷོ། ཏེཧི ཙཱཏི ནེཝཱསིཀེཧི ཙ།

    Aññoti nevāsikehi añño vinayadharo pucchatīti sambandho. Tehi cāti nevāsikehi ca.

    ཨེཏསྶཱཏི ཝིནཡདྷརསྶ། ཨཡནྟི ཝིནཡདྷརོ། ཏཏྠཱཏི ཏཾ གཱམཾ། ཨཉྙམཉྙཾ ཝཱ སཉྙཱཔེནྟཱིཏི ཨཏྟཔཙྩཏྠིཀཱ ཨཉྙམཉྙཾ ཝཱ སཉྙཱཔེནྟི། ཏེ བྷིཀྑཱུཏི ཏེ ཨཏྟཔཙྩཏྠིཀཱ བྷིཀྑཱུ། ནིཛ྄ཛྷཱཔེནྟཱིཏི སཉྙཱཔེནྟི། ཨུཀྐོཊེཏི ཡོཏི ཡོ ཨུཀྐོཊེཏི། ཨེཏེཏི ཨཏྟཔཙྩཏྠིཀེ བྷིཀྑཱུ, དིསྭཱཏི སམྦནྡྷོ། ཏཏྠཱཏི གཱམཾ། ཏཏྠེཝཱཏི ཨནྟརཱམགྒེ ཨེཝ།

    Etassāti vinayadharassa. Ayanti vinayadharo. Tatthāti taṃ gāmaṃ. Aññamaññaṃ vā saññāpentīti attapaccatthikā aññamaññaṃ vā saññāpenti. Te bhikkhūti te attapaccatthikā bhikkhū. Nijjhāpentīti saññāpenti. Ukkoṭeti yoti yo ukkoṭeti. Eteti attapaccatthike bhikkhū, disvāti sambandho. Tatthāti gāmaṃ. Tatthevāti antarāmagge eva.

    ཏཏྠེཝཱཏི གཱམམེཝ། ཏཏྠེཝཱཏི ཏསྨིཾཡེཝ ཋཱནེ། ཏཏྠ གཏནྟི ཏཾ གཱམཾ གཏཾ།

    Tatthevāti gāmameva. Tatthevāti tasmiṃyeva ṭhāne. Tattha gatanti taṃ gāmaṃ gataṃ.

    ‘‘ཨེསེཝ ནཡོ’’ཏི ཨིམིནཱ པཱཙིཏྟིཡམེཝ ཨཏིདིསཏི།

    ‘‘Eseva nayo’’ti iminā pācittiyameva atidisati.

    སངྒྷེན…པེ॰… ཨདྷིཀརཎེ ཝདནྟོཔཱིཏི སམྦནྡྷོ། ཡཾ པནེཏཾ ཨཱཔཏྟིཝུཊྛཱནཾ ནཱམ ཧོཏཱིཏི ཡོཛནཱ། ཨེཏནྟི ཨཱཔཏྟིཝུཊྛཱནཾ། ཝདནྟོཔཱིཏི པིསདྡོ ན ཀེཝལཾ ཏིཎཝཏྠཱརཀཾ ཨུཀྐོཊེནྟོཡེཝ ཨུཀྐོཊེཏི ནཱམ, ཨཐ ཁོ ཝདནྟོཔཱིཏི དསྶེཏི།

    Saṅghena…pe… adhikaraṇe vadantopīti sambandho. Yaṃ panetaṃ āpattivuṭṭhānaṃ nāma hotīti yojanā. Etanti āpattivuṭṭhānaṃ. Vadantopīti pisaddo na kevalaṃ tiṇavatthārakaṃ ukkoṭentoyeva ukkoṭeti nāma, atha kho vadantopīti dasseti.

    ཚནྡཱགཏིཾ གཙྪནྟོཏིཨཱདཱིསུ ཨགཏིགམནཱཀཱརཾ དསྶེནྟོ ཨཱཧ ‘‘ཝིནཡདྷརོ ཧུཏྭཱ’’ཏིཨཱདི། ཨཏྠཱཡ ཨུཀྐོཊེནྟོཏི སམྦནྡྷོ། ཏསྶཱཏི ཨནཏྠཾ ཙརནྟསྶ། མནྡོ པན ཨུཀྐོཊེཏི ནཱམཱཏི སམྦནྡྷོ། ཨེཀོ བལཝནིསྶིཏོ ཙ ཧོཏཱིཏི སམྦནྡྷོ། གཧནམིཙྪཱདིཊྛིནྟི གཧནསདིསཾ མིཙྪཱདིཊྛིཾ པཝནསདིསཾ མིཙྪཱདིཊྛིནྟི ཨཏྠོ། བལཝནྟེ ཙཱཏི ཨེཏྠ སདྡོ སབྦཀམྨེསུ ཡོཛེཏབྦོ། ནིསྶིཏཏྟཱཏི ཨེཀསྶ ནིསྶིཏཏྟཱ། བལཝནིསྶིཏོ ཙཱཏི ཨེཏྠཱཔི ཙ སདྡོ སབྦཀཏྟཱུསུ ཡོཛེཏབྦོ། ཏསྶཱཏི ཝིསམཱདིནིསྶིཏསྶ།

    Chandāgatiṃ gacchantotiādīsu agatigamanākāraṃ dassento āha ‘‘vinayadharo hutvā’’tiādi. Atthāya ukkoṭentoti sambandho. Tassāti anatthaṃ carantassa. Mando pana ukkoṭeti nāmāti sambandho. Eko balavanissito ca hotīti sambandho. Gahanamicchādiṭṭhinti gahanasadisaṃ micchādiṭṭhiṃ pavanasadisaṃ micchādiṭṭhinti attho. Balavante cāti ettha casaddo sabbakammesu yojetabbo. Nissitattāti ekassa nissitattā. Balavanissito cāti etthāpi ca saddo sabbakattūsu yojetabbo. Tassāti visamādinissitassa.

    སོཏི སཱམཎེརོ། མངྐུབྷཱུཏཱཏྠཱཏི མངྐཱུ ཧུཏྭཱ བྷཱུཏཱ, མངྐུཾ ཝཱ པཏྟཱ ཨཏྠ བྷཝཐཱཏི ཨཏྠོ། ཏེཏི པརཱཛཡབྷིཀྑཱུ། ཏསྶཱཏི སཱམཎེརསྶ། སོཏི སཱམཎེརོ། ཏེཏི པརཱཛཡབྷིཀྑཱུ། ནྟི སཱམཎེརཾ། སོཏི དཧརོ། ཏཏོཏི སནྣིཔཱཏཀཱརཎཱ། ཧིཡྻོཏི ཨནནྟརཱཏཱིཏཱཧེ། ཨིཏཱིཏི ཨེཝཾ ཝདེཏི། སོཏི དཧརོ། ཨིདཾ སིཀྑཱཔདཾ པཉྙཏྟནྟི ཡོཛནཱ། གཙྪཱཏི གཙྪཱཧི། ཨིཏཱིཏི ཨེཝཾ ཝཏྟབྦོཏི ཡོཛནཱ།

    Soti sāmaṇero. Maṅkubhūtātthāti maṅkū hutvā bhūtā, maṅkuṃ vā pattā attha bhavathāti attho. Teti parājayabhikkhū. Tassāti sāmaṇerassa. Soti sāmaṇero. Teti parājayabhikkhū. Tanti sāmaṇeraṃ. Soti daharo. Tatoti sannipātakāraṇā. Hiyyoti anantarātītāhe. Itīti evaṃ vadeti. Soti daharo. Idaṃ sikkhāpadaṃ paññattanti yojanā. Gacchāti gacchāhi. Itīti evaṃ vattabboti yojanā.

    སངྒྷེན སདྡྷིཾ ཨདྷིཀརཎཾ ཝིནིཙྪིནིཏྭཱ པརིཝེཎགཏཾ ཨེཀཾ བྷིཀྑུནྟི ཡོཛནཱ། ཀིསྶཱཏི ཀེན ཀཱརཎེན། ཨེཝཾ ཨིམིནཱཀཱརེན ཝིནིཙྪིཏབྦཾ ནནཱུཏི ཡོཛནཱ། སོཏི ཝིནིཙྪཡཀཱརཀོ བྷིཀྑུ། ཚནྡདཱཡཀོ སུཝིཉྙེཡྻོཡེཝ།

    Saṅghena saddhiṃ adhikaraṇaṃ vinicchinitvā pariveṇagataṃ ekaṃ bhikkhunti yojanā. Kissāti kena kāraṇena. Evaṃ iminākārena vinicchitabbaṃ nanūti yojanā. Soti vinicchayakārako bhikkhu. Chandadāyako suviññeyyoyeva.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / པརིཝཱརཔཱལི༹ • Parivārapāḷi / ༡. ཨུཀྐོཊནབྷེདཱདི • 1. Ukkoṭanabhedādi

    ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / པརིཝཱར-ཨཊྛཀཐཱ • Parivāra-aṭṭhakathā / ཨུཀྐོཊནབྷེདཱདིཝཎྞནཱ • Ukkoṭanabhedādivaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā / ཨདྷིཀརཎབྷེདཝཎྞནཱ • Adhikaraṇabhedavaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā / ཨུཀྐོཊནབྷེདཱདིཝཎྞནཱ • Ukkoṭanabhedādivaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / ཨུཀྐོཊནབྷེདཱདིཀཐཱཝཎྞནཱ • Ukkoṭanabhedādikathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact