Library / Tipiṭaka / တိပိဋက • Tipiṭaka / သံယုတ္တနိကာယ (ဋီကာ) • Saṃyuttanikāya (ṭīkā)

    ၂-၁၀. ဥပာဒာယသုတ္တာဒိဝဏ္ဏနာ

    2-10. Upādāyasuttādivaṇṇanā

    ၁၀၅-၁၁၃. ဝေဒနာသုခဒုက္ခန္တိ ဝေဒနာသင္ခာတံ သုခဉ္စ ဒုက္ခဉ္စ ကထိတံ။ ‘‘အဇ္ဈတ္တံ သုခံ ဒုက္ခ’’န္တိ ဝုတ္တတ္တာ ဝိမုတ္တိသုခသ္သ စ သဠာယတနဒုက္ခသ္သ စ ကထိတတ္တာ ဝိဝဋ္ဋသုခံ စေတ္ထ ကထိတမေဝာတိ သက္ကာ ဝိညာတုံ။ ကာမံ ခန္ဓိယဝဂ္ဂေ ခန္ဓဝသေန ဒေသနာ အာဂတာ, န အာယတနဝသေန။ ဧတ္ထ ပန ဝတ္တဗ္ဗံ အတ္ထဇာတံ ခန္ဓိယဝဂ္ဂေ ဝုတ္တနယမေဝာတိ။

    105-113.Vedanāsukhadukkhanti vedanāsaṅkhātaṃ sukhañca dukkhañca kathitaṃ. ‘‘Ajjhattaṃ sukhaṃ dukkha’’nti vuttattā vimuttisukhassa ca saḷāyatanadukkhassa ca kathitattā vivaṭṭasukhaṃ cettha kathitamevāti sakkā viññātuṃ. Kāmaṃ khandhiyavagge khandhavasena desanā āgatā, na āyatanavasena. Ettha pana vattabbaṃ atthajātaṃ khandhiyavagge vuttanayamevāti.

    ဥပာဒာယသုတ္တာဒိဝဏ္ဏနာ နိဋ္ဌိတာ။

    Upādāyasuttādivaṇṇanā niṭṭhitā.

    ယောဂက္ခေမိဝဂ္ဂဝဏ္ဏနာ နိဋ္ဌိတာ။

    Yogakkhemivaggavaṇṇanā niṭṭhitā.







    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / သံယုတ္တနိကာယ (အဋ္ဌကထာ) • Saṃyuttanikāya (aṭṭhakathā) / ၂-၁၀. ဥပာဒာယသုတ္တာဒိဝဏ္ဏနာ • 2-10. Upādāyasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact