Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / མཧཱཝགྒཔཱལི༹ • Mahāvaggapāḷi

    ༢༤༡. ཨུཔཱལིཔུཙྪཱཀཐཱ

    241. Upālipucchākathā

    ༤༠༠. ཨཐ ཁོ ཨཱཡསྨཱ ཨུཔཱལི ཡེན བྷགཝཱ ཏེནུཔསངྐམི, ཨུཔསངྐམིཏྭཱ བྷགཝནྟཾ ཨབྷིཝཱདེཏྭཱ ཨེཀམནྟཾ ནིསཱིདི། ཨེཀམནྟཾ ནིསིནྣོ ཁོ ཨཱཡསྨཱ ཨུཔཱལི བྷགཝནྟཾ ཨེཏདཝོཙ – ‘‘ཡོ ནུ ཁོ, བྷནྟེ, སམགྒོ སངྒྷོ སམྨུཁཱཀརཎཱིཡཾ ཀམྨཾ ཨསམྨུཁཱ ཀརོཏི, དྷམྨཀམྨཾ ནུ ཁོ ཏཾ, བྷནྟེ, ཝིནཡཀམྨ’’ནྟི? ‘‘ཨདྷམྨཀམྨཾ ཏཾ, ཨུཔཱལི, ཨཝིནཡཀམྨ’’ནྟི། ‘‘ཡོ ནུ ཁོ, བྷནྟེ, སམགྒོ སངྒྷོ པཊིཔུཙྪཱཀརཎཱིཡཾ ཀམྨཾ ཨཔྤཊིཔུཙྪཱ ཀརོཏི…པེ॰… པཊིཉྙཱཡཀརཎཱིཡཾ ཀམྨཾ ཨཔཊིཉྙཱཡ ཀརོཏི… སཏིཝིནཡཱརཧསྶ ཨམཱུལ༹ྷཝིནཡཾ དེཏི… ཨམཱུལ༹ྷཝིནཡཱརཧསྶ ཏསྶཔཱཔིཡསིཀཱཀམྨཾ ཀརོཏི… ཏསྶཔཱཔིཡསིཀཱཀམྨཱརཧསྶ ཏཛྫནཱིཡཀམྨཾ ཀརོཏི… ཏཛྫནཱིཡཀམྨཱརཧསྶ ནིཡསྶཀམྨཾ ཀརོཏི … ནིཡསྶཀམྨཱརཧསྶ པབྦཱཛནཱིཡཀམྨཾ ཀརོཏི… པབྦཱཛནཱིཡཀམྨཱརཧསྶ པཊིསཱརཎཱིཡཀམྨཾ ཀརོཏི… པཊིསཱརཎཱིཡཀམྨཱརཧསྶ ཨུཀྑེཔནཱིཡཀམྨཾ ཀརོཏི… ཨུཀྑེཔནཱིཡཀམྨཱརཧསྶ པརིཝཱསཾ དེཏི… པརིཝཱསཱརཧཾ མཱུལཱཡ པཊིཀསྶཏི… མཱུལཱཡཔཊིཀསྶནཱརཧསྶ མཱནཏྟཾ དེཏི… མཱནཏྟཱརཧཾ ཨབྦྷེཏི… ཨབྦྷཱནཱརཧཾ ཨུཔསམྤཱདེཏི, དྷམྨཀམྨཾ ནུ ཁོ ཏཾ, བྷནྟེ, ཝིནཡཀམྨ’’ནྟི? ‘‘ཨདྷམྨཀམྨཾ ཏཾ, ཨུཔཱལི, ཨཝིནཡཀམྨཾ’’།

    400. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca – ‘‘yo nu kho, bhante, samaggo saṅgho sammukhākaraṇīyaṃ kammaṃ asammukhā karoti, dhammakammaṃ nu kho taṃ, bhante, vinayakamma’’nti? ‘‘Adhammakammaṃ taṃ, upāli, avinayakamma’’nti. ‘‘Yo nu kho, bhante, samaggo saṅgho paṭipucchākaraṇīyaṃ kammaṃ appaṭipucchā karoti…pe… paṭiññāyakaraṇīyaṃ kammaṃ apaṭiññāya karoti… sativinayārahassa amūḷhavinayaṃ deti… amūḷhavinayārahassa tassapāpiyasikākammaṃ karoti… tassapāpiyasikākammārahassa tajjanīyakammaṃ karoti… tajjanīyakammārahassa niyassakammaṃ karoti … niyassakammārahassa pabbājanīyakammaṃ karoti… pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti… paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti… ukkhepanīyakammārahassa parivāsaṃ deti… parivāsārahaṃ mūlāya paṭikassati… mūlāyapaṭikassanārahassa mānattaṃ deti… mānattārahaṃ abbheti… abbhānārahaṃ upasampādeti, dhammakammaṃ nu kho taṃ, bhante, vinayakamma’’nti? ‘‘Adhammakammaṃ taṃ, upāli, avinayakammaṃ’’.

    ‘‘ཡོ ཁོ, ཨུཔཱལི, སམགྒོ སངྒྷོ སམྨུཁཱཀརཎཱིཡཾ ཀམྨཾ ཨསམྨུཁཱ ཀརོཏི, ཨེཝཾ ཁོ, ཨུཔཱལི, ཨདྷམྨཀམྨཾ ཧོཏི ཨཝིནཡཀམྨཾ, ཨེཝཉྩ པན སངྒྷོ སཱཏིསཱརོ ཧོཏི། ཡོ ཁོ, ཨུཔཱལི, སམགྒོ སངྒྷོ པཊིཔུཙྪཱཀརཎཱིཡཾ ཀམྨཾ ཨཔྤཊིཔུཙྪཱ ཀརོཏི…པེ॰… པཊིཉྙཱཡཀརཎཱིཡཾ ཀམྨཾ ཨཔཊིཉྙཱཡ ཀརོཏི… སཏིཝིནཡཱརཧསྶ ཨམཱུལ༹ྷཝིནཡཾ དེཏི… ཨམཱུལ༹ྷཝིནཡཱརཧསྶ ཏསྶཔཱཔིཡསིཀཱཀམྨཾ ཀརོཏི… ཏསྶཔཱཔིཡསིཀཱཀམྨཱརཧསྶ ཏཛྫནཱིཡཀམྨཾ ཀརོཏི… ཏཛྫནཱིཡཀམྨཱརཧསྶ ནིཡསྶཀམྨཾ ཀརོཏི… ནིཡསྶཀམྨཱརཧསྶ པབྦཱཛནཱིཡཀམྨཾ ཀརོཏི… པབྦཱཛནཱིཡཀམྨཱརཧསྶ པཊིསཱརཎཱིཡཀམྨཾ ཀརོཏི… པཊིསཱརཎཱིཡཀམྨཱརཧསྶ ཨུཀྑེཔནཱིཡཀམྨཾ ཀརོཏི… ཨུཀྑེཔནཱིཡཀམྨཱརཧསྶ པརིཝཱསཾ དེཏི… པརིཝཱསཱརཧཾ མཱུལཱཡ པཊིཀསྶཏི… མཱུལཱཡཔཊིཀསྶནཱརཧསྶ མཱནཏྟཾ དེཏི… མཱནཏྟཱརཧཾ ཨབྦྷེཏི… ཨབྦྷཱནཱརཧཾ ཨུཔསམྤཱདེཏི, ཨེཝཾ ཁོ, ཨུཔཱལི, ཨདྷམྨཀམྨཾ ཧོཏི ཨཝིནཡཀམྨཾ། ཨེཝཉྩ པན སངྒྷོ སཱཏིསཱརོ ཧོཏཱི’’ཏི།

    ‘‘Yo kho, upāli, samaggo saṅgho sammukhākaraṇīyaṃ kammaṃ asammukhā karoti, evaṃ kho, upāli, adhammakammaṃ hoti avinayakammaṃ, evañca pana saṅgho sātisāro hoti. Yo kho, upāli, samaggo saṅgho paṭipucchākaraṇīyaṃ kammaṃ appaṭipucchā karoti…pe… paṭiññāyakaraṇīyaṃ kammaṃ apaṭiññāya karoti… sativinayārahassa amūḷhavinayaṃ deti… amūḷhavinayārahassa tassapāpiyasikākammaṃ karoti… tassapāpiyasikākammārahassa tajjanīyakammaṃ karoti… tajjanīyakammārahassa niyassakammaṃ karoti… niyassakammārahassa pabbājanīyakammaṃ karoti… pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti… paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti… ukkhepanīyakammārahassa parivāsaṃ deti… parivāsārahaṃ mūlāya paṭikassati… mūlāyapaṭikassanārahassa mānattaṃ deti… mānattārahaṃ abbheti… abbhānārahaṃ upasampādeti, evaṃ kho, upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hotī’’ti.

    ༤༠༡. ‘‘ཡོ ནུ ཁོ, བྷནྟེ, སམགྒོ སངྒྷོ སམྨུཁཱཀརཎཱིཡཾ ཀམྨཾ སམྨུཁཱ ཀརོཏི, དྷམྨཀམྨཾ ནུ ཁོ ཏཾ, བྷནྟེ, ཝིནཡཀམྨ’’ནྟི? ‘‘དྷམྨཀམྨཾ ཏཾ, ཨུཔཱལི, ཝིནཡཀམྨ’’ནྟི། ‘‘ཡོ ནུ ཁོ, བྷནྟེ, སམགྒོ སངྒྷོ པཊིཔུཙྪཱཀརཎཱིཡཾ ཀམྨཾ པཊིཔུཙྪཱ ཀརོཏི…པེ॰… པཊིཉྙཱཡཀརཎཱིཡཾ ཀམྨཾ པཊིཉྙཱཡ ཀརོཏི… སཏིཝིནཡཱརཧསྶ སཏིཝིནཡཾ དེཏི… ཨམཱུལ༹ྷཝིནཡཱརཧསྶ ཨམཱུལ༹ྷཝིནཡཾ དེཏི… ཏསྶཔཱཔིཡསིཀཱཀམྨཱརཧསྶ ཏསྶཔཱཔིཡསིཀཱཀམྨཾ ཀརོཏི… ཏཛྫནཱིཡཀམྨཱརཧསྶ ཏཛྫནཱིཡཀམྨཾ ཀརོཏི… ནིཡསྶཀམྨཱརཧསྶ ནིཡསྶཀམྨཾ ཀརོཏི… པབྦཱཛནཱིཡཀམྨཱརཧསྶ པབྦཱཛནཱིཡཀམྨཾ ཀརོཏི… པཊིསཱརཎཱིཡཀམྨཱརཧསྶ པཊིསཱརཎཱིཡཀམྨཾ ཀརོཏི… ཨུཀྑེཔནཱིཡཀམྨཱརཧསྶ ཨུཀྑེཔནཱིཡཀམྨཾ ཀརོཏི… པརིཝཱསཱརཧསྶ པརིཝཱསཾ དེཏི མཱུལཱཡཔཊིཀསྶནཱརཧཾ མཱུལཱཡ པཊིཀསྶཏི… མཱནཏྟཱརཧསྶ མཱནཏྟཾ དེཏི… ཨབྦྷཱནཱརཧཾ ཨབྦྷེཏི… ཨུཔསམྤདཱརཧཾ ཨུཔསམྤཱདེཏི, དྷམྨཀམྨཾ ནུ ཁོ ཏཾ, བྷནྟེ, ཝིནཡཀམྨ’’ནྟི? ‘‘དྷམྨཀམྨཾ ཏཾ, ཨུཔཱལི, ཝིནཡཀམྨཾ།

    401. ‘‘Yo nu kho, bhante, samaggo saṅgho sammukhākaraṇīyaṃ kammaṃ sammukhā karoti, dhammakammaṃ nu kho taṃ, bhante, vinayakamma’’nti? ‘‘Dhammakammaṃ taṃ, upāli, vinayakamma’’nti. ‘‘Yo nu kho, bhante, samaggo saṅgho paṭipucchākaraṇīyaṃ kammaṃ paṭipucchā karoti…pe… paṭiññāyakaraṇīyaṃ kammaṃ paṭiññāya karoti… sativinayārahassa sativinayaṃ deti… amūḷhavinayārahassa amūḷhavinayaṃ deti… tassapāpiyasikākammārahassa tassapāpiyasikākammaṃ karoti… tajjanīyakammārahassa tajjanīyakammaṃ karoti… niyassakammārahassa niyassakammaṃ karoti… pabbājanīyakammārahassa pabbājanīyakammaṃ karoti… paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ karoti… ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti… parivāsārahassa parivāsaṃ deti mūlāyapaṭikassanārahaṃ mūlāya paṭikassati… mānattārahassa mānattaṃ deti… abbhānārahaṃ abbheti… upasampadārahaṃ upasampādeti, dhammakammaṃ nu kho taṃ, bhante, vinayakamma’’nti? ‘‘Dhammakammaṃ taṃ, upāli, vinayakammaṃ.

    ‘‘ཡོ ཁོ, ཨུཔཱལི, སམགྒོ སངྒྷོ སམྨུཁཱཀརཎཱིཡཾ ཀམྨཾ སམྨུཁཱ ཀརོཏི, ཨེཝཾ ཁོ, ཨུཔཱལི, དྷམྨཀམྨཾ ཧོཏི ཝིནཡཀམྨཾ། ཨེཝཉྩ པན སངྒྷོ ཨནཏིསཱརོ ཧོཏི། ཡོ ཁོ, ཨུཔཱལི, སམགྒོ སངྒྷོ པཊིཔུཙྪཱཀརཎཱིཡཾ ཀམྨཾ པཊིཔུཙྪཱ ཀརོཏི… པཊིཉྙཱཡཀརཎཱིཡཾ ཀམྨཾ པཊིཉྙཱཡ ཀརོཏི… སཏིཝིནཡཱརཧསྶ སཏིཝིནཡཾ དེཏི… ཨམཱུལ༹ྷཝིནཡཱརཧསྶ ཨམཱུལ༹ྷཝིནཡཾ དེཏི… ཏསྶཔཱཔིཡསིཀཱཀམྨཱརཧསྶ ཏསྶཔཱཔིཡསིཀཱཀམྨཾ ཀརོཏི… ཏཛྫནཱིཡཀམྨཱརཧསྶ ཏཛྫནཱིཡཀམྨཾ ཀརོཏི… ནིཡསྶཀམྨཱརཧསྶ ནིཡསྶཀམྨཾ ཀརོཏི… པབྦཱཛནཱིཡཀམྨཱརཧསྶ པབྦཱཛནཱིཡཀམྨཾ ཀརོཏི … པཊིསཱརཎཱིཡཀམྨཱརཧསྶ པཊིསཱརཎཱིཡཀམྨཾ ཀརོཏི… ཨུཀྑེཔནཱིཡཀམྨཱརཧསྶ ཨུཀྑེཔནཱིཡཀམྨཾ ཀརོཏི… པརིཝཱསཱརཧསྶ པརིཝཱསཾ དེཏི… མཱུལཱཡཔཊིཀསྶནཱརཧཾ མཱུལཱཡ པཊིཀསྶཏི… མཱནཏྟཱརཧསྶ མཱནཏྟཾ དེཏི… ཨབྦྷཱནཱརཧཾ ཨབྦྷེཏི… ཨུཔསམྤདཱརཧཾ ཨུཔསམྤཱདེཏི, ཨེཝཾ ཁོ, ཨུཔཱལི, དྷམྨཀམྨཾ ཧོཏི ཝིནཡཀམྨཾ། ཨེཝཉྩ པན སངྒྷོ ཨནཏིསཱརོ ཧོཏཱི’’ཏི།

    ‘‘Yo kho, upāli, samaggo saṅgho sammukhākaraṇīyaṃ kammaṃ sammukhā karoti, evaṃ kho, upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho, upāli, samaggo saṅgho paṭipucchākaraṇīyaṃ kammaṃ paṭipucchā karoti… paṭiññāyakaraṇīyaṃ kammaṃ paṭiññāya karoti… sativinayārahassa sativinayaṃ deti… amūḷhavinayārahassa amūḷhavinayaṃ deti… tassapāpiyasikākammārahassa tassapāpiyasikākammaṃ karoti… tajjanīyakammārahassa tajjanīyakammaṃ karoti… niyassakammārahassa niyassakammaṃ karoti… pabbājanīyakammārahassa pabbājanīyakammaṃ karoti … paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ karoti… ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti… parivāsārahassa parivāsaṃ deti… mūlāyapaṭikassanārahaṃ mūlāya paṭikassati… mānattārahassa mānattaṃ deti… abbhānārahaṃ abbheti… upasampadārahaṃ upasampādeti, evaṃ kho, upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hotī’’ti.

    ༤༠༢. ‘‘ཡོ ནུ ཁོ, བྷནྟེ, སམགྒོ སངྒྷོ སཏིཝིནཡཱརཧསྶ ཨམཱུལ༹ྷཝིནཡཾ དེཏི, ཨམཱུལ༹ྷཝིནཡཱརཧསྶ སཏིཝིནཡཾ དེཏི, དྷམྨཀམྨཾ ནུ ཁོ ཏཾ, བྷནྟེ, ཝིནཡཀམྨ’’ནྟི? ‘‘ཨདྷམྨཀམྨཾ ཏཾ, ཨུཔཱལི, ཨཝིནཡཀམྨ’’ནྟི། ‘‘ཡོ ནུ ཁོ, བྷནྟེ, སམགྒོ སངྒྷོ ཨམཱུལ༹ྷཝིནཡཱརཧསྶ ཏསྶཔཱཔིཡསིཀཱཀམྨཾ ཀརོཏི, ཏསྶཔཱཔིཡསིཀཱཀམྨཱརཧསྶ ཨམཱུལ༹ྷཝིནཡཾ དེཏི…པེ॰… ཏསྶཔཱཔིཡསིཀཱཀམྨཱརཧསྶ ཏཛྫནཱིཡཀམྨཾ ཀརོཏི, ཏཛྫནཱིཡཀམྨཱརཧསྶ ཏསྶཔཱཔིཡསིཀཱཀམྨཾ ཀརོཏི… ཏཛྫནཱིཡཀམྨཱརཧསྶ ནིཡསྶཀམྨཾ ཀརོཏི, ནིཡསྶཀམྨཱརཧསྶ ཏཛྫནཱིཡཀམྨཾ ཀརོཏི… ནིཡསྶཀམྨཱརཧསྶ པབྦཱཛནཱིཡཀམྨཾ ཀརོཏི, པབྦཱཛནཱིཡཀམྨཱརཧསྶ ནིཡསྶཀམྨཾ ཀརོཏི… པབྦཱཛནཱིཡཀམྨཱརཧསྶ པཊིསཱརཎཱིཡཀམྨཾ ཀརོཏི, པཊིསཱརཎཱིཡཀམྨཱརཧསྶ པབྦཱཛནཱིཡཀམྨཾ ཀརོཏི… པཊིསཱརཎཱིཡཀམྨཱརཧསྶ ཨུཀྑེཔནཱིཡཀམྨཾ ཀརོཏི, ཨུཀྑེཔནཱིཡཀམྨཱརཧསྶ པཊིསཱརཎཱིཡཀམྨཾ ཀརོཏི… ཨུཀྑེཔནཱིཡཀམྨཱརཧསྶ པརིཝཱསཾ དེཏི, པརིཝཱསཱརཧསྶ ཨུཀྑེཔནཱིཡཀམྨཾ ཀརོཏི… པརིཝཱསཱརཧཾ མཱུལཱཡ པཊིཀསྶཏི, མཱུལཱཡཔཊིཀསྶནཱརཧསྶ པརིཝཱསཾ དེཏི… མཱུལཱཡཔཊིཀསྶནཱརཧསྶ མཱནཏྟཾ དེཏི, མཱནཏྟཱརཧཾ མཱུལཱཡ པཊིཀསྶཏི… མཱནཏྟཱརཧཾ ཨབྦྷེཏི, ཨབྦྷཱནཱརཧསྶ མཱནཏྟཾ དེཏི… ཨབྦྷཱནཱརཧཾ ཨུཔསམྤཱདེཏི, ཨུཔསམྤདཱརཧཾ ཨབྦྷེཏི, དྷམྨཀམྨཾ ནུ ཁོ ཏཾ, བྷནྟེ, ཝིནཡཀམྨ’’ནྟི? ‘‘ཨདྷམྨཀམྨཾ ཏཾ, ཨུཔཱལི, ཨཝིནཡཀམྨ’’ནྟི།

    402. ‘‘Yo nu kho, bhante, samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti, amūḷhavinayārahassa sativinayaṃ deti, dhammakammaṃ nu kho taṃ, bhante, vinayakamma’’nti? ‘‘Adhammakammaṃ taṃ, upāli, avinayakamma’’nti. ‘‘Yo nu kho, bhante, samaggo saṅgho amūḷhavinayārahassa tassapāpiyasikākammaṃ karoti, tassapāpiyasikākammārahassa amūḷhavinayaṃ deti…pe… tassapāpiyasikākammārahassa tajjanīyakammaṃ karoti, tajjanīyakammārahassa tassapāpiyasikākammaṃ karoti… tajjanīyakammārahassa niyassakammaṃ karoti, niyassakammārahassa tajjanīyakammaṃ karoti… niyassakammārahassa pabbājanīyakammaṃ karoti, pabbājanīyakammārahassa niyassakammaṃ karoti… pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti, paṭisāraṇīyakammārahassa pabbājanīyakammaṃ karoti… paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti, ukkhepanīyakammārahassa paṭisāraṇīyakammaṃ karoti… ukkhepanīyakammārahassa parivāsaṃ deti, parivāsārahassa ukkhepanīyakammaṃ karoti… parivāsārahaṃ mūlāya paṭikassati, mūlāyapaṭikassanārahassa parivāsaṃ deti… mūlāyapaṭikassanārahassa mānattaṃ deti, mānattārahaṃ mūlāya paṭikassati… mānattārahaṃ abbheti, abbhānārahassa mānattaṃ deti… abbhānārahaṃ upasampādeti, upasampadārahaṃ abbheti, dhammakammaṃ nu kho taṃ, bhante, vinayakamma’’nti? ‘‘Adhammakammaṃ taṃ, upāli, avinayakamma’’nti.

    ‘‘ཡོ ཁོ, ཨུཔཱལི, སམགྒོ སངྒྷོ སཏིཝིནཡཱརཧསྶ ཨམཱུལ༹ྷཝིནཡཾ དེཏི, ཨམཱུལ༹ྷཝིནཡཱརཧསྶ སཏིཝིནཡཾ དེཏི, ཨེཝཾ ཁོ, ཨུཔཱལི, ཨདྷམྨཀམྨཾ ཧོཏི ཨཝིནཡཀམྨཾ། ཨེཝཉྩ པན སངྒྷོ སཱཏིསཱརོ ཧོཏི། ཡོ ཁོ, ཨུཔཱལི, སམགྒོ སངྒྷོ ཨམཱུལ༹ྷཝིནཡཱརཧསྶ ཏསྶཔཱཔིཡསིཀཱཀམྨཾ ཀརོཏི, ཏསྶཔཱཔིཡསིཀཱཀམྨཱརཧསྶ ཨམཱུལ༹ྷཝིནཡཾ དེཏི…པེ॰… ཏསྶཔཱཔིཡསིཀཱཀམྨཱརཧསྶ ཏཛྫནཱིཡཀམྨཾ ཀརོཏི, ཏཛྫནཱིཡཀམྨཱརཧསྶ ཏསྶཔཱཔིཡསིཀཱཀམྨཾ ཀརོཏི… ཏཛྫནཱིཡཀམྨཱརཧསྶ ནིཡསྶཀམྨཾ ཀརོཏི , ནིཡསྶཀམྨཱརཧསྶ ཏཛྫནཱིཡཀམྨཾ ཀརོཏི… ནིཡསྶཀམྨཱརཧསྶ པབྦཱཛནཱིཡཀམྨཾ ཀརོཏི, པབྦཱཛནཱིཡཀམྨཱརཧསྶ ནིཡསྶཀམྨཾ ཀརོཏི… པབྦཱཛནཱིཡཀམྨཱརཧསྶ པཊིསཱརཎཱིཡཀམྨཾ ཀརོཏི, པཊིསཱརཎཱིཡཀམྨཱརཧསྶ པབྦཱཛནཱིཡཀམྨཾ ཀརོཏི… པཊིསཱརཎཱིཡཀམྨཱརཧསྶ ཨུཀྑེཔནཱིཡཀམྨཾ ཀརོཏི, ཨུཀྑེཔནཱིཡཀམྨཱརཧསྶ པཊིསཱརཎཱིཡཀམྨཾ ཀརོཏི… ཨུཀྑེཔནཱིཡཀམྨཱརཧསྶ པརིཝཱསཾ དེཏི, པརིཝཱསཱརཧསྶ ཨུཀྑེཔནཱིཡཀམྨཾ ཀརོཏི… པརིཝཱསཱརཧཾ མཱུལཱཡ པཊིཀསྶཏི, མཱུལཱཡཔཊིཀསྶནཱརཧསྶ པརིཝཱསཾ དེཏི… མཱུལཱཡཔཊིཀསྶནཱརཧསྶ མཱནཏྟཾ དེཏི, མཱནཏྟཱརཧཾ མཱུལཱཡ པཊིཀསྶཏི – མཱནཏྟཱརཧཾ ཨབྦྷེཏི, ཨབྦྷཱནཱརཧསྶ མཱནཏྟཾ དེཏི… ཨབྦྷཱནཱརཧཾ ཨུཔསམྤཱདེཏི, ཨུཔསམྤདཱརཧཾ ཨབྦྷེཏི, ཨེཝཾ ཁོ, ཨུཔཱལི, ཨདྷམྨཀམྨཾ ཧོཏི ཨཝིནཡཀམྨཾ། ཨེཝཉྩ པན སངྒྷོ སཱཏིསཱརོ ཧོཏཱི’’ཏི།

    ‘‘Yo kho, upāli, samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti, amūḷhavinayārahassa sativinayaṃ deti, evaṃ kho, upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho, upāli, samaggo saṅgho amūḷhavinayārahassa tassapāpiyasikākammaṃ karoti, tassapāpiyasikākammārahassa amūḷhavinayaṃ deti…pe… tassapāpiyasikākammārahassa tajjanīyakammaṃ karoti, tajjanīyakammārahassa tassapāpiyasikākammaṃ karoti… tajjanīyakammārahassa niyassakammaṃ karoti , niyassakammārahassa tajjanīyakammaṃ karoti… niyassakammārahassa pabbājanīyakammaṃ karoti, pabbājanīyakammārahassa niyassakammaṃ karoti… pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti, paṭisāraṇīyakammārahassa pabbājanīyakammaṃ karoti… paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti, ukkhepanīyakammārahassa paṭisāraṇīyakammaṃ karoti… ukkhepanīyakammārahassa parivāsaṃ deti, parivāsārahassa ukkhepanīyakammaṃ karoti… parivāsārahaṃ mūlāya paṭikassati, mūlāyapaṭikassanārahassa parivāsaṃ deti… mūlāyapaṭikassanārahassa mānattaṃ deti, mānattārahaṃ mūlāya paṭikassati – mānattārahaṃ abbheti, abbhānārahassa mānattaṃ deti… abbhānārahaṃ upasampādeti, upasampadārahaṃ abbheti, evaṃ kho, upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hotī’’ti.

    ༤༠༣. ‘‘ཡོ ནུ ཁོ, བྷནྟེ, སམགྒོ སངྒྷོ སཏིཝིནཡཱརཧསྶ སཏིཝིནཡཾ དེཏི, ཨམཱུལ༹ྷཝིནཡཱརཧསྶ ཨམཱུལ༹ྷཝིནཡཾ དེཏི, དྷམྨཀམྨཾ ནུ ཁོ ཏཾ, བྷནྟེ, ཝིནཡཀམྨ’’ནྟི? ‘‘དྷམྨཀམྨཾ ཏཾ, ཨུཔཱལི, ཝིནཡཀམྨ’’ནྟི། ‘‘ཡོ ནུ ཁོ, བྷནྟེ, སམགྒོ སངྒྷོ ཨམཱུལ༹ྷཝིནཡཱརཧསྶ ཨམཱུལ༹ྷཝིནཡཾ དེཏི…པེ॰… ཏསྶཔཱཔིཡསིཀཱཀམྨཱརཧསྶ ཏསྶཔཱཔིཡསིཀཱཀམྨཾ ཀརོཏི…པེ॰… ཏཛྫནཱིཡཀམྨཱརཧསྶ ཏཛྫནཱིཡཀམྨཾ ཀརོཏི…པེ॰… ནིཡསྶཀམྨཱརཧསྶ ནིཡསྶཀམྨཾ ཀརོཏི…པེ॰… པབྦཱཛནཱིཡཀམྨཱརཧསྶ པབྦཱཛནཱིཡཀམྨཾ ཀརོཏི…པེ॰… པཊིསཱརཎཱིཡཀམྨཱརཧསྶ པཊིསཱརཎཱིཡཀམྨཾ ཀརོཏི…པེ॰… ཨུཀྑེཔནཱིཡཀམྨཱརཧསྶ ཨུཀྑེཔནཱིཡཀམྨཾ ཀརོཏི…པེ॰… པརིཝཱསཱརཧསྶ པརིཝཱསཾ དེཏི…པེ॰… མཱུལཱཡཔཊིཀསྶནཱརཧཾ མཱུལཱཡ པཊིཀསྶཏི…པེ॰… མཱནཏྟཱརཧསྶ མཱནཏྟཾ དེཏི…པེ॰… ཨབྦྷཱནཱརཧཾ ཨབྦྷེཏི, ཨུཔསམྤདཱརཧཾ ཨུཔསམྤཱདེཏི, དྷམྨཀམྨཾ ནུ ཁོ ཏཾ, བྷནྟེ, ཝིནཡཀམྨ’’ནྟི? ‘‘དྷམྨཀམྨཾ ཏཾ, ཨུཔཱལི, ཝིནཡཀམྨཾ’’།

    403. ‘‘Yo nu kho, bhante, samaggo saṅgho sativinayārahassa sativinayaṃ deti, amūḷhavinayārahassa amūḷhavinayaṃ deti, dhammakammaṃ nu kho taṃ, bhante, vinayakamma’’nti? ‘‘Dhammakammaṃ taṃ, upāli, vinayakamma’’nti. ‘‘Yo nu kho, bhante, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṃ deti…pe… tassapāpiyasikākammārahassa tassapāpiyasikākammaṃ karoti…pe… tajjanīyakammārahassa tajjanīyakammaṃ karoti…pe… niyassakammārahassa niyassakammaṃ karoti…pe… pabbājanīyakammārahassa pabbājanīyakammaṃ karoti…pe… paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ karoti…pe… ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti…pe… parivāsārahassa parivāsaṃ deti…pe… mūlāyapaṭikassanārahaṃ mūlāya paṭikassati…pe… mānattārahassa mānattaṃ deti…pe… abbhānārahaṃ abbheti, upasampadārahaṃ upasampādeti, dhammakammaṃ nu kho taṃ, bhante, vinayakamma’’nti? ‘‘Dhammakammaṃ taṃ, upāli, vinayakammaṃ’’.

    ‘‘ཡོ ཁོ, ཨུཔཱལི, སམགྒོ སངྒྷོ སཏིཝིནཡཱརཧསྶ སཏིཝིནཡཾ དེཏི, ཨམཱུལ༹ྷཝིནཡཱརཧསྶ ཨམཱུལ༹ྷཝིནཡཾ དེཏི, ཨེཝཾ ཁོ, ཨུཔཱལི, དྷམྨཀམྨཾ ཧོཏི ཝིནཡཀམྨཾ། ཨེཝཉྩ པན སངྒྷོ ཨནཏིསཱརོ ཧོཏི ། ཡོ ཁོ, ཨུཔཱལི, སམགྒོ སངྒྷོ ཨམཱུལ༹ྷཝིནཡཱརཧསྶ ཨམཱུལ༹ྷཝིནཡཾ དེཏི …པེ॰… ཏསྶཔཱཔིཡསིཀཱཀམྨཱརཧསྶ ཏསྶཔཱཔིཡསིཀཱཀམྨཾ ཀརོཏི…པེ॰… ཏཛྫནཱིཡཀམྨཱརཧསྶ ཏཛྫནཱིཡཀམྨཾ ཀརོཏི…པེ॰… ནིཡསྶཀམྨཱརཧསྶ ནིཡསྶཀམྨཾ ཀརོཏི…པེ॰… པབྦཱཛནཱིཡཀམྨཱརཧསྶ པབྦཱཛནཱིཡཀམྨཾ ཀརོཏི…པེ॰… པཊིསཱརཎཱིཡཀམྨཱརཧསྶ པཊིསཱརཎཱིཡཀམྨཾ ཀརོཏི…པེ॰… ཨུཀྑེཔནཱིཡཀམྨཱརཧསྶ ཨུཀྑེཔནཱིཡཀམྨཾ ཀརོཏི…པེ॰… པརིཝཱསཱརཧསྶ པརིཝཱསཾ དེཏི…པེ॰… མཱུལཱཡ པཊིཀསྶནཱརཧཾ མཱུལཱཡ པཊིཀསྶཏི…པེ॰… མཱནཏྟཱརཧསྶ མཱནཏྟཾ དེཏི…པེ॰… ཨབྦྷཱནཱརཧཾ ཨབྦྷེཏི, ཨུཔསམྤདཱརཧཾ ཨུཔསམྤཱདེཏི, ཨེཝཾ ཁོ, ཨུཔཱལི, དྷམྨཀམྨཾ ཧོཏི ཝིནཡཀམྨཾ། ཨེཝཉྩ པན སངྒྷོ ཨནཏིསཱརོ ཧོཏཱི’’ཏི།

    ‘‘Yo kho, upāli, samaggo saṅgho sativinayārahassa sativinayaṃ deti, amūḷhavinayārahassa amūḷhavinayaṃ deti, evaṃ kho, upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti . Yo kho, upāli, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṃ deti …pe… tassapāpiyasikākammārahassa tassapāpiyasikākammaṃ karoti…pe… tajjanīyakammārahassa tajjanīyakammaṃ karoti…pe… niyassakammārahassa niyassakammaṃ karoti…pe… pabbājanīyakammārahassa pabbājanīyakammaṃ karoti…pe… paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ karoti…pe… ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti…pe… parivāsārahassa parivāsaṃ deti…pe… mūlāya paṭikassanārahaṃ mūlāya paṭikassati…pe… mānattārahassa mānattaṃ deti…pe… abbhānārahaṃ abbheti, upasampadārahaṃ upasampādeti, evaṃ kho, upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hotī’’ti.

    ༤༠༤. ཨཐ ཁོ བྷགཝཱ བྷིཀྑཱུ ཨཱམནྟེསི – ཡོ ཁོ, བྷིཀྑཝེ, སམགྒོ སངྒྷོ སཏིཝིནཡཱརཧསྶ ཨམཱུལ༹ྷཝིནཡཾ དེཏི, ཨེཝཾ ཁོ, བྷིཀྑཝེ, ཨདྷམྨཀམྨཾ ཧོཏི ཨཝིནཡཀམྨཾ། ཨེཝཉྩ པན སངྒྷོ སཱཏིསཱརོ ཧོཏི། ཡོ ཁོ, བྷིཀྑཝེ, སམགྒོ སངྒྷོ སཏིཝིནཡཱརཧསྶ ཏསྶཔཱཔིཡསིཀཱཀམྨཾ ཀརོཏི…པེ॰… སཏིཝིནཡཱརཧསྶ ཏཛྫནཱིཡཀམྨཾ ཀརོཏི… སཏིཝིནཡཱརཧསྶ ནིཡསྶཀམྨཾ ཀརོཏི… སཏིཝིནཡཱརཧསྶ པབྦཱཛནཱིཡཀམྨཾ ཀརོཏི… སཏིཝིནཡཱརཧསྶ པཊིསཱརཎཱིཡཀམྨཾ ཀརོཏི… སཏིཝིནཡཱརཧསྶ ཨུཀྑེཔནཱིཡཀམྨཾ ཀརོཏི … སཏིཝིནཡཱརཧསྶ པརིཝཱསཾ དེཏི… སཏིཝིནཡཱརཧཾ མཱུལཱཡ པཊིཀསྶཏི… སཏིཝིནཡཱརཧསྶ མཱནཏྟཾ དེཏི… སཏིཝིནཡཱརཧཾ ཨབྦྷེཏི… སཏིཝིནཡཱརཧཾ ཨུཔསམྤཱདེཏི, ཨེཝཾ ཁོ , བྷིཀྑཝེ, ཨདྷམྨཀམྨཾ ཧོཏི ཨཝིནཡཀམྨཾ། ཨེཝཉྩ པན སངྒྷོ སཱཏིསཱརོ ཧོཏི།

    404. Atha kho bhagavā bhikkhū āmantesi – yo kho, bhikkhave, samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti, evaṃ kho, bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho, bhikkhave, samaggo saṅgho sativinayārahassa tassapāpiyasikākammaṃ karoti…pe… sativinayārahassa tajjanīyakammaṃ karoti… sativinayārahassa niyassakammaṃ karoti… sativinayārahassa pabbājanīyakammaṃ karoti… sativinayārahassa paṭisāraṇīyakammaṃ karoti… sativinayārahassa ukkhepanīyakammaṃ karoti … sativinayārahassa parivāsaṃ deti… sativinayārahaṃ mūlāya paṭikassati… sativinayārahassa mānattaṃ deti… sativinayārahaṃ abbheti… sativinayārahaṃ upasampādeti, evaṃ kho , bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    ༤༠༥. ཡོ ཁོ, བྷིཀྑཝེ, སམགྒོ སངྒྷོ ཨམཱུལ༹ྷཝིནཡཱརཧསྶ ཏསྶཔཱཔིཡསིཀཱཀམྨཾ ཀརོཏི, ཨེཝཾ ཁོ, བྷིཀྑཝེ, ཨདྷམྨཀམྨཾ ཧོཏི ཨཝིནཡཀམྨཾ། ཨེཝཉྩ པན སངྒྷོ སཱཏིསཱརོ ཧོཏི། ཡོ ཁོ, བྷིཀྑཝེ, སམགྒོ སངྒྷོ ཨམཱུལ༹ྷཝིནཡཱརཧསྶ ཏཛྫནཱིཡཀམྨཾ ཀརོཏི…པེ॰… ཨམཱུལ༹ྷཝིནཡཱརཧསྶ ནིཡསྶཀམྨཾ ཀརོཏི… ཨམཱུལ༹ྷཝིནཡཱརཧསྶ པབྦཱཛནཱིཡཀམྨཾ ཀརོཏི… ཨམཱུལ༹ྷཝིནཡཱརཧསྶ པཊིསཱརཎཱིཡཀམྨཾ ཀརོཏི… ཨམཱུལ༹ྷཝིནཡཱརཧསྶ ཨུཀྑེཔནཱིཡཀམྨཾ ཀརོཏི… ཨམཱུལ༹ྷཝིནཡཱརཧསྶ པརིཝཱསཾ དེཏི… ཨམཱུལ༹ྷཝིནཡཱརཧཾ མཱུལཱཡ པཊིཀསྶཏི… ཨམཱུལ༹ྷཝིནཡཱརཧསྶ མཱནཏྟཾ དེཏི… ཨམཱུལ༹ྷཝིནཡཱརཧཾ ཨབྦྷེཏི… ཨམཱུལ༹ྷཝིནཡཱརཧཾ ཨུཔསམྤཱདེཏི… ཨམཱུལ༹ྷཝིནཡཱརཧསྶ སཏིཝིནཡཾ དེཏི, ཨེཝཾ ཁོ, བྷིཀྑཝེ, ཨདྷམྨཀམྨཾ ཧོཏི ཨཝིནཡཀམྨཾ། ཨེཝཉྩ པན སངྒྷོ སཱཏིསཱརོ ཧོཏི།

    405. Yo kho, bhikkhave, samaggo saṅgho amūḷhavinayārahassa tassapāpiyasikākammaṃ karoti, evaṃ kho, bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho, bhikkhave, samaggo saṅgho amūḷhavinayārahassa tajjanīyakammaṃ karoti…pe… amūḷhavinayārahassa niyassakammaṃ karoti… amūḷhavinayārahassa pabbājanīyakammaṃ karoti… amūḷhavinayārahassa paṭisāraṇīyakammaṃ karoti… amūḷhavinayārahassa ukkhepanīyakammaṃ karoti… amūḷhavinayārahassa parivāsaṃ deti… amūḷhavinayārahaṃ mūlāya paṭikassati… amūḷhavinayārahassa mānattaṃ deti… amūḷhavinayārahaṃ abbheti… amūḷhavinayārahaṃ upasampādeti… amūḷhavinayārahassa sativinayaṃ deti, evaṃ kho, bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

    ༤༠༦. ཡོ ཁོ, བྷིཀྑཝེ, སམགྒོ སངྒྷོ ཏསྶཔཱཔིཡསིཀཱཀམྨཱརཧསྶ ཏཛྫནཱིཡཀམྨཾ ཀརོཏི…པེ॰… ཏཛྫནཱིཡཀམྨཱརཧསྶ… ནིཡསྶཀམྨཱརཧསྶ… པབྦཱཛནཱིཡཀམྨཱརཧསྶ… པཊིསཱརཎཱིཡཀམྨཱརཧསྶ… ཨུཀྑེཔནཱིཡཀམྨཱརཧསྶ… པརིཝཱསཱརཧཾ… མཱུལཱཡཔཊིཀསྶནཱརཧསྶ… མཱནཏྟཱརཧཾ… ཨབྦྷཱནཱརཧཾ… ཨུཔསམྤདཱརཧསྶ སཏིཝིནཡཾ དེཏི, ཨེཝཾ ཁོ, བྷིཀྑཝེ, ཨདྷམྨཀམྨཾ ཧོཏི ཨཝིནཡཀམྨཾ། ཨེཝཉྩ པན སངྒྷོ སཱཏིསཱརོ ཧོཏི། ཡོ ཁོ, བྷིཀྑཝེ, སམགྒོ སངྒྷོ ཨུཔསམྤདཱརཧསྶ ཨམཱུལ༹ྷཝིནཡཾ དེཏི…པེ॰… ཨུཔསམྤདཱརཧསྶ ཏསྶཔཱཔིཡསིཀཱཀམྨཾ ཀརོཏི… ཨུཔསམྤདཱརཧསྶ ཏཛྫནཱིཡཀམྨཾ ཀརོཏི… ཨུཔསམྤདཱརཧསྶ ནིཡསྶཀམྨཾ ཀརོཏི… ཨུཔསམྤདཱརཧསྶ པབྦཱཛནཱིཡཀམྨཾ ཀརོཏི… ཨུཔསམྤདཱརཧསྶ པཊིསཱརཎཱིཡཀམྨཾ ཀརོཏི… ཨུཔསམྤདཱརཧསྶ ཨུཀྑེཔནཱིཡཀམྨཾ ཀརོཏི… ཨུཔསམྤདཱརཧསྶ པརིཝཱསཾ དེཏི… ཨུཔསམྤདཱརཧཾ མཱུལཱཡ པཊིཀསྶཏི… ཨུཔསམྤདཱརཧསྶ མཱནཏྟཾ དེཏི… ཨུཔསམྤདཱརཧཾ ཨབྦྷེཏི, ཨེཝཾ ཁོ, བྷིཀྑཝེ, ཨདྷམྨཀམྨཾ ཧོཏི ཨཝིནཡཀམྨཾ། ཨེཝཉྩ པན སངྒྷོ སཱཏིསཱརོ ཧོཏཱིཏི།

    406. Yo kho, bhikkhave, samaggo saṅgho tassapāpiyasikākammārahassa tajjanīyakammaṃ karoti…pe… tajjanīyakammārahassa… niyassakammārahassa… pabbājanīyakammārahassa… paṭisāraṇīyakammārahassa… ukkhepanīyakammārahassa… parivāsārahaṃ… mūlāyapaṭikassanārahassa… mānattārahaṃ… abbhānārahaṃ… upasampadārahassa sativinayaṃ deti, evaṃ kho, bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho, bhikkhave, samaggo saṅgho upasampadārahassa amūḷhavinayaṃ deti…pe… upasampadārahassa tassapāpiyasikākammaṃ karoti… upasampadārahassa tajjanīyakammaṃ karoti… upasampadārahassa niyassakammaṃ karoti… upasampadārahassa pabbājanīyakammaṃ karoti… upasampadārahassa paṭisāraṇīyakammaṃ karoti… upasampadārahassa ukkhepanīyakammaṃ karoti… upasampadārahassa parivāsaṃ deti… upasampadārahaṃ mūlāya paṭikassati… upasampadārahassa mānattaṃ deti… upasampadārahaṃ abbheti, evaṃ kho, bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hotīti.

    ཨུཔཱལིཔུཙྪཱཀཐཱ ནིཊྛིཏཱ།

    Upālipucchākathā niṭṭhitā.

    ཨུཔཱལིཔུཙྪཱབྷཱཎཝཱརོ ནིཊྛིཏོ དུཏིཡོ།

    Upālipucchābhāṇavāro niṭṭhito dutiyo.







    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / མཧཱཝགྒ-ཨཊྛཀཐཱ • Mahāvagga-aṭṭhakathā / ཨུཔཱལིཔུཙྪཱཀཐཱ • Upālipucchākathā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā / ཨུཔཱལིཔུཙྪཱཀཐཱཝཎྞནཱ • Upālipucchākathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / ༢༤༡. ཨུཔཱལིཔུཙྪཱཀཐཱ • 241. Upālipucchākathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact