Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ६. उपालिसुत्तं

    6. Upālisuttaṃ

    ५६. एवं मे सुतं – एकं समयं भगवा नाळन्दायं विहरति पावारिकम्बवने। तेन खो पन समयेन निगण्ठो नाटपुत्तो 1 नाळन्दायं पटिवसति महतिया निगण्ठपरिसाय सद्धिं। अथ खो दीघतपस्सी निगण्ठो नाळन्दायं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्‍कन्तो येन पावारिकम्बवनं येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितं खो दीघतपस्सिं निगण्ठं भगवा एतदवोच – ‘‘संविज्‍जन्ति खो, तपस्सि 2, आसनानि; सचे आकङ्खसि निसीदा’’ति। एवं वुत्ते, दीघतपस्सी निगण्ठो अञ्‍ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नं खो दीघतपस्सिं निगण्ठं भगवा एतदवोच – ‘‘कति पन, तपस्सि, निगण्ठो नाटपुत्तो कम्मानि पञ्‍ञपेति पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया’’ति?

    56. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā nāḷandāyaṃ viharati pāvārikambavane. Tena kho pana samayena nigaṇṭho nāṭaputto 3 nāḷandāyaṃ paṭivasati mahatiyā nigaṇṭhaparisāya saddhiṃ. Atha kho dīghatapassī nigaṇṭho nāḷandāyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena pāvārikambavanaṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho dīghatapassiṃ nigaṇṭhaṃ bhagavā etadavoca – ‘‘saṃvijjanti kho, tapassi 4, āsanāni; sace ākaṅkhasi nisīdā’’ti. Evaṃ vutte, dīghatapassī nigaṇṭho aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho dīghatapassiṃ nigaṇṭhaṃ bhagavā etadavoca – ‘‘kati pana, tapassi, nigaṇṭho nāṭaputto kammāni paññapeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā’’ti?

    ‘‘न खो, आवुसो गोतम, आचिण्णं निगण्ठस्स नाटपुत्तस्स ‘कम्मं, कम्म’न्ति पञ्‍ञपेतुं; ‘दण्डं, दण्ड’न्ति खो, आवुसो गोतम, आचिण्णं निगण्ठस्स नाटपुत्तस्स पञ्‍ञपेतु’’न्ति।

    ‘‘Na kho, āvuso gotama, āciṇṇaṃ nigaṇṭhassa nāṭaputtassa ‘kammaṃ, kamma’nti paññapetuṃ; ‘daṇḍaṃ, daṇḍa’nti kho, āvuso gotama, āciṇṇaṃ nigaṇṭhassa nāṭaputtassa paññapetu’’nti.

    ‘‘कति पन, तपस्सि, निगण्ठो नाटपुत्तो दण्डानि पञ्‍ञपेति पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया’’ति?

    ‘‘Kati pana, tapassi, nigaṇṭho nāṭaputto daṇḍāni paññapeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā’’ti?

    ‘‘तीणि खो, आवुसो गोतम, निगण्ठो नाटपुत्तो दण्डानि पञ्‍ञपेति पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तियाति, सेय्यथिदं – कायदण्डं, वचीदण्डं, मनोदण्ड’’न्ति।

    ‘‘Tīṇi kho, āvuso gotama, nigaṇṭho nāṭaputto daṇḍāni paññapeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti, seyyathidaṃ – kāyadaṇḍaṃ, vacīdaṇḍaṃ, manodaṇḍa’’nti.

    ‘‘किं पन, तपस्सि, अञ्‍ञदेव कायदण्डं, अञ्‍ञं वचीदण्डं, अञ्‍ञं मनोदण्ड’’न्ति?

    ‘‘Kiṃ pana, tapassi, aññadeva kāyadaṇḍaṃ, aññaṃ vacīdaṇḍaṃ, aññaṃ manodaṇḍa’’nti?

    ‘‘अञ्‍ञदेव , आवुसो गोतम, कायदण्डं, अञ्‍ञं वचीदण्डं, अञ्‍ञं मनोदण्ड’’न्ति।

    ‘‘Aññadeva , āvuso gotama, kāyadaṇḍaṃ, aññaṃ vacīdaṇḍaṃ, aññaṃ manodaṇḍa’’nti.

    ‘‘इमेसं पन, तपस्सि, तिण्णं दण्डानं एवं पटिविभत्तानं एवं पटिविसिट्ठानं कतमं दण्डं निगण्ठो नाटपुत्तो महासावज्‍जतरं पञ्‍ञपेति पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया , यदि वा कायदण्डं, यदि वा वचीदण्डं, यदि वा मनोदण्ड’’न्ति?

    ‘‘Imesaṃ pana, tapassi, tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ katamaṃ daṇḍaṃ nigaṇṭho nāṭaputto mahāsāvajjataraṃ paññapeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā , yadi vā kāyadaṇḍaṃ, yadi vā vacīdaṇḍaṃ, yadi vā manodaṇḍa’’nti?

    ‘‘इमेसं खो, आवुसो गोतम, तिण्णं दण्डानं एवं पटिविभत्तानं एवं पटिविसिट्ठानं कायदण्डं निगण्ठो नाटपुत्तो महासावज्‍जतरं पञ्‍ञपेति पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डं, नो तथा मनोदण्ड’’न्ति।

    ‘‘Imesaṃ kho, āvuso gotama, tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ kāyadaṇḍaṃ nigaṇṭho nāṭaputto mahāsāvajjataraṃ paññapeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍaṃ, no tathā manodaṇḍa’’nti.

    ‘‘कायदण्डन्ति, तपस्सि, वदेसि’’?

    ‘‘Kāyadaṇḍanti, tapassi, vadesi’’?

    ‘‘कायदण्डन्ति, आवुसो गोतम, वदामि’’।

    ‘‘Kāyadaṇḍanti, āvuso gotama, vadāmi’’.

    ‘‘कायदण्डन्ति, तपस्सि, वदेसि’’?

    ‘‘Kāyadaṇḍanti, tapassi, vadesi’’?

    ‘‘कायदण्डन्ति, आवुसो गोतम, वदामि’’।

    ‘‘Kāyadaṇḍanti, āvuso gotama, vadāmi’’.

    ‘‘कायदण्डन्ति, तपस्सि, वदेसि’’?

    ‘‘Kāyadaṇḍanti, tapassi, vadesi’’?

    ‘‘कायदण्डन्ति, आवुसो गोतम, वदामी’’ति।

    ‘‘Kāyadaṇḍanti, āvuso gotama, vadāmī’’ti.

    इतिह भगवा दीघतपस्सिं निगण्ठं इमस्मिं कथावत्थुस्मिं यावततियकं पतिट्ठापेसि।

    Itiha bhagavā dīghatapassiṃ nigaṇṭhaṃ imasmiṃ kathāvatthusmiṃ yāvatatiyakaṃ patiṭṭhāpesi.

    ५७. एवं वुत्ते, दीघतपस्सी निगण्ठो भगवन्तं एतदवोच – ‘‘त्वं पनावुसो गोतम, कति दण्डानि पञ्‍ञपेसि पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया’’ति?

    57. Evaṃ vutte, dīghatapassī nigaṇṭho bhagavantaṃ etadavoca – ‘‘tvaṃ panāvuso gotama, kati daṇḍāni paññapesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā’’ti?

    ‘‘न खो, तपस्सि, आचिण्णं तथागतस्स ‘दण्डं, दण्ड’न्ति पञ्‍ञपेतुं; ‘कम्मं, कम्म’न्ति खो, तपस्सि, आचिण्णं तथागतस्स पञ्‍ञपेतु’’न्ति?

    ‘‘Na kho, tapassi, āciṇṇaṃ tathāgatassa ‘daṇḍaṃ, daṇḍa’nti paññapetuṃ; ‘kammaṃ, kamma’nti kho, tapassi, āciṇṇaṃ tathāgatassa paññapetu’’nti?

    ‘‘त्वं पनावुसो गोतम, कति कम्मानि पञ्‍ञपेसि पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया’’ति?

    ‘‘Tvaṃ panāvuso gotama, kati kammāni paññapesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā’’ti?

    ‘‘तीणि खो अहं, तपस्सि, कम्मानि पञ्‍ञपेमि पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, सेय्यथिदं – कायकम्मं, वचीकम्मं, मनोकम्म’’न्ति।

    ‘‘Tīṇi kho ahaṃ, tapassi, kammāni paññapemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, seyyathidaṃ – kāyakammaṃ, vacīkammaṃ, manokamma’’nti.

    ‘‘किं पनावुसो गोतम, अञ्‍ञदेव कायकम्मं, अञ्‍ञं वचीकम्मं, अञ्‍ञं मनोकम्म’’न्ति?

    ‘‘Kiṃ panāvuso gotama, aññadeva kāyakammaṃ, aññaṃ vacīkammaṃ, aññaṃ manokamma’’nti?

    ‘‘अञ्‍ञदेव, तपस्सि, कायकम्मं, अञ्‍ञं वचीकम्मं, अञ्‍ञं मनोकम्म’’न्ति।

    ‘‘Aññadeva, tapassi, kāyakammaṃ, aññaṃ vacīkammaṃ, aññaṃ manokamma’’nti.

    ‘‘इमेसं पनावुसो गोतम, तिण्णं कम्मानं एवं पटिविभत्तानं एवं पटिविसिट्ठानं कतमं कम्मं महासावज्‍जतरं पञ्‍ञपेसि पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, यदि वा कायकम्मं, यदि वा वचीकम्मं, यदि वा मनोकम्म’’न्ति?

    ‘‘Imesaṃ panāvuso gotama, tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ katamaṃ kammaṃ mahāsāvajjataraṃ paññapesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, yadi vā kāyakammaṃ, yadi vā vacīkammaṃ, yadi vā manokamma’’nti?

    ‘‘इमेसं खो अहं, तपस्सि, तिण्णं कम्मानं एवं पटिविभत्तानं एवं पटिविसिट्ठानं मनोकम्मं महासावज्‍जतरं पञ्‍ञपेमि पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा कायकम्मं, नो तथा वचीकम्म’’न्ति।

    ‘‘Imesaṃ kho ahaṃ, tapassi, tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ manokammaṃ mahāsāvajjataraṃ paññapemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā kāyakammaṃ, no tathā vacīkamma’’nti.

    ‘‘मनोकम्मन्ति, आवुसो गोतम, वदेसि’’?

    ‘‘Manokammanti, āvuso gotama, vadesi’’?

    ‘‘मनोकम्मन्ति, तपस्सि, वदामि’’।

    ‘‘Manokammanti, tapassi, vadāmi’’.

    ‘‘मनोकम्मन्ति, आवुसो गोतम, वदेसि’’?

    ‘‘Manokammanti, āvuso gotama, vadesi’’?

    ‘‘मनोकम्मन्ति, तपस्सि, वदामि’’।

    ‘‘Manokammanti, tapassi, vadāmi’’.

    ‘‘मनोकम्मन्ति , आवुसो गोतम, वदेसि’’?

    ‘‘Manokammanti , āvuso gotama, vadesi’’?

    ‘‘मनोकम्मन्ति, तपस्सि, वदामी’’ति।

    ‘‘Manokammanti, tapassi, vadāmī’’ti.

    इतिह दीघतपस्सी निगण्ठो भगवन्तं इमस्मिं कथावत्थुस्मिं यावततियकं पतिट्ठापेत्वा उट्ठायासना येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि।

    Itiha dīghatapassī nigaṇṭho bhagavantaṃ imasmiṃ kathāvatthusmiṃ yāvatatiyakaṃ patiṭṭhāpetvā uṭṭhāyāsanā yena nigaṇṭho nāṭaputto tenupasaṅkami.

    ५८. तेन खो पन समयेन निगण्ठो नाटपुत्तो महतिया गिहिपरिसाय सद्धिं निसिन्‍नो होति बालकिनिया परिसाय उपालिपमुखाय। अद्दसा खो निगण्ठो नाटपुत्तो दीघतपस्सिं निगण्ठं दूरतोव आगच्छन्तं; दिस्वान दीघतपस्सिं निगण्ठं एतदवोच – ‘‘हन्द, कुतो नु त्वं, तपस्सि, आगच्छसि दिवा दिवस्सा’’ति? ‘‘इतो हि खो अहं, भन्ते, आगच्छामि समणस्स गोतमस्स सन्तिका’’ति। ‘‘अहु पन ते, तपस्सि, समणेन गोतमेन सद्धिं कोचिदेव कथासल्‍लापो’’ति ? ‘‘अहु खो मे, भन्ते, समणेन गोतमेन सद्धिं कोचिदेव कथासल्‍लापो’’ति। ‘‘यथा कथं पन ते, तपस्सि, अहु समणेन गोतमेन सद्धिं कोचिदेव कथासल्‍लापो’’ति? अथ खो दीघतपस्सी निगण्ठो यावतको अहोसि भगवता सद्धिं कथासल्‍लापो तं सब्बं निगण्ठस्स नाटपुत्तस्स आरोचेसि। एवं वुत्ते, निगण्ठो नाटपुत्तो दीघतपस्सिं निगण्ठं एतदवोच – ‘‘साधु साधु, तपस्सि! यथा तं सुतवता सावकेन सम्मदेव सत्थुसासनं आजानन्तेन एवमेव दीघतपस्सिना निगण्ठेन समणस्स गोतमस्स ब्याकतं। किञ्हि सोभति छवो मनोदण्डो इमस्स एवं ओळारिकस्स कायदण्डस्स उपनिधाय! अथ खो कायदण्डोव महासावज्‍जतरो पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डो, नो तथा मनोदण्डो’’ति।

    58. Tena kho pana samayena nigaṇṭho nāṭaputto mahatiyā gihiparisāya saddhiṃ nisinno hoti bālakiniyā parisāya upālipamukhāya. Addasā kho nigaṇṭho nāṭaputto dīghatapassiṃ nigaṇṭhaṃ dūratova āgacchantaṃ; disvāna dīghatapassiṃ nigaṇṭhaṃ etadavoca – ‘‘handa, kuto nu tvaṃ, tapassi, āgacchasi divā divassā’’ti? ‘‘Ito hi kho ahaṃ, bhante, āgacchāmi samaṇassa gotamassa santikā’’ti. ‘‘Ahu pana te, tapassi, samaṇena gotamena saddhiṃ kocideva kathāsallāpo’’ti ? ‘‘Ahu kho me, bhante, samaṇena gotamena saddhiṃ kocideva kathāsallāpo’’ti. ‘‘Yathā kathaṃ pana te, tapassi, ahu samaṇena gotamena saddhiṃ kocideva kathāsallāpo’’ti? Atha kho dīghatapassī nigaṇṭho yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ nigaṇṭhassa nāṭaputtassa ārocesi. Evaṃ vutte, nigaṇṭho nāṭaputto dīghatapassiṃ nigaṇṭhaṃ etadavoca – ‘‘sādhu sādhu, tapassi! Yathā taṃ sutavatā sāvakena sammadeva satthusāsanaṃ ājānantena evameva dīghatapassinā nigaṇṭhena samaṇassa gotamassa byākataṃ. Kiñhi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya! Atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo, no tathā manodaṇḍo’’ti.

    ५९. एवं वुत्ते, उपालि गहपति निगण्ठं नाटपुत्तं एतदवोच – ‘‘साधु साधु, भन्ते दीघतपस्सी 5! यथा तं सुतवता सावकेन सम्मदेव सत्थुसासनं आजानन्तेन एवमेवं भदन्तेन तपस्सिना समणस्स गोतमस्स ब्याकतं। किञ्हि सोभति छवो मनोदण्डो इमस्स एवं ओळारिकस्स कायदण्डस्स उपनिधाय! अथ खो कायदण्डोव महासावज्‍जतरो पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डो, नो तथा मनोदण्डो। हन्द चाहं, भन्ते, गच्छामि समणस्स गोतमस्स इमस्मिं कथावत्थुस्मिं वादं आरोपेस्सामि। सचे मे समणो गोतमो तथा पतिट्ठहिस्सति यथा भदन्तेन तपस्सिना पतिट्ठापितं; सेय्यथापि नाम बलवा पुरिसो दीघलोमिकं एळकं लोमेसु गहेत्वा आकड्ढेय्य परिकड्ढेय्य सम्परिकड्ढेय्य, एवमेवाहं समणं गोतमं वादेन वादं आकड्ढिस्सामि परिकड्ढिस्सामि सम्परिकड्ढिस्सामि । सेय्यथापि नाम बलवा सोण्डिकाकम्मकारो महन्तं सोण्डिकाकिलञ्‍जं गम्भीरे उदकरहदे पक्खिपित्वा कण्णे गहेत्वा आकड्ढेय्य परिकड्ढेय्य सम्परिकड्ढेय्य, एवमेवाहं समणं गोतमं वादेन वादं आकड्ढिस्सामि परिकड्ढिस्सामि सम्परिकड्ढिस्सामि। सेय्यथापि नाम बलवा सोण्डिकाधुत्तो वालं 6 कण्णे गहेत्वा ओधुनेय्य निद्धुनेय्य निप्फोटेय्य 7, एवमेवाहं समणं गोतमं वादेन वादं ओधुनिस्सामि निद्धुनिस्सामि निप्फोटेस्सामि । सेय्यथापि नाम कुञ्‍जरो सट्ठिहायनो गम्भीरं पोक्खरणिं ओगाहेत्वा साणधोविकं नाम कीळितजातं कीळति, एवमेवाहं समणं गोतमं साणधोविकं मञ्‍ञे कीळितजातं कीळिस्सामि। हन्द चाहं, भन्ते, गच्छामि समणस्स गोतमस्स इमस्मिं कथावत्थुस्मिं वादं आरोपेस्सामी’’ति। ‘‘गच्छ त्वं, गहपति, समणस्स गोतमस्स इमस्मिं कथावत्थुस्मिं वादं आरोपेहि। अहं वा हि, गहपति, समणस्स गोतमस्स वादं आरोपेय्यं, दीघतपस्सी वा निगण्ठो, त्वं वा’’ति।

    59. Evaṃ vutte, upāli gahapati nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘sādhu sādhu, bhante dīghatapassī 8! Yathā taṃ sutavatā sāvakena sammadeva satthusāsanaṃ ājānantena evamevaṃ bhadantena tapassinā samaṇassa gotamassa byākataṃ. Kiñhi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya! Atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo, no tathā manodaṇḍo. Handa cāhaṃ, bhante, gacchāmi samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropessāmi. Sace me samaṇo gotamo tathā patiṭṭhahissati yathā bhadantena tapassinā patiṭṭhāpitaṃ; seyyathāpi nāma balavā puriso dīghalomikaṃ eḷakaṃ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi . Seyyathāpi nāma balavā soṇḍikākammakāro mahantaṃ soṇḍikākilañjaṃ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi. Seyyathāpi nāma balavā soṇḍikādhutto vālaṃ 9 kaṇṇe gahetvā odhuneyya niddhuneyya nipphoṭeyya 10, evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ odhunissāmi niddhunissāmi nipphoṭessāmi . Seyyathāpi nāma kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogāhetvā sāṇadhovikaṃ nāma kīḷitajātaṃ kīḷati, evamevāhaṃ samaṇaṃ gotamaṃ sāṇadhovikaṃ maññe kīḷitajātaṃ kīḷissāmi. Handa cāhaṃ, bhante, gacchāmi samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropessāmī’’ti. ‘‘Gaccha tvaṃ, gahapati, samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi. Ahaṃ vā hi, gahapati, samaṇassa gotamassa vādaṃ āropeyyaṃ, dīghatapassī vā nigaṇṭho, tvaṃ vā’’ti.

    ६०. एवं वुत्ते, दीघतपस्सी निगण्ठो निगण्ठं नाटपुत्तं एतदवोच – ‘‘न खो मेतं, भन्ते, रुच्‍चति यं उपालि गहपति समणस्स गोतमस्स वादं आरोपेय्य। समणो हि, भन्ते, गोतमो मायावी आवट्टनिं मायं जानाति याय अञ्‍ञतित्थियानं सावके आवट्टेती’’ति। ‘‘अट्ठानं खो एतं, तपस्सि, अनवकासो यं उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगच्छेय्य। ठानञ्‍च खो एतं विज्‍जति यं समणो गोतमो उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्य। गच्छ, त्वं, गहपति, समणस्स गोतमस्स इमस्मिं कथावत्थुस्मिं वादं आरोपेहि। अहं वा हि, गहपति, समणस्स गोतमस्स वादं आरोपेय्यं, दीघतपस्सी वा निगण्ठो, त्वं वा’’ति। दुतियम्पि खो दीघतपस्सी…पे॰… ततियम्पि खो दीघतपस्सी निगण्ठो निगण्ठं नाटपुत्तं एतदवोच – ‘‘न खो मेतं, भन्ते, रुच्‍चति यं उपालि गहपति समणस्स गोतमस्स वादं आरोपेय्य। समणो हि, भन्ते, गोतमो मायावी आवट्टनिं मायं जानाति याय अञ्‍ञतित्थियानं सावके आवट्टेती’’ति। ‘‘अट्ठानं खो एतं, तपस्सि , अनवकासो यं उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगच्छेय्य। ठानञ्‍च खो एतं विज्‍जति यं समणो गोतमो उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्य। गच्छ त्वं, गहपति, समणस्स गोतमस्स इमस्मिं कथावत्थुस्मिं वादं आरोपेहि। अहं वा हि, गहपति, समणस्स गोतमस्स वादं आरोपेय्यं, दीघतपस्सी वा निगण्ठो, त्वं वा’’ति। ‘‘एवं, भन्ते’’ति खो उपालि गहपति निगण्ठस्स नाटपुत्तस्स पटिस्सुत्वा उट्ठायासना निगण्ठं नाटपुत्तं अभिवादेत्वा पदक्खिणं कत्वा येन पावारिकम्बवनं येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो उपालि गहपति भगवन्तं एतदवोच – ‘‘आगमा नु ख्विध, भन्ते, दीघतपस्सी निगण्ठो’’ति?

    60. Evaṃ vutte, dīghatapassī nigaṇṭho nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘na kho metaṃ, bhante, ruccati yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya. Samaṇo hi, bhante, gotamo māyāvī āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetī’’ti. ‘‘Aṭṭhānaṃ kho etaṃ, tapassi, anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya. Ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyya. Gaccha, tvaṃ, gahapati, samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi. Ahaṃ vā hi, gahapati, samaṇassa gotamassa vādaṃ āropeyyaṃ, dīghatapassī vā nigaṇṭho, tvaṃ vā’’ti. Dutiyampi kho dīghatapassī…pe… tatiyampi kho dīghatapassī nigaṇṭho nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘na kho metaṃ, bhante, ruccati yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya. Samaṇo hi, bhante, gotamo māyāvī āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetī’’ti. ‘‘Aṭṭhānaṃ kho etaṃ, tapassi , anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya. Ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyya. Gaccha tvaṃ, gahapati, samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi. Ahaṃ vā hi, gahapati, samaṇassa gotamassa vādaṃ āropeyyaṃ, dīghatapassī vā nigaṇṭho, tvaṃ vā’’ti. ‘‘Evaṃ, bhante’’ti kho upāli gahapati nigaṇṭhassa nāṭaputtassa paṭissutvā uṭṭhāyāsanā nigaṇṭhaṃ nāṭaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena pāvārikambavanaṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho upāli gahapati bhagavantaṃ etadavoca – ‘‘āgamā nu khvidha, bhante, dīghatapassī nigaṇṭho’’ti?

    ‘‘आगमा ख्विध, गहपति, दीघतपस्सी निगण्ठो’’ति।

    ‘‘Āgamā khvidha, gahapati, dīghatapassī nigaṇṭho’’ti.

    ‘‘अहु खो पन ते, भन्ते, दीघतपस्सिना निगण्ठेन सद्धिं कोचिदेव कथासल्‍लापो’’ति?

    ‘‘Ahu kho pana te, bhante, dīghatapassinā nigaṇṭhena saddhiṃ kocideva kathāsallāpo’’ti?

    ‘‘अहु खो मे, गहपति, दीघतपस्सिना निगण्ठेन सद्धिं कोचिदेव कथासल्‍लापो’’ति।

    ‘‘Ahu kho me, gahapati, dīghatapassinā nigaṇṭhena saddhiṃ kocideva kathāsallāpo’’ti.

    ‘‘यथा कथं पन ते, भन्ते, अहु दीघतपस्सिना निगण्ठेन सद्धिं कोचिदेव कथासल्‍लापो’’ति?

    ‘‘Yathā kathaṃ pana te, bhante, ahu dīghatapassinā nigaṇṭhena saddhiṃ kocideva kathāsallāpo’’ti?

    अथ खो भगवा यावतको अहोसि दीघतपस्सिना निगण्ठेन सद्धिं कथासल्‍लापो तं सब्बं उपालिस्स गहपतिस्स आरोचेसि।

    Atha kho bhagavā yāvatako ahosi dīghatapassinā nigaṇṭhena saddhiṃ kathāsallāpo taṃ sabbaṃ upālissa gahapatissa ārocesi.

    ६१. एवं वुत्ते, उपालि गहपति भगवन्तं एतदवोच – ‘‘साधु साधु, भन्ते तपस्सी! यथा तं सुतवता सावकेन सम्मदेव सत्थुसासनं आजानन्तेन एवमेवं दीघतपस्सिना निगण्ठेन भगवतो ब्याकतं। किञ्हि सोभति छवो मनोदण्डो इमस्स एवं ओळारिकस्स कायदण्डस्स उपनिधाय? अथ खो कायदण्डोव महासावज्‍जतरो पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डो, नो तथा मनोदण्डो’’ति। ‘‘सचे खो त्वं, गहपति, सच्‍चे पतिट्ठाय मन्तेय्यासि सिया नो एत्थ कथासल्‍लापो’’ति। ‘‘सच्‍चे अहं, भन्ते, पतिट्ठाय मन्तेस्सामि; होतु नो एत्थ कथासल्‍लापो’’ति।

    61. Evaṃ vutte, upāli gahapati bhagavantaṃ etadavoca – ‘‘sādhu sādhu, bhante tapassī! Yathā taṃ sutavatā sāvakena sammadeva satthusāsanaṃ ājānantena evamevaṃ dīghatapassinā nigaṇṭhena bhagavato byākataṃ. Kiñhi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya? Atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo, no tathā manodaṇḍo’’ti. ‘‘Sace kho tvaṃ, gahapati, sacce patiṭṭhāya manteyyāsi siyā no ettha kathāsallāpo’’ti. ‘‘Sacce ahaṃ, bhante, patiṭṭhāya mantessāmi; hotu no ettha kathāsallāpo’’ti.

    ६२. ‘‘तं किं मञ्‍ञसि, गहपति, इधस्स निगण्ठो आबाधिको दुक्खितो बाळ्हगिलानो सीतोदकपटिक्खित्तो उण्होदकपटिसेवी। सो सीतोदकं अलभमानो कालङ्करेय्य। इमस्स पन, गहपति, निगण्ठो नाटपुत्तो कत्थूपपत्तिं पञ्‍ञपेती’’ति?

    62. ‘‘Taṃ kiṃ maññasi, gahapati, idhassa nigaṇṭho ābādhiko dukkhito bāḷhagilāno sītodakapaṭikkhitto uṇhodakapaṭisevī. So sītodakaṃ alabhamāno kālaṅkareyya. Imassa pana, gahapati, nigaṇṭho nāṭaputto katthūpapattiṃ paññapetī’’ti?

    ‘‘अत्थि, भन्ते, मनोसत्ता नाम देवा तत्थ सो उपपज्‍जति’’।

    ‘‘Atthi, bhante, manosattā nāma devā tattha so upapajjati’’.

    ‘‘तं किस्स हेतु’’?

    ‘‘Taṃ kissa hetu’’?

    ‘‘असु हि, भन्ते , मनोपटिबद्धो कालङ्करोती’’ति।

    ‘‘Asu hi, bhante , manopaṭibaddho kālaṅkarotī’’ti.

    ‘‘मनसि करोहि, गहपति 11, मनसि करित्वा खो, गहपति, ब्याकरोहि। न खो ते सन्धियति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं। भासिता खो पन ते, गहपति, एसा वाचा – ‘सच्‍चे अहं, भन्ते, पतिट्ठाय मन्तेस्सामि, होतु नो एत्थ कथासल्‍लापो’’’ति। ‘‘किञ्‍चापि, भन्ते, भगवा एवमाह, अथ खो कायदण्डोव महासावज्‍जतरो पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डो, नो तथा मनोदण्डो’’ति।

    ‘‘Manasi karohi, gahapati 12, manasi karitvā kho, gahapati, byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ, pacchimena vā purimaṃ. Bhāsitā kho pana te, gahapati, esā vācā – ‘sacce ahaṃ, bhante, patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo’’’ti. ‘‘Kiñcāpi, bhante, bhagavā evamāha, atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo, no tathā manodaṇḍo’’ti.

    ६३. ‘‘तं किं मञ्‍ञसि, गहपति , इधस्स निगण्ठो नाटपुत्तो चातुयामसंवरसंवुतो सब्बवारिवारितो सब्बवारियुत्तो सब्बवारिधुतो सब्बवारिफुटो। सो अभिक्‍कमन्तो पटिक्‍कमन्तो बहू खुद्दके पाणे सङ्घातं आपादेति। इमस्स पन, गहपति, निगण्ठो नाटपुत्तो कं विपाकं पञ्‍ञपेती’’ति?

    63. ‘‘Taṃ kiṃ maññasi, gahapati , idhassa nigaṇṭho nāṭaputto cātuyāmasaṃvarasaṃvuto sabbavārivārito sabbavāriyutto sabbavāridhuto sabbavāriphuṭo. So abhikkamanto paṭikkamanto bahū khuddake pāṇe saṅghātaṃ āpādeti. Imassa pana, gahapati, nigaṇṭho nāṭaputto kaṃ vipākaṃ paññapetī’’ti?

    ‘‘असञ्‍चेतनिकं, भन्ते, निगण्ठो नाटपुत्तो नो महासावज्‍जं पञ्‍ञपेती’’ति।

    ‘‘Asañcetanikaṃ, bhante, nigaṇṭho nāṭaputto no mahāsāvajjaṃ paññapetī’’ti.

    ‘‘सचे पन, गहपति, चेतेती’’ति?

    ‘‘Sace pana, gahapati, cetetī’’ti?

    ‘‘महासावज्‍जं, भन्ते, होती’’ति।

    ‘‘Mahāsāvajjaṃ, bhante, hotī’’ti.

    ‘‘चेतनं पन, गहपति, निगण्ठो नाटपुत्तो किस्मिं पञ्‍ञपेती’’ति?

    ‘‘Cetanaṃ pana, gahapati, nigaṇṭho nāṭaputto kismiṃ paññapetī’’ti?

    ‘‘मनोदण्डस्मिं, भन्ते’’ति।

    ‘‘Manodaṇḍasmiṃ, bhante’’ti.

    ‘‘मनसि करोहि, गहपति , मनसि करित्वा खो, गहपति, ब्याकरोहि। न खो ते सन्धियति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं। भासिता खो पन ते, गहपति, एसा वाचा – ‘सच्‍चे अहं, भन्ते, पतिट्ठाय मन्तेस्सामि; होतु नो एत्थ कथासल्‍लापो’’’ति। ‘‘किञ्‍चापि, भन्ते, भगवा एवमाह, अथ खो कायदण्डोव महासावज्‍जतरो पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डो, नो तथा मनोदण्डो’’ति।

    ‘‘Manasi karohi, gahapati , manasi karitvā kho, gahapati, byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ, pacchimena vā purimaṃ. Bhāsitā kho pana te, gahapati, esā vācā – ‘sacce ahaṃ, bhante, patiṭṭhāya mantessāmi; hotu no ettha kathāsallāpo’’’ti. ‘‘Kiñcāpi, bhante, bhagavā evamāha, atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo, no tathā manodaṇḍo’’ti.

    ६४. ‘‘तं किं मञ्‍ञसि, गहपति, अयं नाळन्दा इद्धा चेव फीता च बहुजना आकिण्णमनुस्सा’’ति?

    64. ‘‘Taṃ kiṃ maññasi, gahapati, ayaṃ nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā’’ti?

    ‘‘एवं, भन्ते, अयं नाळन्दा इद्धा चेव फीता च बहुजना आकिण्णमनुस्सा’’ति।

    ‘‘Evaṃ, bhante, ayaṃ nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussā’’ti.

    ‘‘तं किं मञ्‍ञसि, गहपति, इध पुरिसो आगच्छेय्य उक्खित्तासिको। सो एवं वदेय्य – ‘अहं यावतिका इमिस्सा नाळन्दाय पाणा ते एकेन खणेन एकेन मुहुत्तेन एकं मंसखलं एकं मंसपुञ्‍जं करिस्सामी’ति। तं किं मञ्‍ञसि, गहपति, पहोति नु खो सो पुरिसो यावतिका इमिस्सा नाळन्दाय पाणा ते एकेन खणेन एकेन मुहुत्तेन एकं मंसखलं एकं मंसपुञ्‍जं कातु’’न्ति?

    ‘‘Taṃ kiṃ maññasi, gahapati, idha puriso āgaccheyya ukkhittāsiko. So evaṃ vadeyya – ‘ahaṃ yāvatikā imissā nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ karissāmī’ti. Taṃ kiṃ maññasi, gahapati, pahoti nu kho so puriso yāvatikā imissā nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kātu’’nti?

    ‘‘दसपि, भन्ते, पुरिसा, वीसम्पि, भन्ते, पुरिसा, तिंसम्पि, भन्ते, पुरिसा, चत्तारीसम्पि, भन्ते, पुरिसा, पञ्‍ञासम्पि, भन्ते, पुरिसा नप्पहोन्ति यावतिका इमिस्सा नाळन्दाय पाणा ते एकेन खणेन एकेन मुहुत्तेन एकं मंसखलं एकं मंसपुञ्‍जं कातुं। किञ्हि सोभति एको छवो पुरिसो’’ति!

    ‘‘Dasapi, bhante, purisā, vīsampi, bhante, purisā, tiṃsampi, bhante, purisā, cattārīsampi, bhante, purisā, paññāsampi, bhante, purisā nappahonti yāvatikā imissā nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kātuṃ. Kiñhi sobhati eko chavo puriso’’ti!

    ‘‘तं किं मञ्‍ञसि, गहपति , इध आगच्छेय्य समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो। सो एवं वदेय्य – ‘अहं इमं नाळन्दं एकेन मनोपदोसेन भस्मं करिस्सामी’ति। तं किं मञ्‍ञसि, गहपति, पहोति नु खो सो समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो इमं नाळन्दं एकेन मनोपदोसेन भस्मं कातु’’न्ति ?

    ‘‘Taṃ kiṃ maññasi, gahapati , idha āgaccheyya samaṇo vā brāhmaṇo vā iddhimā cetovasippatto. So evaṃ vadeyya – ‘ahaṃ imaṃ nāḷandaṃ ekena manopadosena bhasmaṃ karissāmī’ti. Taṃ kiṃ maññasi, gahapati, pahoti nu kho so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto imaṃ nāḷandaṃ ekena manopadosena bhasmaṃ kātu’’nti ?

    ‘‘दसपि, भन्ते, नाळन्दा, वीसम्पि नाळन्दा, तिंसम्पि नाळन्दा, चत्तारीसम्पि नाळन्दा, पञ्‍ञासम्पि नाळन्दा पहोति सो समणो वा ब्राह्मणो वा इद्धिमा चेतोवसिप्पत्तो एकेन मनोपदोसेन भस्मं कातुं। किञ्हि सोभति एका छवा नाळन्दा’’ति!

    ‘‘Dasapi, bhante, nāḷandā, vīsampi nāḷandā, tiṃsampi nāḷandā, cattārīsampi nāḷandā, paññāsampi nāḷandā pahoti so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto ekena manopadosena bhasmaṃ kātuṃ. Kiñhi sobhati ekā chavā nāḷandā’’ti!

    ‘‘मनसि करोहि, गहपति, मनसि करित्वा खो, गहपति, ब्याकरोहि। न खो ते सन्धियति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं। भासिता खो पन ते, गहपति, एसा वाचा – ‘सच्‍चे अहं, भन्ते, पतिट्ठाय मन्तेस्सामि; होतु नो एत्थ कथासल्‍लापो’’’ति।

    ‘‘Manasi karohi, gahapati, manasi karitvā kho, gahapati, byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ, pacchimena vā purimaṃ. Bhāsitā kho pana te, gahapati, esā vācā – ‘sacce ahaṃ, bhante, patiṭṭhāya mantessāmi; hotu no ettha kathāsallāpo’’’ti.

    ‘‘किञ्‍चापि, भन्ते, भगवा एवमाह, अथ खो कायदण्डोव महासावज्‍जतरो पापस्स कम्मस्स किरियाय पापस्स कम्मस्स पवत्तिया, नो तथा वचीदण्डो, नो तथा मनोदण्डो’’ति।

    ‘‘Kiñcāpi, bhante, bhagavā evamāha, atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo, no tathā manodaṇḍo’’ti.

    ६५. ‘‘तं किं मञ्‍ञसि, गहपति, सुतं ते दण्डकीरञ्‍ञं 13 कालिङ्गारञ्‍ञं मज्झारञ्‍ञं 14 मातङ्गारञ्‍ञं अरञ्‍ञं अरञ्‍ञभूत’’न्ति?

    65. ‘‘Taṃ kiṃ maññasi, gahapati, sutaṃ te daṇḍakīraññaṃ 15 kāliṅgāraññaṃ majjhāraññaṃ 16 mātaṅgāraññaṃ araññaṃ araññabhūta’’nti?

    ‘‘एवं, भन्ते, सुतं मे दण्डकीरञ्‍ञं कालिङ्गारञ्‍ञं मज्झारञ्‍ञं मातङ्गारञ्‍ञं अरञ्‍ञं अरञ्‍ञभूत’’न्ति।

    ‘‘Evaṃ, bhante, sutaṃ me daṇḍakīraññaṃ kāliṅgāraññaṃ majjhāraññaṃ mātaṅgāraññaṃ araññaṃ araññabhūta’’nti.

    ‘‘तं किं मञ्‍ञसि, गहपति, किन्ति ते सुतं केन तं दण्डकीरञ्‍ञं कालिङ्गारञ्‍ञं मज्झारञ्‍ञं मातङ्गारञ्‍ञं अरञ्‍ञं अरञ्‍ञभूत’’न्ति?

    ‘‘Taṃ kiṃ maññasi, gahapati, kinti te sutaṃ kena taṃ daṇḍakīraññaṃ kāliṅgāraññaṃ majjhāraññaṃ mātaṅgāraññaṃ araññaṃ araññabhūta’’nti?

    ‘‘सुतं मेतं, भन्ते, इसीनं मनोपदोसेन तं दण्डकीरञ्‍ञं कालिङ्गारञ्‍ञं मज्झारञ्‍ञं मातङ्गारञ्‍ञं अरञ्‍ञं अरञ्‍ञभूत’’न्ति।

    ‘‘Sutaṃ metaṃ, bhante, isīnaṃ manopadosena taṃ daṇḍakīraññaṃ kāliṅgāraññaṃ majjhāraññaṃ mātaṅgāraññaṃ araññaṃ araññabhūta’’nti.

    ‘‘मनसि करोहि, गहपति, मनसि करित्वा खो, गहपति, ब्याकरोहि। न खो ते सन्धियति पुरिमेन वा पच्छिमं, पच्छिमेन वा पुरिमं। भासिता खो पन ते, गहपति, एसा वाचा – ‘सच्‍चे अहं, भन्ते, पतिट्ठाय मन्तेस्सामि; होतु नो एत्थ कथासल्‍लापो’’’ति।

    ‘‘Manasi karohi, gahapati, manasi karitvā kho, gahapati, byākarohi. Na kho te sandhiyati purimena vā pacchimaṃ, pacchimena vā purimaṃ. Bhāsitā kho pana te, gahapati, esā vācā – ‘sacce ahaṃ, bhante, patiṭṭhāya mantessāmi; hotu no ettha kathāsallāpo’’’ti.

    ६६. ‘‘पुरिमेनेवाहं , भन्ते, ओपम्मेन भगवतो अत्तमनो अभिरद्धो। अपि चाहं इमानि भगवतो विचित्रानि पञ्हपटिभानानि सोतुकामो, एवाहं भगवन्तं पच्‍चनीकं कातब्बं अमञ्‍ञिस्सं। अभिक्‍कन्तं, भन्ते, अभिक्‍कन्तं, भन्ते! सेय्यथापि, भन्ते, निक्‍कुज्‍जितं वा उक्‍कुज्‍जेय्य, पटिच्छन्‍नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्‍जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो। एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्‍च भिक्खुसङ्घञ्‍च। उपासकं मं भगवा धारेतु अज्‍जतग्गे पाणुपेतं सरणं गत’’न्ति।

    66. ‘‘Purimenevāhaṃ , bhante, opammena bhagavato attamano abhiraddho. Api cāhaṃ imāni bhagavato vicitrāni pañhapaṭibhānāni sotukāmo, evāhaṃ bhagavantaṃ paccanīkaṃ kātabbaṃ amaññissaṃ. Abhikkantaṃ, bhante, abhikkantaṃ, bhante! Seyyathāpi, bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti; evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ, bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

    ६७. ‘‘अनुविच्‍चकारं खो, गहपति, करोहि, अनुविच्‍चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती’’ति। ‘‘इमिनापाहं, भन्ते, भगवतो भिय्योसोमत्ताय अत्तमनो अभिरद्धो यं मं भगवा एवमाह – ‘अनुविच्‍चकारं खो, गहपति, करोहि, अनुविच्‍चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती’ति। मञ्हि, भन्ते, अञ्‍ञतित्थिया सावकं लभित्वा केवलकप्पं नाळन्दं पटाकं परिहरेय्युं – ‘उपालि अम्हाकं गहपति सावकत्तं उपगतो’ति। अथ च पन मं भगवा एवमाह – ‘अनुविच्‍चकारं खो, गहपति, करोहि, अनुविच्‍चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती’ति। एसाहं, भन्ते, दुतियम्पि भगवन्तं सरणं गच्छामि धम्मञ्‍च भिक्खुसङ्घञ्‍च। उपासकं मं भगवा धारेतु अज्‍जतग्गे पाणुपेतं सरणं गत’’न्ति।

    67. ‘‘Anuviccakāraṃ kho, gahapati, karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī’’ti. ‘‘Imināpāhaṃ, bhante, bhagavato bhiyyosomattāya attamano abhiraddho yaṃ maṃ bhagavā evamāha – ‘anuviccakāraṃ kho, gahapati, karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī’ti. Mañhi, bhante, aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ nāḷandaṃ paṭākaṃ parihareyyuṃ – ‘upāli amhākaṃ gahapati sāvakattaṃ upagato’ti. Atha ca pana maṃ bhagavā evamāha – ‘anuviccakāraṃ kho, gahapati, karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī’ti. Esāhaṃ, bhante, dutiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

    ६८. ‘‘दीघरत्तं खो ते, गहपति, निगण्ठानं ओपानभूतं कुलं येन नेसं उपगतानं पिण्डकं दातब्बं मञ्‍ञेय्यासी’’ति। ‘‘इमिनापाहं, भन्ते, भगवतो भिय्योसोमत्ताय अत्तमनो अभिरद्धो यं मं भगवा एवमाह – ‘दीघरत्तं खो ते, गहपति, निगण्ठानं ओपानभूतं कुलं येन नेसं उपगतानं पिण्डकं दातब्बं मञ्‍ञेय्यासी’ति। सुतं मेतं, भन्ते, समणो गोतमो एवमाह – ‘मय्हमेव दानं दातब्बं, नाञ्‍ञेसं दानं दातब्बं; मय्हमेव सावकानं दानं दातब्बं, नाञ्‍ञेसं सावकानं दानं दातब्बं; मय्हमेव दिन्‍नं महप्फलं, नाञ्‍ञेसं दिन्‍नं महप्फलं; मय्हमेव सावकानं दिन्‍नं महप्फलं, नाञ्‍ञेसं सावकानं दिन्‍नं महप्फल’न्ति। अथ च पन मं भगवा निगण्ठेसुपि दाने समादपेति। अपि च, भन्ते, मयमेत्थ कालं जानिस्साम। एसाहं, भन्ते, ततियम्पि भगवन्तं सरणं गच्छामि धम्मञ्‍च भिक्खुसङ्घञ्‍च। उपासकं मं भगवा धारेतु अज्‍जतग्गे पाणुपेतं सरणं गत’’न्ति।

    68. ‘‘Dīgharattaṃ kho te, gahapati, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsī’’ti. ‘‘Imināpāhaṃ, bhante, bhagavato bhiyyosomattāya attamano abhiraddho yaṃ maṃ bhagavā evamāha – ‘dīgharattaṃ kho te, gahapati, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsī’ti. Sutaṃ metaṃ, bhante, samaṇo gotamo evamāha – ‘mayhameva dānaṃ dātabbaṃ, nāññesaṃ dānaṃ dātabbaṃ; mayhameva sāvakānaṃ dānaṃ dātabbaṃ, nāññesaṃ sāvakānaṃ dānaṃ dātabbaṃ; mayhameva dinnaṃ mahapphalaṃ, nāññesaṃ dinnaṃ mahapphalaṃ; mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, nāññesaṃ sāvakānaṃ dinnaṃ mahapphala’nti. Atha ca pana maṃ bhagavā nigaṇṭhesupi dāne samādapeti. Api ca, bhante, mayamettha kālaṃ jānissāma. Esāhaṃ, bhante, tatiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

    ६९. अथ खो भगवा उपालिस्स गहपतिस्स अनुपुब्बिं कथं 17 कथेसि, सेय्यथिदं – दानकथं सीलकथं सग्गकथं, कामानं आदीनवं ओकारं संकिलेसं, नेक्खम्मे आनिसंसं पकासेसि। यदा भगवा अञ्‍ञासि उपालिं गहपतिं कल्‍लचित्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्‍नचित्तं, अथ या बुद्धानं सामुक्‍कंसिका धम्मदेसना तं पकासेसि – दुक्खं, समुदयं, निरोधं, मग्गं। सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य, एवमेव उपालिस्स गहपतिस्स तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि – ‘यं किञ्‍चि समुदयधम्मं सब्बं तं निरोधधम्म’न्ति। अथ खो उपालि गहपति दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्‍जप्पत्तो अपरप्पच्‍चयो सत्थुसासने भगवन्तं एतदवोच – ‘‘हन्द च दानि मयं, भन्ते, गच्छाम, बहुकिच्‍चा मयं बहुकरणीया’’ति। ‘‘यस्सदानि त्वं, गहपति, कालं मञ्‍ञसी’’ति।

    69. Atha kho bhagavā upālissa gahapatissa anupubbiṃ kathaṃ 18 kathesi, seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi upāliṃ gahapatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi – dukkhaṃ, samudayaṃ, nirodhaṃ, maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva upālissa gahapatissa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’nti. Atha kho upāli gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca – ‘‘handa ca dāni mayaṃ, bhante, gacchāma, bahukiccā mayaṃ bahukaraṇīyā’’ti. ‘‘Yassadāni tvaṃ, gahapati, kālaṃ maññasī’’ti.

    ७०. अथ खो उपालि गहपति भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा येन सकं निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा दोवारिकं आमन्तेसि – ‘‘अज्‍जतग्गे, सम्म दोवारिक, आवरामि द्वारं निगण्ठानं निगण्ठीनं, अनावटं द्वारं भगवतो भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं। सचे कोचि निगण्ठो आगच्छति तमेनं त्वं एवं वदेय्यासि – ‘तिट्ठ, भन्ते, मा पाविसि। अज्‍जतग्गे उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो। आवटं द्वारं निगण्ठानं निगण्ठीनं, अनावटं द्वारं भगवतो भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं । सचे ते, भन्ते, पिण्डकेन अत्थो, एत्थेव तिट्ठ, एत्थेव ते आहरिस्सन्ती’’’ति। ‘‘एवं, भन्ते’’ति खो दोवारिको उपालिस्स गहपतिस्स पच्‍चस्सोसि।

    70. Atha kho upāli gahapati bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sakaṃ nivesanaṃ tenupasaṅkami; upasaṅkamitvā dovārikaṃ āmantesi – ‘‘ajjatagge, samma dovārika, āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Sace koci nigaṇṭho āgacchati tamenaṃ tvaṃ evaṃ vadeyyāsi – ‘tiṭṭha, bhante, mā pāvisi. Ajjatagge upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato. Āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ . Sace te, bhante, piṇḍakena attho, ettheva tiṭṭha, ettheva te āharissantī’’’ti. ‘‘Evaṃ, bhante’’ti kho dovāriko upālissa gahapatissa paccassosi.

    ७१. अस्सोसि खो दीघतपस्सी निगण्ठो – ‘‘उपालि किर गहपति समणस्स गोतमस्स सावकत्तं उपगतो’’ति। अथ खो दीघतपस्सी निगण्ठो येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठं नाटपुत्तं एतदवोच – ‘‘सुतं मेतं, भन्ते, उपालि किर गहपति समणस्स गोतमस्स सावकत्तं उपगतो’’ति। ‘‘अट्ठानं खो एतं, तपस्सि , अनवकासो यं उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगच्छेय्य। ठानञ्‍च खो एतं विज्‍जति यं समणो गोतमो उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्या’’ति । दुतियम्पि खो दीघतपस्सी निगण्ठो…पे॰… ततियम्पि खो दीघतपस्सी निगण्ठो निगण्ठं नाटपुत्तं एतदवोच – ‘‘सुतं मेतं, भन्ते …पे॰… उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्या’’ति। ‘‘हन्दाहं, भन्ते, गच्छामि याव जानामि यदि वा उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो यदि वा नो’’ति। ‘‘गच्छ त्वं, तपस्सि, जानाहि यदि वा उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो यदि वा नो’’ति।

    71. Assosi kho dīghatapassī nigaṇṭho – ‘‘upāli kira gahapati samaṇassa gotamassa sāvakattaṃ upagato’’ti. Atha kho dīghatapassī nigaṇṭho yena nigaṇṭho nāṭaputto tenupasaṅkami; upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante, upāli kira gahapati samaṇassa gotamassa sāvakattaṃ upagato’’ti. ‘‘Aṭṭhānaṃ kho etaṃ, tapassi , anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya. Ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyyā’’ti . Dutiyampi kho dīghatapassī nigaṇṭho…pe… tatiyampi kho dīghatapassī nigaṇṭho nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘sutaṃ metaṃ, bhante …pe… upālissa gahapatissa sāvakattaṃ upagaccheyyā’’ti. ‘‘Handāhaṃ, bhante, gacchāmi yāva jānāmi yadi vā upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato yadi vā no’’ti. ‘‘Gaccha tvaṃ, tapassi, jānāhi yadi vā upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato yadi vā no’’ti.

    ७२. अथ खो दीघतपस्सी निगण्ठो येन उपालिस्स गहपतिस्स निवेसनं तेनुपसङ्कमि। अद्दसा खो दोवारिको दीघतपस्सिं निगण्ठं दूरतोव आगच्छन्तं। दिस्वान दीघतपस्सिं निगण्ठं एतदवोच – ‘‘तिट्ठ, भन्ते, मा पाविसि। अज्‍जतग्गे उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो। आवटं द्वारं निगण्ठानं निगण्ठीनं, अनावटं द्वारं भगवतो भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं । सचे ते, भन्ते, पिण्डकेन अत्थो, एत्थेव तिट्ठ, एत्थेव ते आहरिस्सन्ती’’ति। ‘‘न मे, आवुसो, पिण्डकेन अत्थो’’ति वत्वा ततो पटिनिवत्तित्वा येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठं नाटपुत्तं एतदवोच – ‘‘सच्‍चंयेव खो, भन्ते, यं उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो। एतं खो ते अहं, भन्ते, नालत्थं न खो मे, भन्ते, रुच्‍चति यं उपालि गहपति समणस्स गोतमस्स वादं आरोपेय्य। समणो हि, भन्ते, गोतमो मायावी आवट्टनिं मायं जानाति याय अञ्‍ञतित्थियानं सावके आवट्टेतीति। आवट्टो खो ते, भन्ते, उपालि गहपति समणेन गोतमेन आवट्टनिया मायाया’’ति। ‘‘अट्ठानं खो एतं, तपस्सि, अनवकासो यं उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगच्छेय्य। ठानञ्‍च खो एतं विज्‍जति यं समणो गोतमो उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्या’’ति। दुतियम्पि खो दीघतपस्सी निगण्ठो निगण्ठं नाटपुत्तं एतदवोच – ‘‘सच्‍चंयेव, भन्ते…पे॰… उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्या’’ति। ततियम्पि खो दीघतपस्सी निगण्ठो निगण्ठं नाटपुत्तं एतदवोच – ‘‘सच्‍चंयेव खो, भन्ते…पे॰… उपालिस्स गहपतिस्स सावकत्तं उपगच्छेय्या’’ति। ‘‘हन्द चाहं , तपस्सि, गच्छामि याव चाहं सामंयेव जानामि यदि वा उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो यदि वा नो’’ति।

    72. Atha kho dīghatapassī nigaṇṭho yena upālissa gahapatissa nivesanaṃ tenupasaṅkami. Addasā kho dovāriko dīghatapassiṃ nigaṇṭhaṃ dūratova āgacchantaṃ. Disvāna dīghatapassiṃ nigaṇṭhaṃ etadavoca – ‘‘tiṭṭha, bhante, mā pāvisi. Ajjatagge upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato. Āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ . Sace te, bhante, piṇḍakena attho, ettheva tiṭṭha, ettheva te āharissantī’’ti. ‘‘Na me, āvuso, piṇḍakena attho’’ti vatvā tato paṭinivattitvā yena nigaṇṭho nāṭaputto tenupasaṅkami; upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘saccaṃyeva kho, bhante, yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato. Etaṃ kho te ahaṃ, bhante, nālatthaṃ na kho me, bhante, ruccati yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya. Samaṇo hi, bhante, gotamo māyāvī āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. Āvaṭṭo kho te, bhante, upāli gahapati samaṇena gotamena āvaṭṭaniyā māyāyā’’ti. ‘‘Aṭṭhānaṃ kho etaṃ, tapassi, anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya. Ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyyā’’ti. Dutiyampi kho dīghatapassī nigaṇṭho nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘saccaṃyeva, bhante…pe… upālissa gahapatissa sāvakattaṃ upagaccheyyā’’ti. Tatiyampi kho dīghatapassī nigaṇṭho nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘saccaṃyeva kho, bhante…pe… upālissa gahapatissa sāvakattaṃ upagaccheyyā’’ti. ‘‘Handa cāhaṃ , tapassi, gacchāmi yāva cāhaṃ sāmaṃyeva jānāmi yadi vā upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato yadi vā no’’ti.

    अथ खो निगण्ठो नाटपुत्तो महतिया निगण्ठपरिसाय सद्धिं येन उपालिस्स गहपतिस्स निवेसनं तेनुपसङ्कमि। अद्दसा खो दोवारिको निगण्ठं नाटपुत्तं दूरतोव आगच्छन्तं। दिस्वान निगण्ठं नाटपुत्तं एतदवोच – ‘‘तिट्ठ, भन्ते, मा पाविसि। अज्‍जतग्गे उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो। आवटं द्वारं निगण्ठानं निगण्ठीनं, अनावटं द्वारं भगवतो भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं। सचे ते, भन्ते, पिण्डकेन अत्थो, एत्थेव तिट्ठ, एत्थेव ते आहरिस्सन्ती’’ति। ‘‘तेन हि, सम्म दोवारिक, येन उपालि गहपति तेनुपसङ्कम; उपसङ्कमित्वा उपालिं गहपतिं एवं वदेहि – ‘निगण्ठो, भन्ते, नाटपुत्तो महतिया निगण्ठपरिसाय सद्धिं बहिद्वारकोट्ठके ठितो; सो ते दस्सनकामो’’’ति। ‘‘एवं, भन्ते’’ति खो दोवारिको निगण्ठस्स नाटपुत्तस्स पटिस्सुत्वा येन उपालि गहपति तेनुपसङ्कमि; उपसङ्कमित्वा उपालिं गहपतिं एतदवोच – ‘‘निगण्ठो, भन्ते, नाटपुत्तो महतिया निगण्ठपरिसाय सद्धिं बहिद्वारकोट्ठके ठितो; सो ते दस्सनकामो’’ति। ‘‘तेन हि, सम्म दोवारिक, मज्झिमाय द्वारसालाय आसनानि पञ्‍ञपेही’’ति। ‘‘एवं, भन्ते’’ति खो दोवारिको उपालिस्स गहपतिस्स पटिस्सुत्वा मज्झिमाय द्वारसालाय आसनानि पञ्‍ञपेत्वा येन उपालि गहपति तेनुपसङ्कमि; उपसङ्कमित्वा उपालिं गहपतिं एतदवोच – ‘‘पञ्‍ञत्तानि खो, भन्ते, मज्झिमाय द्वारसालाय आसनानि। यस्सदानि कालं मञ्‍ञसी’’ति।

    Atha kho nigaṇṭho nāṭaputto mahatiyā nigaṇṭhaparisāya saddhiṃ yena upālissa gahapatissa nivesanaṃ tenupasaṅkami. Addasā kho dovāriko nigaṇṭhaṃ nāṭaputtaṃ dūratova āgacchantaṃ. Disvāna nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘tiṭṭha, bhante, mā pāvisi. Ajjatagge upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato. Āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Sace te, bhante, piṇḍakena attho, ettheva tiṭṭha, ettheva te āharissantī’’ti. ‘‘Tena hi, samma dovārika, yena upāli gahapati tenupasaṅkama; upasaṅkamitvā upāliṃ gahapatiṃ evaṃ vadehi – ‘nigaṇṭho, bhante, nāṭaputto mahatiyā nigaṇṭhaparisāya saddhiṃ bahidvārakoṭṭhake ṭhito; so te dassanakāmo’’’ti. ‘‘Evaṃ, bhante’’ti kho dovāriko nigaṇṭhassa nāṭaputtassa paṭissutvā yena upāli gahapati tenupasaṅkami; upasaṅkamitvā upāliṃ gahapatiṃ etadavoca – ‘‘nigaṇṭho, bhante, nāṭaputto mahatiyā nigaṇṭhaparisāya saddhiṃ bahidvārakoṭṭhake ṭhito; so te dassanakāmo’’ti. ‘‘Tena hi, samma dovārika, majjhimāya dvārasālāya āsanāni paññapehī’’ti. ‘‘Evaṃ, bhante’’ti kho dovāriko upālissa gahapatissa paṭissutvā majjhimāya dvārasālāya āsanāni paññapetvā yena upāli gahapati tenupasaṅkami; upasaṅkamitvā upāliṃ gahapatiṃ etadavoca – ‘‘paññattāni kho, bhante, majjhimāya dvārasālāya āsanāni. Yassadāni kālaṃ maññasī’’ti.

    ७३. अथ खो उपालि गहपति येन मज्झिमा द्वारसाला तेनुपसङ्कमि; उपसङ्कमित्वा यं तत्थ आसनं अग्गञ्‍च सेट्ठञ्‍च उत्तमञ्‍च पणीतञ्‍च तत्थ सामं निसीदित्वा दोवारिकं आमन्तेसि – ‘‘तेन हि, सम्म दोवारिक, येन निगण्ठो नाटपुत्तो तेनुपसङ्कम; उपसङ्कमित्वा निगण्ठं नाटपुत्तं एवं वदेहि – ‘उपालि, भन्ते, गहपति एवमाह – पविस किर, भन्ते, सचे आकङ्खसी’’’ति। ‘‘एवं, भन्ते’’ति खो दोवारिको उपालिस्स गहपतिस्स पटिस्सुत्वा येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठं नाटपुत्तं एतदवोच – ‘‘उपालि, भन्ते, गहपति एवमाह – ‘पविस किर, भन्ते, सचे आकङ्खसी’’’ति। अथ खो निगण्ठो नाटपुत्तो महतिया निगण्ठपरिसाय सद्धिं येन मज्झिमा द्वारसाला तेनुपसङ्कमि। अथ खो उपालि गहपति – यं सुदं पुब्बे यतो पस्सति निगण्ठं नाटपुत्तं दूरतोव आगच्छन्तं दिस्वान ततो पच्‍चुग्गन्त्वा यं तत्थ आसनं अग्गञ्‍च सेट्ठञ्‍च उत्तमञ्‍च पणीतञ्‍च तं उत्तरासङ्गेन सम्मज्‍जित्वा 19 परिग्गहेत्वा निसीदापेति सो – दानि यं तत्थ आसनं अग्गञ्‍च सेट्ठञ्‍च उत्तमञ्‍च पणीतञ्‍च तत्थ सामं निसीदित्वा निगण्ठं नाटपुत्तं एतदवोच – ‘‘संविज्‍जन्ति खो, भन्ते, आसनानि; सचे आकङ्खसि, निसीदा’’ति। एवं वुत्ते, निगण्ठो नाटपुत्तो उपालिं गहपतिं एतदवोच – ‘‘उम्मत्तोसि त्वं, गहपति, दत्तोसि त्वं, गहपति! ‘गच्छामहं, भन्ते, समणस्स गोतमस्स वादं आरोपेस्सामी’ति गन्त्वा महतासि वादसङ्घाटेन पटिमुक्‍को आगतो। सेय्यथापि, गहपति, पुरिसो अण्डहारको गन्त्वा उब्भतेहि अण्डेहि आगच्छेय्य, सेय्यथा वा पन गहपति पुरिसो अक्खिकहारको गन्त्वा उब्भतेहि अक्खीहि आगच्छेय्य; एवमेव खो त्वं, गहपति, ‘गच्छामहं, भन्ते, समणस्स गोतमस्स वादं आरोपेस्सामी’ति गन्त्वा महतासि वादसङ्घाटेन पटिमुक्‍को आगतो। आवट्टोसि खो त्वं, गहपति, समणेन गोतमेन आवट्टनिया मायाया’’ति।

    73. Atha kho upāli gahapati yena majjhimā dvārasālā tenupasaṅkami; upasaṅkamitvā yaṃ tattha āsanaṃ aggañca seṭṭhañca uttamañca paṇītañca tattha sāmaṃ nisīditvā dovārikaṃ āmantesi – ‘‘tena hi, samma dovārika, yena nigaṇṭho nāṭaputto tenupasaṅkama; upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ evaṃ vadehi – ‘upāli, bhante, gahapati evamāha – pavisa kira, bhante, sace ākaṅkhasī’’’ti. ‘‘Evaṃ, bhante’’ti kho dovāriko upālissa gahapatissa paṭissutvā yena nigaṇṭho nāṭaputto tenupasaṅkami; upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘upāli, bhante, gahapati evamāha – ‘pavisa kira, bhante, sace ākaṅkhasī’’’ti. Atha kho nigaṇṭho nāṭaputto mahatiyā nigaṇṭhaparisāya saddhiṃ yena majjhimā dvārasālā tenupasaṅkami. Atha kho upāli gahapati – yaṃ sudaṃ pubbe yato passati nigaṇṭhaṃ nāṭaputtaṃ dūratova āgacchantaṃ disvāna tato paccuggantvā yaṃ tattha āsanaṃ aggañca seṭṭhañca uttamañca paṇītañca taṃ uttarāsaṅgena sammajjitvā 20 pariggahetvā nisīdāpeti so – dāni yaṃ tattha āsanaṃ aggañca seṭṭhañca uttamañca paṇītañca tattha sāmaṃ nisīditvā nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘saṃvijjanti kho, bhante, āsanāni; sace ākaṅkhasi, nisīdā’’ti. Evaṃ vutte, nigaṇṭho nāṭaputto upāliṃ gahapatiṃ etadavoca – ‘‘ummattosi tvaṃ, gahapati, dattosi tvaṃ, gahapati! ‘Gacchāmahaṃ, bhante, samaṇassa gotamassa vādaṃ āropessāmī’ti gantvā mahatāsi vādasaṅghāṭena paṭimukko āgato. Seyyathāpi, gahapati, puriso aṇḍahārako gantvā ubbhatehi aṇḍehi āgaccheyya, seyyathā vā pana gahapati puriso akkhikahārako gantvā ubbhatehi akkhīhi āgaccheyya; evameva kho tvaṃ, gahapati, ‘gacchāmahaṃ, bhante, samaṇassa gotamassa vādaṃ āropessāmī’ti gantvā mahatāsi vādasaṅghāṭena paṭimukko āgato. Āvaṭṭosi kho tvaṃ, gahapati, samaṇena gotamena āvaṭṭaniyā māyāyā’’ti.

    ७४. ‘‘भद्दिका, भन्ते, आवट्टनी माया; कल्याणी, भन्ते, आवट्टनी माया; पिया मे, भन्ते, ञातिसालोहिता इमाय आवट्टनिया आवट्टेय्युं; पियानम्पि मे अस्स ञातिसालोहितानं दीघरत्तं हिताय सुखाय; सब्बे चेपि, भन्ते, खत्तिया इमाय आवट्टनिया आवट्टेय्युं; सब्बेसानम्पिस्स खत्तियानं दीघरत्तं हिताय सुखाय; सब्बे चेपि, भन्ते, ब्राह्मणा…पे॰… वेस्सा…पे॰… सुद्दा इमाय आवट्टनिया आवट्टेय्युं; सब्बेसानम्पिस्स सुद्दानं दीघरत्तं हिताय सुखाय; सदेवको चेपि, भन्ते, लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा सदेवमनुस्सा इमाय आवट्टनिया आवट्टेय्युं; सदेवकस्सपिस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दीघरत्तं हिताय सुखायाति। तेन हि, भन्ते, उपमं ते करिस्सामि। उपमाय पिधेकच्‍चे विञ्‍ञू पुरिसा भासितस्स अत्थं आजानन्ति।

    74. ‘‘Bhaddikā, bhante, āvaṭṭanī māyā; kalyāṇī, bhante, āvaṭṭanī māyā; piyā me, bhante, ñātisālohitā imāya āvaṭṭaniyā āvaṭṭeyyuṃ; piyānampi me assa ñātisālohitānaṃ dīgharattaṃ hitāya sukhāya; sabbe cepi, bhante, khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṃ; sabbesānampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya; sabbe cepi, bhante, brāhmaṇā…pe… vessā…pe… suddā imāya āvaṭṭaniyā āvaṭṭeyyuṃ; sabbesānampissa suddānaṃ dīgharattaṃ hitāya sukhāya; sadevako cepi, bhante, loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imāya āvaṭṭaniyā āvaṭṭeyyuṃ; sadevakassapissa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāyāti. Tena hi, bhante, upamaṃ te karissāmi. Upamāya pidhekacce viññū purisā bhāsitassa atthaṃ ājānanti.

    ७५. ‘‘भूतपुब्बं , भन्ते, अञ्‍ञतरस्स ब्राह्मणस्स जिण्णस्स वुड्ढस्स महल्‍लकस्स दहरा माणविका पजापती अहोसि गब्भिनी उपविजञ्‍ञा। अथ खो, भन्ते, सा माणविका तं ब्राह्मणं एतदवोच – ‘गच्छ त्वं, ब्राह्मण, आपणा मक्‍कटच्छापकं किणित्वा आनेहि, यो मे कुमारकस्स कीळापनको भविस्सती’ति। एवं वुत्ते, सो ब्राह्मणो तं माणविकं एतदवोच – ‘आगमेहि ताव, भोति, याव विजायति। सचे त्वं, भोति, कुमारकं विजायिस्ससि, तस्सा ते अहं आपणा मक्‍कटच्छापकं किणित्वा आनेस्सामि, यो ते कुमारकस्स कीळापनको भविस्सति। सचे पन त्वं, भोति, कुमारिकं विजायिस्ससि, तस्सा ते अहं आपणा मक्‍कटच्छापिकं किणित्वा आनेस्सामि, या ते कुमारिकाय कीळापनिका भविस्सती’ति। दुतियम्पि खो, भन्ते, सा माणविका…पे॰… ततियम्पि खो, भन्ते, सा माणविका तं ब्राह्मणं एतदवोच – ‘गच्छ त्वं, ब्राह्मण, आपणा मक्‍कटच्छापकं किणित्वा आनेहि, यो मे कुमारकस्स कीळापनको भविस्सती’ति। अथ खो, भन्ते, सो ब्राह्मणो तस्सा माणविकाय सारत्तो पटिबद्धचित्तो आपणा मक्‍कटच्छापकं किणित्वा आनेत्वा तं माणविकं एतदवोच – ‘अयं ते, भोति, आपणा मक्‍कटच्छापको किणित्वा आनीतो, यो ते कुमारकस्स कीळापनको भविस्सती’ति। एवं वुत्ते, भन्ते, सा माणविका तं ब्राह्मणं एतदवोच – ‘गच्छ त्वं, ब्राह्मण, इमं मक्‍कटच्छापकं आदाय येन रत्तपाणि रजतपुत्तो तेनुपसङ्कम; उपसङ्कमित्वा रत्तपाणिं रजकपुत्तं एवं वदेहि – इच्छामहं, सम्म रत्तपाणि, इमं मक्‍कटच्छापकं पीतावलेपनं नाम रङ्गजातं रजितं आकोटितपच्‍चाकोटितं उभतोभागविमट्ठ’न्ति।

    75. ‘‘Bhūtapubbaṃ , bhante, aññatarassa brāhmaṇassa jiṇṇassa vuḍḍhassa mahallakassa daharā māṇavikā pajāpatī ahosi gabbhinī upavijaññā. Atha kho, bhante, sā māṇavikā taṃ brāhmaṇaṃ etadavoca – ‘gaccha tvaṃ, brāhmaṇa, āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi, yo me kumārakassa kīḷāpanako bhavissatī’ti. Evaṃ vutte, so brāhmaṇo taṃ māṇavikaṃ etadavoca – ‘āgamehi tāva, bhoti, yāva vijāyati. Sace tvaṃ, bhoti, kumārakaṃ vijāyissasi, tassā te ahaṃ āpaṇā makkaṭacchāpakaṃ kiṇitvā ānessāmi, yo te kumārakassa kīḷāpanako bhavissati. Sace pana tvaṃ, bhoti, kumārikaṃ vijāyissasi, tassā te ahaṃ āpaṇā makkaṭacchāpikaṃ kiṇitvā ānessāmi, yā te kumārikāya kīḷāpanikā bhavissatī’ti. Dutiyampi kho, bhante, sā māṇavikā…pe… tatiyampi kho, bhante, sā māṇavikā taṃ brāhmaṇaṃ etadavoca – ‘gaccha tvaṃ, brāhmaṇa, āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi, yo me kumārakassa kīḷāpanako bhavissatī’ti. Atha kho, bhante, so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto āpaṇā makkaṭacchāpakaṃ kiṇitvā ānetvā taṃ māṇavikaṃ etadavoca – ‘ayaṃ te, bhoti, āpaṇā makkaṭacchāpako kiṇitvā ānīto, yo te kumārakassa kīḷāpanako bhavissatī’ti. Evaṃ vutte, bhante, sā māṇavikā taṃ brāhmaṇaṃ etadavoca – ‘gaccha tvaṃ, brāhmaṇa, imaṃ makkaṭacchāpakaṃ ādāya yena rattapāṇi rajataputto tenupasaṅkama; upasaṅkamitvā rattapāṇiṃ rajakaputtaṃ evaṃ vadehi – icchāmahaṃ, samma rattapāṇi, imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ rajitaṃ ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭha’nti.

    ‘‘अथ खो, भन्ते, सो ब्राह्मणो तस्सा माणविकाय सारत्तो पटिबद्धचित्तो तं मक्‍कटच्छापकं आदाय येन रत्तपाणि रजकपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा रत्तपाणिं रजकपुत्तं एतदवोच – ‘इच्छामहं, सम्म रत्तपाणि, इमं मक्‍कटच्छापकं पीतावलेपनं नाम रङ्गजातं रजितं आकोटितपच्‍चाकोटितं उभतोभागविमट्ठ’न्ति। एवं वुत्ते, भन्ते, रत्तपाणि रजकपुत्तो तं ब्राह्मणं एतदवोच – ‘अयं खो ते, मक्‍कटच्छापको रङ्गक्खमो हि खो, नो आकोटनक्खमो , नो विमज्‍जनक्खमो’ति। एवमेव खो, भन्ते, बालानं निगण्ठानं वादो रङ्गक्खमो हि खो बालानं नो पण्डितानं, नो अनुयोगक्खमो, नो विमज्‍जनक्खमो। अथ खो, भन्ते, सो ब्राह्मणो अपरेन समयेन नवं दुस्सयुगं आदाय येन रत्तपाणि रजकपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा रत्तपाणिं रजकपुत्तं एतदवोच – ‘इच्छामहं, सम्म रत्तपाणि, इमं नवं दुस्सयुगं पीतावलेपनं नाम रङ्गजातं रजितं आकोटितपच्‍चाकोटितं उभतोभागविमट्ठ’न्ति। एवं वुत्ते, भन्ते, रत्तपाणि रजकपुत्तो तं ब्राह्मणं एतदवोच – ‘इदं खो ते, भन्ते, नवं दुस्सयुगं रङ्गक्खमञ्‍चेव आकोटनक्खमञ्‍च विमज्‍जनक्खमञ्‍चा’ति। एवमेव खो, भन्ते, तस्स भगवतो वादो अरहतो सम्मासम्बुद्धस्स रङ्गक्खमो चेव पण्डितानं नो बालानं, अनुयोगक्खमो च विमज्‍जनक्खमो चा’’ति।

    ‘‘Atha kho, bhante, so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto taṃ makkaṭacchāpakaṃ ādāya yena rattapāṇi rajakaputto tenupasaṅkami; upasaṅkamitvā rattapāṇiṃ rajakaputtaṃ etadavoca – ‘icchāmahaṃ, samma rattapāṇi, imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ rajitaṃ ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭha’nti. Evaṃ vutte, bhante, rattapāṇi rajakaputto taṃ brāhmaṇaṃ etadavoca – ‘ayaṃ kho te, makkaṭacchāpako raṅgakkhamo hi kho, no ākoṭanakkhamo , no vimajjanakkhamo’ti. Evameva kho, bhante, bālānaṃ nigaṇṭhānaṃ vādo raṅgakkhamo hi kho bālānaṃ no paṇḍitānaṃ, no anuyogakkhamo, no vimajjanakkhamo. Atha kho, bhante, so brāhmaṇo aparena samayena navaṃ dussayugaṃ ādāya yena rattapāṇi rajakaputto tenupasaṅkami; upasaṅkamitvā rattapāṇiṃ rajakaputtaṃ etadavoca – ‘icchāmahaṃ, samma rattapāṇi, imaṃ navaṃ dussayugaṃ pītāvalepanaṃ nāma raṅgajātaṃ rajitaṃ ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭha’nti. Evaṃ vutte, bhante, rattapāṇi rajakaputto taṃ brāhmaṇaṃ etadavoca – ‘idaṃ kho te, bhante, navaṃ dussayugaṃ raṅgakkhamañceva ākoṭanakkhamañca vimajjanakkhamañcā’ti. Evameva kho, bhante, tassa bhagavato vādo arahato sammāsambuddhassa raṅgakkhamo ceva paṇḍitānaṃ no bālānaṃ, anuyogakkhamo ca vimajjanakkhamo cā’’ti.

    ‘‘सराजिका खो, गहपति, परिसा एवं जानाति – ‘उपालि गहपति निगण्ठस्स नाटपुत्तस्स सावको’ति। कस्स तं, गहपति, सावकं धारेमा’’ति? एवं वुत्ते, उपालि गहपति उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्‍जलिं पणामेत्वा निगण्ठं नाटपुत्तं एतदवोच – ‘‘तेन हि, भन्ते, सुणोहि यस्साहं सावको’’ति –

    ‘‘Sarājikā kho, gahapati, parisā evaṃ jānāti – ‘upāli gahapati nigaṇṭhassa nāṭaputtassa sāvako’ti. Kassa taṃ, gahapati, sāvakaṃ dhāremā’’ti? Evaṃ vutte, upāli gahapati uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā nigaṇṭhaṃ nāṭaputtaṃ etadavoca – ‘‘tena hi, bhante, suṇohi yassāhaṃ sāvako’’ti –

    ७६.

    76.

    ‘‘धीरस्स विगतमोहस्स, पभिन्‍नखीलस्स विजितविजयस्स।

    ‘‘Dhīrassa vigatamohassa, pabhinnakhīlassa vijitavijayassa;

    अनीघस्स सुसमचित्तस्स, वुद्धसीलस्स साधुपञ्‍ञस्स।

    Anīghassa susamacittassa, vuddhasīlassa sādhupaññassa;

    वेसमन्तरस्स 21 विमलस्स, भगवतो तस्स सावकोहमस्मि॥

    Vesamantarassa 22 vimalassa, bhagavato tassa sāvakohamasmi.

    ‘‘अकथंकथिस्स तुसितस्स, वन्तलोकामिसस्स मुदितस्स।

    ‘‘Akathaṃkathissa tusitassa, vantalokāmisassa muditassa;

    कतसमणस्स मनुजस्स, अन्तिमसारीरस्स नरस्स।

    Katasamaṇassa manujassa, antimasārīrassa narassa;

    अनोपमस्स विरजस्स, भगवतो तस्स सावकोहमस्मि॥

    Anopamassa virajassa, bhagavato tassa sāvakohamasmi.

    ‘‘असंसयस्स कुसलस्स, वेनयिकस्स सारथिवरस्स।

    ‘‘Asaṃsayassa kusalassa, venayikassa sārathivarassa;

    अनुत्तरस्स रुचिरधम्मस्स, निक्‍कङ्खस्स पभासकस्स 23

    Anuttarassa ruciradhammassa, nikkaṅkhassa pabhāsakassa 24;

    मानच्छिदस्स वीरस्स, भगवतो तस्स सावकोहमस्मि॥

    Mānacchidassa vīrassa, bhagavato tassa sāvakohamasmi.

    ‘‘निसभस्स अप्पमेय्यस्स, गम्भीरस्स मोनपत्तस्स।

    ‘‘Nisabhassa appameyyassa, gambhīrassa monapattassa;

    खेमङ्करस्स वेदस्स, धम्मट्ठस्स संवुतत्तस्स।

    Khemaṅkarassa vedassa, dhammaṭṭhassa saṃvutattassa;

    सङ्गातिगस्स मुत्तस्स, भगवतो तस्स सावकोहमस्मि॥

    Saṅgātigassa muttassa, bhagavato tassa sāvakohamasmi.

    ‘‘नागस्स पन्तसेनस्स, खीणसंयोजनस्स मुत्तस्स।

    ‘‘Nāgassa pantasenassa, khīṇasaṃyojanassa muttassa;

    पटिमन्तकस्स 25 धोनस्स, पन्‍नधजस्स वीतरागस्स।

    Paṭimantakassa 26 dhonassa, pannadhajassa vītarāgassa;

    दन्तस्स निप्पपञ्‍चस्स, भगवतो तस्स सावकोहमस्मि॥

    Dantassa nippapañcassa, bhagavato tassa sāvakohamasmi.

    ‘‘इसिसत्तमस्स अकुहस्स, तेविज्‍जस्स ब्रह्मपत्तस्स।

    ‘‘Isisattamassa akuhassa, tevijjassa brahmapattassa;

    न्हातकस्स 27 पदकस्स, पस्सद्धस्स विदितवेदस्स।

    Nhātakassa 28 padakassa, passaddhassa viditavedassa;

    पुरिन्ददस्स सक्‍कस्स, भगवतो तस्स सावकोहमस्मि॥

    Purindadassa sakkassa, bhagavato tassa sāvakohamasmi.

    ‘‘अरियस्स भावितत्तस्स, पत्तिपत्तस्स वेय्याकरणस्स।

    ‘‘Ariyassa bhāvitattassa, pattipattassa veyyākaraṇassa;

    सतिमतो विपस्सिस्स, अनभिनतस्स नो अपनतस्स।

    Satimato vipassissa, anabhinatassa no apanatassa;

    अनेजस्स वसिप्पत्तस्स, भगवतो तस्स सावकोहमस्मि ॥

    Anejassa vasippattassa, bhagavato tassa sāvakohamasmi .

    ‘‘समुग्गतस्स 29 झायिस्स, अननुगतन्तरस्स सुद्धस्स।

    ‘‘Samuggatassa 30 jhāyissa, ananugatantarassa suddhassa;

    असितस्स हितस्स 31, पविवित्तस्स अग्गप्पत्तस्स।

    Asitassa hitassa 32, pavivittassa aggappattassa;

    तिण्णस्स तारयन्तस्स, भगवतो तस्स सावकोहमस्मि॥

    Tiṇṇassa tārayantassa, bhagavato tassa sāvakohamasmi.

    ‘‘सन्तस्स भूरिपञ्‍ञस्स, महापञ्‍ञस्स वीतलोभस्स।

    ‘‘Santassa bhūripaññassa, mahāpaññassa vītalobhassa;

    तथागतस्स सुगतस्स, अप्पटिपुग्गलस्स असमस्स।

    Tathāgatassa sugatassa, appaṭipuggalassa asamassa;

    विसारदस्स निपुणस्स, भगवतो तस्स सावकोहमस्मि॥

    Visāradassa nipuṇassa, bhagavato tassa sāvakohamasmi.

    ‘‘तण्हच्छिदस्स बुद्धस्स, वीतधूमस्स अनुपलित्तस्स।

    ‘‘Taṇhacchidassa buddhassa, vītadhūmassa anupalittassa;

    आहुनेय्यस्स यक्खस्स, उत्तमपुग्गलस्स अतुलस्स।

    Āhuneyyassa yakkhassa, uttamapuggalassa atulassa;

    महतो यसग्गपत्तस्स, भगवतो तस्स सावकोहमस्मी’’ति॥

    Mahato yasaggapattassa, bhagavato tassa sāvakohamasmī’’ti.

    ७७. ‘‘कदा सञ्‍ञूळ्हा पन ते, गहपति, इमे समणस्स गोतमस्स वण्णा’’ति? ‘‘सेय्यथापि, भन्ते, नानापुप्फानं महापुप्फरासि , तमेनं दक्खो मालाकारो वा मालाकारन्तेवासी वा विचित्तं मालं गन्थेय्य; एवमेव खो, भन्ते, सो भगवा अनेकवण्णो अनेकसतवण्णो। को हि, भन्ते, वण्णारहस्स वण्णं न करिस्सती’’ति? अथ खो निगण्ठस्स नाटपुत्तस्स भगवतो सक्‍कारं असहमानस्स तत्थेव उण्हं लोहितं मुखतो उग्गच्छीति 33

    77. ‘‘Kadā saññūḷhā pana te, gahapati, ime samaṇassa gotamassa vaṇṇā’’ti? ‘‘Seyyathāpi, bhante, nānāpupphānaṃ mahāpuppharāsi , tamenaṃ dakkho mālākāro vā mālākārantevāsī vā vicittaṃ mālaṃ gantheyya; evameva kho, bhante, so bhagavā anekavaṇṇo anekasatavaṇṇo. Ko hi, bhante, vaṇṇārahassa vaṇṇaṃ na karissatī’’ti? Atha kho nigaṇṭhassa nāṭaputtassa bhagavato sakkāraṃ asahamānassa tattheva uṇhaṃ lohitaṃ mukhato uggacchīti 34.

    उपालिसुत्तं निट्ठितं छट्ठं।

    Upālisuttaṃ niṭṭhitaṃ chaṭṭhaṃ.







    Footnotes:
    1. नाथपुत्तो (सी॰), नातपुत्तो (पी॰)
    2. दीघतपस्सि (स्या॰ कं॰ क॰)
    3. nāthaputto (sī.), nātaputto (pī.)
    4. dīghatapassi (syā. kaṃ. ka.)
    5. तपस्सी (सी॰ पी॰)
    6. थालं (क॰)
    7. निच्छादेय्य (सी॰ पी॰ क॰), निच्‍चोटेय्य (क॰), निप्पोठेय्य (स्या॰ कं॰)
    8. tapassī (sī. pī.)
    9. thālaṃ (ka.)
    10. nicchādeyya (sī. pī. ka.), niccoṭeyya (ka.), nippoṭheyya (syā. kaṃ.)
    11. गहपति गहपति मनसि करोहि (सी॰ स्या॰ कं॰), गहपति मनसि करोहि (क॰), गहपति गहपति (पी॰)
    12. gahapati gahapati manasi karohi (sī. syā. kaṃ.), gahapati manasi karohi (ka.), gahapati gahapati (pī.)
    13. दण्डकारञ्‍ञं (सी॰ पी॰)
    14. मेज्झारञ्‍ञं (सी॰ स्या॰ कं॰ पी॰)
    15. daṇḍakāraññaṃ (sī. pī.)
    16. mejjhāraññaṃ (sī. syā. kaṃ. pī.)
    17. आनुपुब्बीकथं (सी॰), आनुपुब्बिकथं (पी॰), अनुपुब्बिकथं (स्या॰ कं॰ क॰)
    18. ānupubbīkathaṃ (sī.), ānupubbikathaṃ (pī.), anupubbikathaṃ (syā. kaṃ. ka.)
    19. पमज्‍जित्वा (सी॰ पी॰)
    20. pamajjitvā (sī. pī.)
    21. वेस्सन्तरस्स (सी॰ पी॰)
    22. vessantarassa (sī. pī.)
    23. पभासकरस्स (सी॰ स्या॰ पी॰)
    24. pabhāsakarassa (sī. syā. pī.)
    25. पटिमन्तस्स (क॰)
    26. paṭimantassa (ka.)
    27. नहातकस्स (सी॰ स्या॰ पी॰)
    28. nahātakassa (sī. syā. pī.)
    29. सम्मग्गतस्स (सी॰ स्या॰ पी॰)
    30. sammaggatassa (sī. syā. pī.)
    31. अप्पहीनस्स (सी॰ पी॰), अप्पभीतस्स (स्या॰)
    32. appahīnassa (sī. pī.), appabhītassa (syā.)
    33. उग्गञ्छि (सी॰ स्या॰ पी॰)
    34. uggañchi (sī. syā. pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ६. उपालिसुत्तवण्णना • 6. Upālisuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ६. उपालिसुत्तवण्णना • 6. Upālisuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact