Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ६. उपालिसुत्तवण्णना

    6. Upālisuttavaṇṇanā

    ५६. एवं मे सुतन्ति उपालिसुत्तं। तत्थ नाळन्दायन्ति नालन्दाति एवंनामके नगरे तं नगरं गोचरगामं कत्वा। पावारिकम्बवनेति दुस्सपावारिकसेट्ठिनो अम्बवने। तं किर तस्स उय्यानं अहोसि, सो भगवतो धम्मदेसनं सुत्वा भगवति पसन्‍नो तस्मिं उय्याने कुटिलेणमण्डपादिपटिमण्डितं भगवतो विहारं कत्वा निय्यादेसि, सो विहारो जीवकम्बवनं विय पावारिकम्बवनन्तेव सङ्खं गतो। तस्मिं पावारिकम्बवने विहरतीति अत्थो। दीघतपस्सीति दीघत्ता एवंलद्धनामो। पिण्डपातपटिक्‍कन्तोति पिण्डपाततो पटिक्‍कन्तो। सासने विय किं पन बाहिरायतने पिण्डपातोति वोहारो अत्थीति, नत्थि।

    56.Evaṃme sutanti upālisuttaṃ. Tattha nāḷandāyanti nālandāti evaṃnāmake nagare taṃ nagaraṃ gocaragāmaṃ katvā. Pāvārikambavaneti dussapāvārikaseṭṭhino ambavane. Taṃ kira tassa uyyānaṃ ahosi, so bhagavato dhammadesanaṃ sutvā bhagavati pasanno tasmiṃ uyyāne kuṭileṇamaṇḍapādipaṭimaṇḍitaṃ bhagavato vihāraṃ katvā niyyādesi, so vihāro jīvakambavanaṃ viya pāvārikambavananteva saṅkhaṃ gato. Tasmiṃ pāvārikambavane viharatīti attho. Dīghatapassīti dīghattā evaṃladdhanāmo. Piṇḍapātapaṭikkantoti piṇḍapātato paṭikkanto. Sāsane viya kiṃ pana bāhirāyatane piṇḍapātoti vohāro atthīti, natthi.

    पञ्‍ञपेतीति दस्सेति ठपेति। दण्डानि पञ्‍ञपेतीति इदं निगण्ठसमयेन पुच्छन्तो आह। कायदण्डं वचीदण्डं मनोदण्डन्ति एत्थ पुरिमदण्डद्वयं ते अचित्तकं पय्यपेन्ति। यथा किर वाते वायन्ते साखा चलति, उदकं चलति, न च तत्थ चित्तं अत्थि, एवं कायदण्डोपि अचित्तकोव होति। यथा च वाते वायन्ते तालपण्णादीनि सद्दं करोन्ति, उदकानि सद्दं करोन्ति , न च तत्थ चित्तं अत्थि, एवं वचीदण्डोपि अचित्तकोव होतीति इमं दण्डद्वयं अचित्तकं पञ्‍ञपेन्ति। चित्तं पन मनोदण्डन्ति पञ्‍ञपेन्ति। अथस्स भगवा वचनं पतिट्ठपेतुकामो ‘‘किं पन तपस्सी’’तिआदिमाह।

    Paññapetīti dasseti ṭhapeti. Daṇḍāni paññapetīti idaṃ nigaṇṭhasamayena pucchanto āha. Kāyadaṇḍaṃ vacīdaṇḍaṃ manodaṇḍanti ettha purimadaṇḍadvayaṃ te acittakaṃ payyapenti. Yathā kira vāte vāyante sākhā calati, udakaṃ calati, na ca tattha cittaṃ atthi, evaṃ kāyadaṇḍopi acittakova hoti. Yathā ca vāte vāyante tālapaṇṇādīni saddaṃ karonti, udakāni saddaṃ karonti , na ca tattha cittaṃ atthi, evaṃ vacīdaṇḍopi acittakova hotīti imaṃ daṇḍadvayaṃ acittakaṃ paññapenti. Cittaṃ pana manodaṇḍanti paññapenti. Athassa bhagavā vacanaṃ patiṭṭhapetukāmo ‘‘kiṃ pana tapassī’’tiādimāha.

    तत्थ कथावत्थुस्मिन्ति एत्थ कथायेव कथावत्थु। कथायं पतिट्ठपेसीति अत्थो। कस्मा पन भगवा एवमकासि? पस्सति हि भगवा ‘‘अयं इमं कथं आदाय गन्त्वा अत्तनो सत्थु महानिगण्ठस्स आरोचेस्सति, तासञ्‍च परिसति, उपालि गहपति निसिन्‍नो, सो इमं कथं सुत्वा मम वादं आरोपेतुं आगमिस्सति, तस्साहं धम्मं देसेस्सामि, सो तिक्खत्तुं सरणं गमिस्सति, अथस्स चत्तारि सच्‍चानि पकासेस्सामि, सो सच्‍चपकासनावसाने सोतापत्तिफले पतिट्ठहिस्सति, परेसं सङ्गहत्थमेव हि मया पारमियो पूरिता’’ति। इममत्थं पस्सन्तो एवमकासि।

    Tattha kathāvatthusminti ettha kathāyeva kathāvatthu. Kathāyaṃ patiṭṭhapesīti attho. Kasmā pana bhagavā evamakāsi? Passati hi bhagavā ‘‘ayaṃ imaṃ kathaṃ ādāya gantvā attano satthu mahānigaṇṭhassa ārocessati, tāsañca parisati, upāli gahapati nisinno, so imaṃ kathaṃ sutvā mama vādaṃ āropetuṃ āgamissati, tassāhaṃ dhammaṃ desessāmi, so tikkhattuṃ saraṇaṃ gamissati, athassa cattāri saccāni pakāsessāmi, so saccapakāsanāvasāne sotāpattiphale patiṭṭhahissati, paresaṃ saṅgahatthameva hi mayā pāramiyo pūritā’’ti. Imamatthaṃ passanto evamakāsi.

    ५७. कम्मानि पञ्‍ञपेसीति इदं निगण्ठो बुद्धसमयेन पुच्छन्तो आह। कायकम्मं वचीकम्मं मनोकम्मन्ति एत्थ कायद्वारे आदानगहणमुञ्‍चनचोपनपत्ता अट्ठकामावचरकुसलचेतना द्वादसाकुसलचेतनाति वीसतिचेतना कायकम्मं नाम। कायद्वारे आदानादीनि अपत्वा वचीद्वारे वचनभेदं पापयमाना उप्पन्‍ना तायेव वीसतिचेतना वचीकम्मं नाम। उभयद्वारे चोपनं अप्पत्वा मनोद्वारे उप्पन्‍ना एकूनतिंसकुसलाकुसलचेतना मनोकम्मं नाम। अपिच सङ्खेपतो तिविधं कायदुच्‍चरितं कायकम्मं नाम, चतुब्बिधं वचीदुच्‍चरितं वचीकम्मं नाम, तिविधं मनोदुच्‍चरितं मनोकम्मं नाम। इमस्मिञ्‍च सुत्ते कम्मं धुरं, अनन्तरसुत्ते ‘‘चत्तारिमानि पुण्ण कम्मानि मया सयं अभिञ्‍ञा सच्छिकत्वा पवेदितानी’’ति (म॰ नि॰ २.८१) एवमागतेपि चेतना धुरं। यत्थ कत्थचि पवत्ता चेतना ‘‘कण्हं कण्हविपाक’’न्तिआदिभेदं लभति। निद्देसवारे चस्स ‘‘सब्याबज्झं कायसङ्खारं अभिसङ्खरोती’’तिआदिना नयेन सा वुत्ताव। कायद्वारे पवत्ता पन इध कायकम्मन्ति अधिप्पेतं, वचीद्वारे पवत्ता वचीकम्मं, मनोद्वारे पवत्ता मनोकम्मं। तेन वुत्तं – ‘‘इमस्मिं सुत्ते कम्मं धुरं, अनन्तरसुत्ते चेतना’’ति। कम्मम्पि हि भगवा कम्मन्ति पञ्‍ञपेति यथा इमस्मिंयेव सुत्ते। चेतनम्पि, यथाह – ‘‘चेतनाहं, भिक्खवे, कम्मं वदामि, चेतयित्वा कम्मं करोती’’ति (अ॰ नि॰ ६.६३)। कस्मा पन चेतना कम्मन्ति वुत्ता? चेतनामूलकत्ता कम्मस्स।

    57.Kammānipaññapesīti idaṃ nigaṇṭho buddhasamayena pucchanto āha. Kāyakammaṃ vacīkammaṃ manokammanti ettha kāyadvāre ādānagahaṇamuñcanacopanapattā aṭṭhakāmāvacarakusalacetanā dvādasākusalacetanāti vīsaticetanā kāyakammaṃ nāma. Kāyadvāre ādānādīni apatvā vacīdvāre vacanabhedaṃ pāpayamānā uppannā tāyeva vīsaticetanā vacīkammaṃ nāma. Ubhayadvāre copanaṃ appatvā manodvāre uppannā ekūnatiṃsakusalākusalacetanā manokammaṃ nāma. Apica saṅkhepato tividhaṃ kāyaduccaritaṃ kāyakammaṃ nāma, catubbidhaṃ vacīduccaritaṃ vacīkammaṃ nāma, tividhaṃ manoduccaritaṃ manokammaṃ nāma. Imasmiñca sutte kammaṃ dhuraṃ, anantarasutte ‘‘cattārimāni puṇṇa kammāni mayā sayaṃ abhiññā sacchikatvā paveditānī’’ti (ma. ni. 2.81) evamāgatepi cetanā dhuraṃ. Yattha katthaci pavattā cetanā ‘‘kaṇhaṃ kaṇhavipāka’’ntiādibhedaṃ labhati. Niddesavāre cassa ‘‘sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharotī’’tiādinā nayena sā vuttāva. Kāyadvāre pavattā pana idha kāyakammanti adhippetaṃ, vacīdvāre pavattā vacīkammaṃ, manodvāre pavattā manokammaṃ. Tena vuttaṃ – ‘‘imasmiṃ sutte kammaṃ dhuraṃ, anantarasutte cetanā’’ti. Kammampi hi bhagavā kammanti paññapeti yathā imasmiṃyeva sutte. Cetanampi, yathāha – ‘‘cetanāhaṃ, bhikkhave, kammaṃ vadāmi, cetayitvā kammaṃ karotī’’ti (a. ni. 6.63). Kasmā pana cetanā kammanti vuttā? Cetanāmūlakattā kammassa.

    एत्थ च अकुसलं पत्वा कायकम्मं वचीकम्मं महन्तन्ति वदन्तो न किलमति, कुसलं पत्वा मनोकम्मं। तथा हि मातुघातादीनि चत्तारि कम्मानि कायेनेव उपक्‍कमित्वा कायेनेव करोति, निरये कप्पट्ठिकसङ्घभेदकम्मं वचीद्वारेन करोति। एवं अकुसलं पत्वा कायकम्मं वचीकम्मं महन्तन्ति वदन्तो न किलमति नाम। एका पन झानचेतना चतुरासीतिकप्पसहस्सानि सग्गसम्पत्तिं आवहति, एका मग्गचेतना सब्बाकुसलं समुग्घातेत्वा अरहत्तं गण्हापेति। एवं कुसलं पत्वा मनोकम्मं महन्तन्ति वदन्तो न किलमति नाम। इमस्मिं पन ठाने भगवा अकुसलं पत्वा मनोकम्मं महासावज्‍जं वदमानो नियतमिच्छादिट्ठिं सन्धाय वदति। तेनेवाह – ‘‘नाहं, भिक्खवे, अञ्‍ञं एकधम्मम्पि समनुपस्सामि, यं एवं महासावज्‍जं, यथयिदं, भिक्खवे, मिच्छादिट्ठि। मिच्छादिट्ठिपरमानि, भिक्खवे, महासावज्‍जानी’’ति (अ॰ नि॰ १.३१०)।

    Ettha ca akusalaṃ patvā kāyakammaṃ vacīkammaṃ mahantanti vadanto na kilamati, kusalaṃ patvā manokammaṃ. Tathā hi mātughātādīni cattāri kammāni kāyeneva upakkamitvā kāyeneva karoti, niraye kappaṭṭhikasaṅghabhedakammaṃ vacīdvārena karoti. Evaṃ akusalaṃ patvā kāyakammaṃ vacīkammaṃ mahantanti vadanto na kilamati nāma. Ekā pana jhānacetanā caturāsītikappasahassāni saggasampattiṃ āvahati, ekā maggacetanā sabbākusalaṃ samugghātetvā arahattaṃ gaṇhāpeti. Evaṃ kusalaṃ patvā manokammaṃ mahantanti vadanto na kilamati nāma. Imasmiṃ pana ṭhāne bhagavā akusalaṃ patvā manokammaṃ mahāsāvajjaṃ vadamāno niyatamicchādiṭṭhiṃ sandhāya vadati. Tenevāha – ‘‘nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ mahāsāvajjaṃ, yathayidaṃ, bhikkhave, micchādiṭṭhi. Micchādiṭṭhiparamāni, bhikkhave, mahāsāvajjānī’’ti (a. ni. 1.310).

    इदानि निगण्ठोपि तथागतेन गतमग्गं पटिपज्‍जन्तो किञ्‍चि अत्थनिप्फत्तिं अपस्सन्तोपि ‘‘किं पनावुसो, गोतमा’’तिआदिमाह।

    Idāni nigaṇṭhopi tathāgatena gatamaggaṃ paṭipajjanto kiñci atthanipphattiṃ apassantopi ‘‘kiṃ panāvuso, gotamā’’tiādimāha.

    ५८. बालकिनियाति उपालिस्स किर बालकलोणकारगामो नाम अत्थि, ततो आयं गहेत्वा मनुस्सा आगता, सो ‘‘एथ भणे, अम्हाकं सत्थारं महानिगण्ठं पस्सिस्सामा’’ति ताय परिसाय परिवुतो तत्थ अगमासि। तं सन्धाय वुत्तं ‘‘बालकिनिया परिसाया’’ति, बालकगामवासिनियाति अत्थो। उपालिपमुखायाति उपालिजेट्ठकाय। अपिच बालकिनियाति बालवतिया बालुस्सन्‍नायातिपि अत्थो। उपालिपमुखायाति उपालिगहपतियेव तत्थ थोकं सप्पञ्‍ञो, सो तस्सा पमुखो जेट्ठको। तेनापि वुत्तं ‘‘उपालिपमुखाया’’ति। हन्दाति वचसायत्थे निपातो। छवोति लामको। ओळारिकस्साति महन्तस्स । उपनिधायाति उपनिक्खिपित्वा। इदं वुत्तं होति, कायदण्डस्स सन्तिके निक्खिपित्वा ‘‘अयं नु खो महन्तो, अयं महन्तो’’ति एवं ओलोकियमानो छवो मनोदण्डो किं सोभति, कुतो सोभिस्सति, न सोभति, उपनिक्खेपमत्तम्पि नप्पहोतीति दीपेति। साधु साधु, भन्ते, तपस्सीति दीघतपस्सिस्स साधुकारं देन्तो, भन्तेति नाटपुत्तमालपति।

    58.Bālakiniyāti upālissa kira bālakaloṇakāragāmo nāma atthi, tato āyaṃ gahetvā manussā āgatā, so ‘‘etha bhaṇe, amhākaṃ satthāraṃ mahānigaṇṭhaṃ passissāmā’’ti tāya parisāya parivuto tattha agamāsi. Taṃ sandhāya vuttaṃ ‘‘bālakiniyā parisāyā’’ti, bālakagāmavāsiniyāti attho. Upālipamukhāyāti upālijeṭṭhakāya. Apica bālakiniyāti bālavatiyā bālussannāyātipi attho. Upālipamukhāyāti upāligahapatiyeva tattha thokaṃ sappañño, so tassā pamukho jeṭṭhako. Tenāpi vuttaṃ ‘‘upālipamukhāyā’’ti. Handāti vacasāyatthe nipāto. Chavoti lāmako. Oḷārikassāti mahantassa . Upanidhāyāti upanikkhipitvā. Idaṃ vuttaṃ hoti, kāyadaṇḍassa santike nikkhipitvā ‘‘ayaṃ nu kho mahanto, ayaṃ mahanto’’ti evaṃ olokiyamāno chavo manodaṇḍo kiṃ sobhati, kuto sobhissati, na sobhati, upanikkhepamattampi nappahotīti dīpeti. Sādhu sādhu, bhante, tapassīti dīghatapassissa sādhukāraṃ dento, bhanteti nāṭaputtamālapati.

    ६०. खो मेतं, भन्ते, रुच्‍चतीति, भन्ते, एतं मय्हं न रुच्‍चति। मायावीति मायाकारो। आवट्टनिमायन्ति आवट्टेत्वा गहणमायं। आवट्टेतीति आवट्टेत्वा परिक्खिपित्वा गण्हाति। गच्छ त्वं गहपतीति कस्मा महानिगण्ठो गहपतिं यावततियं पहिणतियेव? दीघतपस्सी पन पटिबाहतेव? महानिगण्ठेन हि भगवता सद्धिं एकं नगरं उपनिस्साय विहरन्तेनपि न भगवा दिट्ठपुब्बो। यो हि सत्थुवादपटिञ्‍ञो होति, सो तं पटिञ्‍ञं अप्पहाय बुद्धदस्सने अभब्बो। तस्मा एस बुद्धदस्सनस्स अलद्धपुब्बत्ता दसबलस्स दस्सनसम्पत्तिञ्‍च निय्यानिककथाभावञ्‍च अजानन्तो यावततियं पहिणतेव। दीघतपस्सी पन कालेन कालं भगवन्तं उपसङ्कमित्वा तिट्ठतिपि निसीदतिपि पञ्हम्पि पुच्छति, सो तथागतस्स दस्सनसम्पत्तिम्पि निय्यानिककथाभावम्पि जानाति। अथस्स एतदहोसि – ‘‘अयं गहपति पण्डितो, समणस्स गोतमस्स सन्तिके गन्त्वा दस्सनेपि पसीदेय्य, निय्यानिककथं सुत्वापि पसीदेय्य। ततो न पुन अम्हाकं सन्तिकं आगच्छेय्या’’ति। तस्मा यावततियं पटिबाहतेव।

    60.Nakho metaṃ, bhante, ruccatīti, bhante, etaṃ mayhaṃ na ruccati. Māyāvīti māyākāro. Āvaṭṭanimāyanti āvaṭṭetvā gahaṇamāyaṃ. Āvaṭṭetīti āvaṭṭetvā parikkhipitvā gaṇhāti. Gaccha tvaṃ gahapatīti kasmā mahānigaṇṭho gahapatiṃ yāvatatiyaṃ pahiṇatiyeva? Dīghatapassī pana paṭibāhateva? Mahānigaṇṭhena hi bhagavatā saddhiṃ ekaṃ nagaraṃ upanissāya viharantenapi na bhagavā diṭṭhapubbo. Yo hi satthuvādapaṭiñño hoti, so taṃ paṭiññaṃ appahāya buddhadassane abhabbo. Tasmā esa buddhadassanassa aladdhapubbattā dasabalassa dassanasampattiñca niyyānikakathābhāvañca ajānanto yāvatatiyaṃ pahiṇateva. Dīghatapassī pana kālena kālaṃ bhagavantaṃ upasaṅkamitvā tiṭṭhatipi nisīdatipi pañhampi pucchati, so tathāgatassa dassanasampattimpi niyyānikakathābhāvampi jānāti. Athassa etadahosi – ‘‘ayaṃ gahapati paṇḍito, samaṇassa gotamassa santike gantvā dassanepi pasīdeyya, niyyānikakathaṃ sutvāpi pasīdeyya. Tato na puna amhākaṃ santikaṃ āgaccheyyā’’ti. Tasmā yāvatatiyaṃ paṭibāhateva.

    अभिवादेत्वाति वन्दित्वा। तथागतञ्हि दिस्वा पसन्‍नापि अप्पसन्‍नापि येभुय्येन वन्दन्तियेव, अप्पका न वन्दन्ति। कस्मा? अतिउच्‍चे हि कुले जातो अगारं अज्झावसन्तोपि वन्दितब्बोयेवाति। अयं पन गहपति पसन्‍नत्ताव वन्दि, दस्सनेयेव किर पसन्‍नो। आगमा नु ख्विधाति आगमा नु खो इध।

    Abhivādetvāti vanditvā. Tathāgatañhi disvā pasannāpi appasannāpi yebhuyyena vandantiyeva, appakā na vandanti. Kasmā? Atiucce hi kule jāto agāraṃ ajjhāvasantopi vanditabboyevāti. Ayaṃ pana gahapati pasannattāva vandi, dassaneyeva kira pasanno. Āgamā nu khvidhāti āgamā nu kho idha.

    ६१. साधु साधु, भन्ते, तपस्सीति दीघतपस्सिस्स साधुकारं देन्तो, भन्तेति, भगवन्तं आलपति। सच्‍चे पतिट्ठायाति थुसरासिम्हि आकोटितखाणुको विय अचलन्तो वचीसच्‍चे पतिट्ठहित्वा। सिया नोति भवेय्य अम्हाकं।

    61.Sādhu sādhu, bhante, tapassīti dīghatapassissa sādhukāraṃ dento, bhanteti, bhagavantaṃ ālapati. Sacce patiṭṭhāyāti thusarāsimhi ākoṭitakhāṇuko viya acalanto vacīsacce patiṭṭhahitvā. Siyānoti bhaveyya amhākaṃ.

    ६२. इधाति इमस्मिं लोके। अस्साति भवेय्य। सीतोदकपटिक्खित्तोति निगण्ठा सत्तसञ्‍ञाय सीतोदकं पटिक्खिपन्ति। तं सन्धायेतं वुत्तं। मनोसत्ता नाम देवाति मनम्हि सत्ता लग्गा लगिता। मनोपटिबद्धोति यस्मा मनम्हि पटिबद्धो हुत्वा कालङ्करोति, तस्मा मनोसत्तेसु देवेसु उपपज्‍जतीति दस्सेति। तस्स हि पित्तजररोगो भविस्सति। तेनस्स उण्होदकं पिवितुं वा हत्थपादादिधोवनत्थाय वा गत्तपरिसिञ्‍चनत्थाय वा उपनेतुं न वट्टति, रोगो बलवतरो होति। सीतोदकं वट्टति, रोगं वूपसमेति। अयं पन उण्होदकमेव पटिसेवति, तं अलभमानो ओदनकञ्‍जिकं पटिसेवति। चित्तेन पन सीतोदकं पातुकामो च परिभुञ्‍जितुकामो च होति। तेनस्स मनोदण्डो तत्थेव भिज्‍जति। सो कायदण्डं वचीदण्डं रक्खामीति सीतोदकं पातुकामो वा परिभुञ्‍जितुकामो वा सीतोदकमेव देथाति वत्तुं न विसहति। तस्स एवं रक्खितापि कायदण्डवचीदण्डा चुतिं वा पटिसन्धिं वा आकड्ढितुं न सक्‍कोन्ति। मनोदण्डो पन भिन्‍नोपि चुतिम्पि पटिसन्धिम्पि आकड्ढतियेव। इति नं भगवा दुब्बलकायदण्डवचीदण्डा छवा लामका, मनोदण्डोव बलवा महन्तोति वदापेसि।

    62.Idhāti imasmiṃ loke. Assāti bhaveyya. Sītodakapaṭikkhittoti nigaṇṭhā sattasaññāya sītodakaṃ paṭikkhipanti. Taṃ sandhāyetaṃ vuttaṃ. Manosattā nāma devāti manamhi sattā laggā lagitā. Manopaṭibaddhoti yasmā manamhi paṭibaddho hutvā kālaṅkaroti, tasmā manosattesu devesu upapajjatīti dasseti. Tassa hi pittajararogo bhavissati. Tenassa uṇhodakaṃ pivituṃ vā hatthapādādidhovanatthāya vā gattaparisiñcanatthāya vā upanetuṃ na vaṭṭati, rogo balavataro hoti. Sītodakaṃ vaṭṭati, rogaṃ vūpasameti. Ayaṃ pana uṇhodakameva paṭisevati, taṃ alabhamāno odanakañjikaṃ paṭisevati. Cittena pana sītodakaṃ pātukāmo ca paribhuñjitukāmo ca hoti. Tenassa manodaṇḍo tattheva bhijjati. So kāyadaṇḍaṃ vacīdaṇḍaṃ rakkhāmīti sītodakaṃ pātukāmo vā paribhuñjitukāmo vā sītodakameva dethāti vattuṃ na visahati. Tassa evaṃ rakkhitāpi kāyadaṇḍavacīdaṇḍā cutiṃ vā paṭisandhiṃ vā ākaḍḍhituṃ na sakkonti. Manodaṇḍo pana bhinnopi cutimpi paṭisandhimpi ākaḍḍhatiyeva. Iti naṃ bhagavā dubbalakāyadaṇḍavacīdaṇḍā chavā lāmakā, manodaṇḍova balavā mahantoti vadāpesi.

    तस्सपि उपासकस्स एतदहोसि। ‘‘मुच्छावसेन असञ्‍ञिभूतानञ्हि सत्ताहम्पि अस्सासपस्सासा नप्पवत्तन्ति, चित्तसन्ततिपवत्तिमत्तेनेव पन ते मताति न वुच्‍चन्ति। यदा नेसं चित्तं नप्पवत्तति, तदा ‘मता एते नीहरित्वा ते झापेथा’ति वत्तब्बतं आपज्‍जन्ति। कायदण्डो निरीहो अब्यापारो, तथा वचीदण्डो। चित्तेनेव पन तेसं चुतिपि पटिसन्धिपि होति । इतिपि मनोदण्डोव महन्तो। भिज्‍जित्वापि चुतिपटिसन्धिआकड्ढनतो एसेव महन्तो। अम्हाकं पन महानिगण्ठस्स कथा अनिय्यानिका’’ति सल्‍लक्खेसि। भगवतो पन विचित्तानि पञ्हपटिभानानि सोतुकामो न ताव अनुजानाति।

    Tassapi upāsakassa etadahosi. ‘‘Mucchāvasena asaññibhūtānañhi sattāhampi assāsapassāsā nappavattanti, cittasantatipavattimatteneva pana te matāti na vuccanti. Yadā nesaṃ cittaṃ nappavattati, tadā ‘matā ete nīharitvā te jhāpethā’ti vattabbataṃ āpajjanti. Kāyadaṇḍo nirīho abyāpāro, tathā vacīdaṇḍo. Citteneva pana tesaṃ cutipi paṭisandhipi hoti . Itipi manodaṇḍova mahanto. Bhijjitvāpi cutipaṭisandhiākaḍḍhanato eseva mahanto. Amhākaṃ pana mahānigaṇṭhassa kathā aniyyānikā’’ti sallakkhesi. Bhagavato pana vicittāni pañhapaṭibhānāni sotukāmo na tāva anujānāti.

    न खो ते सन्धियतीति न खो ते घटियति। पुरिमेन वा पच्छिमन्ति ‘‘कायदण्डो महन्तो’’ति इमिना पुरिमेन वचनेन इदानि ‘‘मनोदण्डो महन्तो’’ति इदं वचनं। पच्छिमेन वा पुरिमन्ति तेन वा पच्छिमेन अदुं पुरिमवचनं न घटियति।

    Na kho te sandhiyatīti na kho te ghaṭiyati. Purimena vā pacchimanti ‘‘kāyadaṇḍo mahanto’’ti iminā purimena vacanena idāni ‘‘manodaṇḍo mahanto’’ti idaṃ vacanaṃ. Pacchimena vā purimanti tena vā pacchimena aduṃ purimavacanaṃ na ghaṭiyati.

    ६३. इदानिस्स भगवा अञ्‍ञानिपि कारणानि आहरन्तो ‘‘तं किं मञ्‍ञसी’’तिआदिमाह। तत्थ चातुयामसंवरसंवुतोति न पाणमतिपातेति, न पाणमतिपातयति, न पाणमतिपातयतो समनुञ्‍ञो होति। न अदिन्‍नं आदियति, न अदिन्‍नं आदियापेति, न अदिन्‍नं आदियतो समनुञ्‍ञो होति। न मुसा भणति, न मुसा भणापेति, न मुसा भणतो समनुञ्‍ञो होति। न भावितमासीसति, न भावितमासीसापेति, न भावितमासीसतो समनुञ्‍ञो होतीति इमिना चतुकोट्ठासेन संवरेन संवुतो। एत्थ च भावितन्ति पञ्‍चकामगुणा।

    63. Idānissa bhagavā aññānipi kāraṇāni āharanto ‘‘taṃ kiṃ maññasī’’tiādimāha. Tattha cātuyāmasaṃvarasaṃvutoti na pāṇamatipāteti, na pāṇamatipātayati, na pāṇamatipātayato samanuñño hoti. Na adinnaṃ ādiyati, na adinnaṃ ādiyāpeti, na adinnaṃ ādiyato samanuñño hoti. Na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti. Na bhāvitamāsīsati, na bhāvitamāsīsāpeti, na bhāvitamāsīsato samanuñño hotīti iminā catukoṭṭhāsena saṃvarena saṃvuto. Ettha ca bhāvitanti pañcakāmaguṇā.

    सब्बवारिवारितोति वारितसब्बउदको, पटिक्खित्तसब्बसीतोदकोति अत्थो। सो हि सीतोदके सत्तसञ्‍ञी होति, तस्मा न तं वलञ्‍जेति। अथ वा सब्बवारिवारितोति सब्बेन पापवारणेन वारितपापो। सब्बवारियुत्तोति सब्बेन पापवारणेन युत्तो। सब्बवारिधुतोति सब्बेन पापवारणेन धुतपापो। सब्बवारिफुटोति सब्बेन पापवारणेन फुटो। खुद्दके पाणे सङ्घातं आपादेतीति खुद्दके पाणे वधं आपादेति। सो किर एकिन्द्रियं पाणं दुविन्द्रियं पाणन्ति पञ्‍ञपेति। सुक्खदण्डक-पुराणपण्णसक्खर-कथलानिपि पाणोतेव पञ्‍ञपेति। तत्थ खुद्दकं उदकबिन्दु खुद्दको पाणो, महन्तं महन्तोति सञ्‍ञी होति। तं सन्धायेतं वुत्तं। किस्मिं पञ्‍ञपेतीति कत्थ कतरस्मिं कोट्ठासे पञ्‍ञपेति। मनोदण्डस्मिन्ति मनोदण्डकोट्ठासे, भन्तेति। अयं पन उपासको भणन्तोव सयम्पि सल्‍लक्खेसि – ‘‘अम्हाकं महानिगण्ठो ‘असञ्‍चेतनिकं कम्मं अप्पसावज्‍जं, सञ्‍चेतनिकं महासावज्‍ज’न्ति पञ्‍ञपेत्वा चेतनं मनोदण्डोति पञ्‍ञपेति, अनिय्यानिका एतस्स कथा, भगवतोव निय्यानिका’’ति।

    Sabbavārivāritoti vāritasabbaudako, paṭikkhittasabbasītodakoti attho. So hi sītodake sattasaññī hoti, tasmā na taṃ valañjeti. Atha vā sabbavārivāritoti sabbena pāpavāraṇena vāritapāpo. Sabbavāriyuttoti sabbena pāpavāraṇena yutto. Sabbavāridhutoti sabbena pāpavāraṇena dhutapāpo. Sabbavāriphuṭoti sabbena pāpavāraṇena phuṭo. Khuddake pāṇe saṅghātaṃ āpādetīti khuddake pāṇe vadhaṃ āpādeti. So kira ekindriyaṃ pāṇaṃ duvindriyaṃ pāṇanti paññapeti. Sukkhadaṇḍaka-purāṇapaṇṇasakkhara-kathalānipi pāṇoteva paññapeti. Tattha khuddakaṃ udakabindu khuddako pāṇo, mahantaṃ mahantoti saññī hoti. Taṃ sandhāyetaṃ vuttaṃ. Kismiṃ paññapetīti kattha katarasmiṃ koṭṭhāse paññapeti. Manodaṇḍasminti manodaṇḍakoṭṭhāse, bhanteti. Ayaṃ pana upāsako bhaṇantova sayampi sallakkhesi – ‘‘amhākaṃ mahānigaṇṭho ‘asañcetanikaṃ kammaṃ appasāvajjaṃ, sañcetanikaṃ mahāsāvajja’nti paññapetvā cetanaṃ manodaṇḍoti paññapeti, aniyyānikā etassa kathā, bhagavatova niyyānikā’’ti.

    ६४. इद्धाति समिद्धा। फीताति अतिसमिद्धा सब्बपालिफुल्‍ला विय। आकिण्णमनुस्साति जनसमाकुला। पाणाति हत्थिअस्सादयो तिरच्छानगता चेव इत्थिपुरिसदारकादयो मनुस्सजातिका च। एकं मंसखलन्ति एकं मंसरासिं। पुञ्‍जन्ति तस्सेव वेवचनं। इद्धिमाति आनुभावसम्पन्‍नो। चेतोवसिप्पत्तोति चित्ते वसीभावप्पत्तो। भस्मं करिस्सामीति छारिकं करिस्सामि। किञ्हि सोभति एका छवा नाळन्दाति इदम्पि भणन्तो सो गहपति – ‘‘कायपयोगेन पञ्‍ञासम्पि मनुस्सा एकं नाळन्दं एकं मंसखलं कातुं न सक्‍कोन्ति, इद्धिमा पन एको एकेनेव मनोपदोसेन भस्मं कातुं समत्थो। अम्हाकं महानिगण्ठस्स कथा अनिय्यानिका, भगवतोव कथा निय्यानिका’’ति सल्‍लक्खेसि।

    64.Iddhāti samiddhā. Phītāti atisamiddhā sabbapāliphullā viya. Ākiṇṇamanussāti janasamākulā. Pāṇāti hatthiassādayo tiracchānagatā ceva itthipurisadārakādayo manussajātikā ca. Ekaṃ maṃsakhalanti ekaṃ maṃsarāsiṃ. Puñjanti tasseva vevacanaṃ. Iddhimāti ānubhāvasampanno. Cetovasippattoti citte vasībhāvappatto. Bhasmaṃkarissāmīti chārikaṃ karissāmi. Kiñhi sobhati ekā chavā nāḷandāti idampi bhaṇanto so gahapati – ‘‘kāyapayogena paññāsampi manussā ekaṃ nāḷandaṃ ekaṃ maṃsakhalaṃ kātuṃ na sakkonti, iddhimā pana eko ekeneva manopadosena bhasmaṃ kātuṃ samattho. Amhākaṃ mahānigaṇṭhassa kathā aniyyānikā, bhagavatova kathā niyyānikā’’ti sallakkhesi.

    ६५. अरञ्‍ञं अरञ्‍ञभूतन्ति अगामकं अरञ्‍ञमेव हुत्वा अरञ्‍ञं जातं। इसीनं मनोपदोसेनाति इसीनं अत्थाय कतेन मनोपदोसेन तं मनोपदोसं असहमानाहि देवताहि तानि रट्ठानि विनासितानि। लोकिका पन इसयो मनं पदोसेत्वा विनासयिंसूति मञ्‍ञन्ति। तस्मा इमस्मिं लोकवादे ठत्वाव इदं वादारोपनं कतन्ति वेदितब्बं।

    65.Araññaṃ araññabhūtanti agāmakaṃ araññameva hutvā araññaṃ jātaṃ. Isīnaṃ manopadosenāti isīnaṃ atthāya katena manopadosena taṃ manopadosaṃ asahamānāhi devatāhi tāni raṭṭhāni vināsitāni. Lokikā pana isayo manaṃ padosetvā vināsayiṃsūti maññanti. Tasmā imasmiṃ lokavāde ṭhatvāva idaṃ vādāropanaṃ katanti veditabbaṃ.

    तत्थ दण्डकीरञ्‍ञादीनं एवं अरञ्‍ञभूतभावो जानितब्बो – सरभङ्गबोधिसत्तस्स ताव परिसाय अतिवेपुल्‍लतं गताय किसवच्छो नाम तापसो महासत्तस्स अन्तेवासी विवेकवासं पत्थयमानो गणं पहाय गोधावरीतीरतो कलिङ्गरट्ठे दण्डकीरञ्‍ञो कुम्भपुरं नाम नगरं उपनिस्साय राजुय्याने विवेकमनुब्रूहयमानो विहरति। तस्स सेनापति उपट्ठाको होति।

    Tattha daṇḍakīraññādīnaṃ evaṃ araññabhūtabhāvo jānitabbo – sarabhaṅgabodhisattassa tāva parisāya ativepullataṃ gatāya kisavaccho nāma tāpaso mahāsattassa antevāsī vivekavāsaṃ patthayamāno gaṇaṃ pahāya godhāvarītīrato kaliṅgaraṭṭhe daṇḍakīrañño kumbhapuraṃ nāma nagaraṃ upanissāya rājuyyāne vivekamanubrūhayamāno viharati. Tassa senāpati upaṭṭhāko hoti.

    तदा च एका गणिका रथं अभिरुहित्वा पञ्‍चमातुगामसतपरिवारा नगरं उपसोभयमाना विचरति। महाजनो तमेव ओलोकयमानो परिवारेत्वा विचरति, नगरवीथियो नप्पहोन्ति। राजा वातपानं विवरित्वा ठितो तं दिस्वा का एसाति पुच्छि। तुम्हाकं नगरसोभिनी देवाति। सो उस्सूयमानो ‘‘किं एताय सोभति, नगरं सयं सोभिस्सती’’ति तं ठानन्तरं अच्छिन्दापेसि।

    Tadā ca ekā gaṇikā rathaṃ abhiruhitvā pañcamātugāmasataparivārā nagaraṃ upasobhayamānā vicarati. Mahājano tameva olokayamāno parivāretvā vicarati, nagaravīthiyo nappahonti. Rājā vātapānaṃ vivaritvā ṭhito taṃ disvā kā esāti pucchi. Tumhākaṃ nagarasobhinī devāti. So ussūyamāno ‘‘kiṃ etāya sobhati, nagaraṃ sayaṃ sobhissatī’’ti taṃ ṭhānantaraṃ acchindāpesi.

    सा ततो पट्ठाय केनचि सद्धिं सन्थवं कत्वा ठानन्तरं परियेसमाना एकदिवसं राजुय्यानं पविसित्वा चङ्कमनकोटियं आलम्बनफलकं निस्साय पासाणफलके निसिन्‍नं तापसं दिस्वा चिन्तेसि – ‘‘किलिट्ठो वतायं तापसो अनञ्‍जितमण्डितो, दाठिकाहि परुळ्हाहि मुखं पिहितं, मस्सुना उरं पिहितं, उभो कच्छा परुळ्हा’’ति। अथस्सा दोमनस्सं उप्पज्‍जि – ‘‘अहं एकेन किच्‍चेन विचरामि, अयञ्‍च मे काळकण्णी दिट्ठो, उदकं आहरथ, अक्खीनि धोविस्सामी’’ति उदकदन्तकट्ठं आहरापेत्वा दन्तकट्ठं खादित्वा तापसस्स सरीरे पिण्डं पिण्डं खेळं पातेत्वा दन्तकट्ठं जटामत्थके खिपित्वा मुखं विक्खालेत्वा उदकं तापसस्स मत्थकस्मिंयेव सिञ्‍चित्वा – ‘‘येहि मे अक्खीहि काळकण्णी दिट्ठो, तानि धोतानि कलिपवाहितो’’ति निक्खन्ता।

    Sā tato paṭṭhāya kenaci saddhiṃ santhavaṃ katvā ṭhānantaraṃ pariyesamānā ekadivasaṃ rājuyyānaṃ pavisitvā caṅkamanakoṭiyaṃ ālambanaphalakaṃ nissāya pāsāṇaphalake nisinnaṃ tāpasaṃ disvā cintesi – ‘‘kiliṭṭho vatāyaṃ tāpaso anañjitamaṇḍito, dāṭhikāhi paruḷhāhi mukhaṃ pihitaṃ, massunā uraṃ pihitaṃ, ubho kacchā paruḷhā’’ti. Athassā domanassaṃ uppajji – ‘‘ahaṃ ekena kiccena vicarāmi, ayañca me kāḷakaṇṇī diṭṭho, udakaṃ āharatha, akkhīni dhovissāmī’’ti udakadantakaṭṭhaṃ āharāpetvā dantakaṭṭhaṃ khāditvā tāpasassa sarīre piṇḍaṃ piṇḍaṃ kheḷaṃ pātetvā dantakaṭṭhaṃ jaṭāmatthake khipitvā mukhaṃ vikkhāletvā udakaṃ tāpasassa matthakasmiṃyeva siñcitvā – ‘‘yehi me akkhīhi kāḷakaṇṇī diṭṭho, tāni dhotāni kalipavāhito’’ti nikkhantā.

    तंदिवसञ्‍च राजा सतिं पटिलभित्वा – ‘‘भो कुहिं नगरसोभिनी’’ति पुच्छि। इमस्मिंयेव नगरे देवाति। पकतिट्ठानन्तरं तस्सा देथाति ठानन्तरं दापेसि। सा पुब्बे सुकतकम्मं निस्साय लद्धं ठानन्तरं तापसस्स सरीरे खेळपातनेन लद्धन्ति सञ्‍ञमकासि।

    Taṃdivasañca rājā satiṃ paṭilabhitvā – ‘‘bho kuhiṃ nagarasobhinī’’ti pucchi. Imasmiṃyeva nagare devāti. Pakatiṭṭhānantaraṃ tassā dethāti ṭhānantaraṃ dāpesi. Sā pubbe sukatakammaṃ nissāya laddhaṃ ṭhānantaraṃ tāpasassa sarīre kheḷapātanena laddhanti saññamakāsi.

    ततो कतिपाहस्सच्‍चयेन राजा पुरोहितस्स ठानन्तरं गण्हि। सो नगरसोभिनिया सन्तिकं गन्त्वा ‘‘भगिनि किन्ति कत्वा ठानन्तरं पटिलभी’’ति पुच्छि। ‘‘किं ब्राह्मण अञ्‍ञं कातब्बं अत्थि, राजुय्याने अनञ्‍जितकाळकण्णी कूटजटिलो एको अत्थि, तस्स सरीरे खेळं पातेहि, एवं ठानन्तरं लभिस्ससी’’ति आह। सो ‘‘एवं करिस्सामि भगिनी’’ति तत्थ गन्त्वा ताय कथितसदिसमेव सब्बं कत्वा निक्खमि। राजापि तंदिवसमेव सतिं पटिलभित्वा – ‘‘कुहिं, भो, ब्राह्मणो’’ति पुच्छि। इमस्मिंयेव नगरे देवाति। ‘‘अम्हेहि अनुपधारेत्वा कतं, तदेवस्स ठानन्तरं देथा’’ति दापेसि। सोपि पुञ्‍ञबलेन लभित्वा ‘‘तापसस्स सरीरे खेळपातनेन लद्धं मे’’ति सञ्‍ञमकासि।

    Tato katipāhassaccayena rājā purohitassa ṭhānantaraṃ gaṇhi. So nagarasobhiniyā santikaṃ gantvā ‘‘bhagini kinti katvā ṭhānantaraṃ paṭilabhī’’ti pucchi. ‘‘Kiṃ brāhmaṇa aññaṃ kātabbaṃ atthi, rājuyyāne anañjitakāḷakaṇṇī kūṭajaṭilo eko atthi, tassa sarīre kheḷaṃ pātehi, evaṃ ṭhānantaraṃ labhissasī’’ti āha. So ‘‘evaṃ karissāmi bhaginī’’ti tattha gantvā tāya kathitasadisameva sabbaṃ katvā nikkhami. Rājāpi taṃdivasameva satiṃ paṭilabhitvā – ‘‘kuhiṃ, bho, brāhmaṇo’’ti pucchi. Imasmiṃyeva nagare devāti. ‘‘Amhehi anupadhāretvā kataṃ, tadevassa ṭhānantaraṃ dethā’’ti dāpesi. Sopi puññabalena labhitvā ‘‘tāpasassa sarīre kheḷapātanena laddhaṃ me’’ti saññamakāsi.

    ततो कतिपाहस्सच्‍चयेन रञ्‍ञो पच्‍चन्तो कुपितो। राजा पच्‍चन्तं वूपसमेस्सामीति चतुरङ्गिनिया सेनाय निक्खमि। पुरोहितो गन्त्वा रञ्‍ञो पुरतो ठत्वा ‘‘जयतु महाराजा’’ति वत्वा – ‘‘तुम्हे, महाराज, जयत्थाय गच्छथा’’ति पुच्छि। आम ब्राह्मणाति। एवं सन्ते राजुय्याने अनञ्‍जितकाळकण्णी एको कूटजटिलो वसति, तस्स सरीरे खेळं पातेथाति। राजा तस्स वचनं गहेत्वा यथा गणिकाय च तेन च कतं, तथेव सब्बं कत्वा ओरोधेपि आणापेसि – ‘‘एतस्स कूटजटिलस्स सरीरे खेळं पातेथा’’ति। ततो ओरोधापि ओरोधपालकापि तथेव अकंसु। अथ राजा उय्यानद्वारे रक्खं ठपापेत्वा ‘‘रञ्‍ञा सद्धिं निक्खमन्ता सब्बे तापसस्स सरीरे खेळं अपातेत्वा निक्खमितुं न लभन्ती’’ति आणापेसि। अथ सब्बो बलकायो च सेनियो च तेनेव नियामेन तापसस्स उपरि खेळञ्‍च दन्तकट्ठानि च मुखविक्खालित उदकञ्‍च पापयिंसु, खेळो च दन्तकट्ठानि च सकलसरीरं अवत्थरिंसु।

    Tato katipāhassaccayena rañño paccanto kupito. Rājā paccantaṃ vūpasamessāmīti caturaṅginiyā senāya nikkhami. Purohito gantvā rañño purato ṭhatvā ‘‘jayatu mahārājā’’ti vatvā – ‘‘tumhe, mahārāja, jayatthāya gacchathā’’ti pucchi. Āma brāhmaṇāti. Evaṃ sante rājuyyāne anañjitakāḷakaṇṇī eko kūṭajaṭilo vasati, tassa sarīre kheḷaṃ pātethāti. Rājā tassa vacanaṃ gahetvā yathā gaṇikāya ca tena ca kataṃ, tatheva sabbaṃ katvā orodhepi āṇāpesi – ‘‘etassa kūṭajaṭilassa sarīre kheḷaṃ pātethā’’ti. Tato orodhāpi orodhapālakāpi tatheva akaṃsu. Atha rājā uyyānadvāre rakkhaṃ ṭhapāpetvā ‘‘raññā saddhiṃ nikkhamantā sabbe tāpasassa sarīre kheḷaṃ apātetvā nikkhamituṃ na labhantī’’ti āṇāpesi. Atha sabbo balakāyo ca seniyo ca teneva niyāmena tāpasassa upari kheḷañca dantakaṭṭhāni ca mukhavikkhālita udakañca pāpayiṃsu, kheḷo ca dantakaṭṭhāni ca sakalasarīraṃ avatthariṃsu.

    सेनापति सब्बपच्छा सुणित्वा ‘‘मय्हं किर सत्थारं भवन्तं पुञ्‍ञक्खेत्तं सग्गसोपानं एवं घट्टयिंसू’’ति उसुमजातहदयो मुखेन अस्ससन्तो वेगेन राजुय्यानं आगन्त्वा तथा ब्यसनपत्तं इसिं दिस्वा कच्छं बन्धित्वा द्वीहि हत्थेहि दन्तकट्ठानि अपवियूहित्वा उक्खिपित्वा निसीदापेत्वा उदकं आहरापेत्वा न्हापेत्वा सब्बओसधेहि चेव चतुज्‍जातिगन्धेहि च सरीरं उब्बट्टेत्वा सुखुमसाटकेन पुञ्छित्वा पुरतो अञ्‍जलिं कत्वा ठितो एवमाह ‘‘अयुत्तं, भन्ते, मनुस्सेहि कतं, एतेसं किं भविस्सती’’ति। देवता सेनापति तिधा भिन्‍ना, एकच्‍चा ‘‘राजानमेव नासेस्सामा’’ति वदन्ति, एकच्‍चा ‘‘सद्धिं परिसाय राजान’’न्ति, एकच्‍चा ‘‘रञ्‍ञो विजितं सब्बं नासेस्सामा’’ति। इदं वत्वा पन तापसो अप्पमत्तकम्पि कोपं अकत्वा लोकस्स सन्तिउपायमेव आचिक्खन्तो आह ‘‘अपराधो नाम होति, अच्‍चयं पन देसेतुं जानन्तस्स पाकतिकमेव होती’’ति।

    Senāpati sabbapacchā suṇitvā ‘‘mayhaṃ kira satthāraṃ bhavantaṃ puññakkhettaṃ saggasopānaṃ evaṃ ghaṭṭayiṃsū’’ti usumajātahadayo mukhena assasanto vegena rājuyyānaṃ āgantvā tathā byasanapattaṃ isiṃ disvā kacchaṃ bandhitvā dvīhi hatthehi dantakaṭṭhāni apaviyūhitvā ukkhipitvā nisīdāpetvā udakaṃ āharāpetvā nhāpetvā sabbaosadhehi ceva catujjātigandhehi ca sarīraṃ ubbaṭṭetvā sukhumasāṭakena puñchitvā purato añjaliṃ katvā ṭhito evamāha ‘‘ayuttaṃ, bhante, manussehi kataṃ, etesaṃ kiṃ bhavissatī’’ti. Devatā senāpati tidhā bhinnā, ekaccā ‘‘rājānameva nāsessāmā’’ti vadanti, ekaccā ‘‘saddhiṃ parisāya rājāna’’nti, ekaccā ‘‘rañño vijitaṃ sabbaṃ nāsessāmā’’ti. Idaṃ vatvā pana tāpaso appamattakampi kopaṃ akatvā lokassa santiupāyameva ācikkhanto āha ‘‘aparādho nāma hoti, accayaṃ pana desetuṃ jānantassa pākatikameva hotī’’ti.

    सेनापति नयं लभित्वा रञ्‍ञो सन्तिकं गन्त्वा राजानं वन्दित्वा आह – ‘‘तुम्हेहि, महाराज, निरापराधे महिद्धिके तापसे अपरज्झन्तेहि भारियं कम्मं कतं, देवता किर तिधा भिन्‍ना एवं वदन्ती’’ति सब्बं आरोचेत्वा – ‘‘खमापिते किर, महाराज, पाकतिकं होति, रट्ठं मा नासेथ, तापसं खमापेथा’’ति आह। राजा अत्तनि दोसं कतं दिस्वापि एवं वदति ‘‘न तं खमापेस्सामी’’ति। सेनापति यावततियं याचित्वा अनिच्छन्तमाह – ‘‘अहं, महाराज, तापसस्स बलं जानामि, न सो अभूतवादी, नापि कुपितो, सत्तानुद्दयेन पन एवमाह खमापेथ नं महाराजा’’ति। न खमापेमीति। तेन हि सेनापतिट्ठानं अञ्‍ञस्स देथ, अहं तुम्हाकं आणापवत्तिट्ठाने न वसिस्सामीति। त्वं येनकामं गच्छ, अहं मय्हं सेनापतिं लभिस्सामीति। ततो सेनापति तापसस्स सन्तिकं आगन्त्वा वन्दित्वा ‘‘कथं पटिपज्‍जामि, भन्ते’’ति आह। सेनापति ये ते वचनं सुणन्ति, सब्बे सपरिक्खारे सधने सद्विपदचतुप्पदे गहेत्वा सत्तदिवसब्भन्तरे बहि रज्‍जसीमं गच्छ, देवता अतिविय कुपिता धुवं रट्ठम्पि अरट्ठं करिस्सन्तीति। सेनापति तथा अकासि।

    Senāpati nayaṃ labhitvā rañño santikaṃ gantvā rājānaṃ vanditvā āha – ‘‘tumhehi, mahārāja, nirāparādhe mahiddhike tāpase aparajjhantehi bhāriyaṃ kammaṃ kataṃ, devatā kira tidhā bhinnā evaṃ vadantī’’ti sabbaṃ ārocetvā – ‘‘khamāpite kira, mahārāja, pākatikaṃ hoti, raṭṭhaṃ mā nāsetha, tāpasaṃ khamāpethā’’ti āha. Rājā attani dosaṃ kataṃ disvāpi evaṃ vadati ‘‘na taṃ khamāpessāmī’’ti. Senāpati yāvatatiyaṃ yācitvā anicchantamāha – ‘‘ahaṃ, mahārāja, tāpasassa balaṃ jānāmi, na so abhūtavādī, nāpi kupito, sattānuddayena pana evamāha khamāpetha naṃ mahārājā’’ti. Na khamāpemīti. Tena hi senāpatiṭṭhānaṃ aññassa detha, ahaṃ tumhākaṃ āṇāpavattiṭṭhāne na vasissāmīti. Tvaṃ yenakāmaṃ gaccha, ahaṃ mayhaṃ senāpatiṃ labhissāmīti. Tato senāpati tāpasassa santikaṃ āgantvā vanditvā ‘‘kathaṃ paṭipajjāmi, bhante’’ti āha. Senāpati ye te vacanaṃ suṇanti, sabbe saparikkhāre sadhane sadvipadacatuppade gahetvā sattadivasabbhantare bahi rajjasīmaṃ gaccha, devatā ativiya kupitā dhuvaṃ raṭṭhampi araṭṭhaṃ karissantīti. Senāpati tathā akāsi.

    राजा गतमत्तोयेव अमित्तमथनं कत्वा जनपदं वूपसमेत्वा आगम्म जयखन्धावारट्ठाने निसीदित्वा नगरं पटिजग्गापेत्वा अन्तोनगरं पाविसि। देवता पठमंयेव उदकवुट्ठिं पातयिंसु। महाजनो अत्तमनो अहोसि ‘‘कूटजटिलं अपरद्धकालतो पट्ठाय अम्हाकं रञ्‍ञो वड्ढियेव, अमित्ते निम्मथेसि, आगतदिवसेयेव देवो वुट्ठो’’ति। देवता पुन सुमनपुप्फवुट्ठिं पातयिंसु, महाजनो अत्तमनतरो अहोसि। देवता पुन मासकवुट्ठिं पातयिंसु। ततो कहापणवुट्ठिं, ततो कहापणत्थं न निक्खमेय्युन्ति मञ्‍ञमाना हत्थूपगपादूपगादिकतभण्डवुट्ठिं पातेसुं। महाजनो सत्तभूमिकपासादे ठितोपि ओतरित्वा आभरणानि पिळन्धन्तो अत्तमनो अहोसि। ‘‘अरहति वत कूटजटिलके खेळपातनं, तस्स उपरि खेळपातितकालतो पट्ठाय अम्हाकं रञ्‍ञो वड्ढि जाता, अमित्तमथनं कतं, आगतदिवसेयेव देवो वस्सि, ततो सुमनवुट्ठि मासकवुट्ठि कहापणवुट्ठि कतभण्डवुट्ठीति चतस्सो वुट्ठियो जाता’’ति अत्तमनवाचं निच्छारेत्वा रञ्‍ञो कतपापे समनुञ्‍ञो जातो।

    Rājā gatamattoyeva amittamathanaṃ katvā janapadaṃ vūpasametvā āgamma jayakhandhāvāraṭṭhāne nisīditvā nagaraṃ paṭijaggāpetvā antonagaraṃ pāvisi. Devatā paṭhamaṃyeva udakavuṭṭhiṃ pātayiṃsu. Mahājano attamano ahosi ‘‘kūṭajaṭilaṃ aparaddhakālato paṭṭhāya amhākaṃ rañño vaḍḍhiyeva, amitte nimmathesi, āgatadivaseyeva devo vuṭṭho’’ti. Devatā puna sumanapupphavuṭṭhiṃ pātayiṃsu, mahājano attamanataro ahosi. Devatā puna māsakavuṭṭhiṃ pātayiṃsu. Tato kahāpaṇavuṭṭhiṃ, tato kahāpaṇatthaṃ na nikkhameyyunti maññamānā hatthūpagapādūpagādikatabhaṇḍavuṭṭhiṃ pātesuṃ. Mahājano sattabhūmikapāsāde ṭhitopi otaritvā ābharaṇāni piḷandhanto attamano ahosi. ‘‘Arahati vata kūṭajaṭilake kheḷapātanaṃ, tassa upari kheḷapātitakālato paṭṭhāya amhākaṃ rañño vaḍḍhi jātā, amittamathanaṃ kataṃ, āgatadivaseyeva devo vassi, tato sumanavuṭṭhi māsakavuṭṭhi kahāpaṇavuṭṭhi katabhaṇḍavuṭṭhīti catasso vuṭṭhiyo jātā’’ti attamanavācaṃ nicchāretvā rañño katapāpe samanuñño jāto.

    तस्मिं समये देवता एकतोधारउभतोधारादीनि नानप्पकारानि आवुधानि महाजनस्स उपरि फलके मंसं कोट्टयमाना विय पातयिंसु। तदनन्तरं वीतच्‍चिके वीतधूमे किंसुकपुप्फवण्णे अङ्गारे, तदनन्तरं कूटागारप्पमाणे पासाणे, तदनन्तरं अन्तोमुट्ठियं असण्ठहनिकं सुखुमवालिकं वस्सापयमाना असीतिहत्थुब्बेधं थलं अकंसु। रञ्‍ञो विजितट्ठाने किसवच्छतापसो सेनापति मातुपोसकरामोति तयोव मनुस्सभूता अरोगा अहेसुं। सेसानं तस्मिं कम्मे असमङ्गीभूतानं तिरच्छानानं पानीयट्ठाने पानीयं नाहोसि, तिणट्ठाने तिणं। ते येन पानीयं येन तिणन्ति गच्छन्ता अप्पत्तेयेव सत्तमे दिवसे बहिरज्‍जसीमं पापुणिंसु। तेनाह सरभङ्गबोधिसत्तो –

    Tasmiṃ samaye devatā ekatodhāraubhatodhārādīni nānappakārāni āvudhāni mahājanassa upari phalake maṃsaṃ koṭṭayamānā viya pātayiṃsu. Tadanantaraṃ vītaccike vītadhūme kiṃsukapupphavaṇṇe aṅgāre, tadanantaraṃ kūṭāgārappamāṇe pāsāṇe, tadanantaraṃ antomuṭṭhiyaṃ asaṇṭhahanikaṃ sukhumavālikaṃ vassāpayamānā asītihatthubbedhaṃ thalaṃ akaṃsu. Rañño vijitaṭṭhāne kisavacchatāpaso senāpati mātuposakarāmoti tayova manussabhūtā arogā ahesuṃ. Sesānaṃ tasmiṃ kamme asamaṅgībhūtānaṃ tiracchānānaṃ pānīyaṭṭhāne pānīyaṃ nāhosi, tiṇaṭṭhāne tiṇaṃ. Te yena pānīyaṃ yena tiṇanti gacchantā appatteyeva sattame divase bahirajjasīmaṃ pāpuṇiṃsu. Tenāha sarabhaṅgabodhisatto –

    ‘‘किसञ्हि वच्छं अवकिरिय दण्डकी,

    ‘‘Kisañhi vacchaṃ avakiriya daṇḍakī,

    उच्छिन्‍नमूलो सजनो सरट्ठो।

    Ucchinnamūlo sajano saraṭṭho;

    कुक्‍कुळनामे निरयम्हि पच्‍चति,

    Kukkuḷanāme nirayamhi paccati,

    तस्स फुलिङ्गानि पतन्ति काये’’ति॥ (जा॰ २.१७.७०)।

    Tassa phuliṅgāni patanti kāye’’ti. (jā. 2.17.70);

    एवं ताव दण्डकीरञ्‍ञस्स अरञ्‍ञभूतभावो वेदितब्बो।

    Evaṃ tāva daṇḍakīraññassa araññabhūtabhāvo veditabbo.

    कलिङ्गरट्ठे पन नाळिकिररञ्‍ञे रज्‍जं कारयमाने हिमवति पञ्‍चसततापसा अनित्थिगन्धा अजिनजटवाकचीरधरा वनमूलफलभक्खा हुत्वा चिरं वीतिनामेत्वा लोणम्बिलसेवनत्थं मनुस्सपथं ओतरित्वा अनुपुब्बेन कलिङ्गरट्ठे नाळिकिररञ्‍ञो नगरं सम्पत्ता। ते जटाजिनवाकचीरानि सण्ठपेत्वा पब्बजितानुरूपं उपसमसिरिं दस्सयमाना नगरं भिक्खाय पविसिंसु। मनुस्सा अनुप्पन्‍ने बुद्धुप्पादे तापसपब्बजिते दिस्वा पसन्‍ना निसज्‍जट्ठानं संविधाय हत्थतो भिक्खाभाजनं गहेत्वा निसीदापेत्वा भिक्खं सम्पादेत्वा अदंसु। तापसा कतभत्तकिच्‍चा अनुमोदनं अकंसु। मनुस्सा सुत्वा पसन्‍नचित्ता ‘‘कुहिं भदन्ता गच्छन्ती’’ति पुच्छिंसु। यथाफासुकट्ठानं, आवुसोति। भन्ते, अलं अञ्‍ञत्थ गमनेन, राजुय्याने वसथ, मयं भुत्तपातरासा आगन्त्वा धम्मकथं सोस्सामाति। तापसा अधिवासेत्वा उय्यानं अगमंसु। नागरा भुत्तपातरासा सुद्धवत्थनिवत्था ‘‘धम्मकथं सोस्सामा’’ति सङ्घा गणा गणीभूता उय्यानाभिमुखा अगमंसु। राजा उपरिपासादे ठितो ते तथा गच्छमाने दिस्वा उपट्ठाकं पुच्छि ‘‘किं एते भणे नागरा सुद्धवत्था सुद्धुत्तरासङ्गा हुत्वा उय्यानाभिमुखा गच्छन्ति, किमेत्थ समज्‍जं वा नाटकं वा अत्थी’’ति? नत्थि देव, एते तापसानं सन्तिके धम्मं सोतुकामा गच्छन्तीति। तेन हि भणे अहम्पि गच्छिस्सामि, मया सद्धिं गच्छन्तूति। सो गन्त्वा तेसं आरोचेसि – ‘‘राजापि गन्तुकामो, राजानं परिवारेत्वाव गच्छथा’’ति। नागरा पकतियापि अत्तमना तं सुत्वा – ‘‘अम्हाकं राजा अस्सद्धो अप्पसन्‍नो दुस्सीलो, तापसा धम्मिका, ते आगम्म राजापि धम्मिको भविस्सती’’ति अत्तमनतरा अहेसुं।

    Kaliṅgaraṭṭhe pana nāḷikiraraññe rajjaṃ kārayamāne himavati pañcasatatāpasā anitthigandhā ajinajaṭavākacīradharā vanamūlaphalabhakkhā hutvā ciraṃ vītināmetvā loṇambilasevanatthaṃ manussapathaṃ otaritvā anupubbena kaliṅgaraṭṭhe nāḷikirarañño nagaraṃ sampattā. Te jaṭājinavākacīrāni saṇṭhapetvā pabbajitānurūpaṃ upasamasiriṃ dassayamānā nagaraṃ bhikkhāya pavisiṃsu. Manussā anuppanne buddhuppāde tāpasapabbajite disvā pasannā nisajjaṭṭhānaṃ saṃvidhāya hatthato bhikkhābhājanaṃ gahetvā nisīdāpetvā bhikkhaṃ sampādetvā adaṃsu. Tāpasā katabhattakiccā anumodanaṃ akaṃsu. Manussā sutvā pasannacittā ‘‘kuhiṃ bhadantā gacchantī’’ti pucchiṃsu. Yathāphāsukaṭṭhānaṃ, āvusoti. Bhante, alaṃ aññattha gamanena, rājuyyāne vasatha, mayaṃ bhuttapātarāsā āgantvā dhammakathaṃ sossāmāti. Tāpasā adhivāsetvā uyyānaṃ agamaṃsu. Nāgarā bhuttapātarāsā suddhavatthanivatthā ‘‘dhammakathaṃ sossāmā’’ti saṅghā gaṇā gaṇībhūtā uyyānābhimukhā agamaṃsu. Rājā uparipāsāde ṭhito te tathā gacchamāne disvā upaṭṭhākaṃ pucchi ‘‘kiṃ ete bhaṇe nāgarā suddhavatthā suddhuttarāsaṅgā hutvā uyyānābhimukhā gacchanti, kimettha samajjaṃ vā nāṭakaṃ vā atthī’’ti? Natthi deva, ete tāpasānaṃ santike dhammaṃ sotukāmā gacchantīti. Tena hi bhaṇe ahampi gacchissāmi, mayā saddhiṃ gacchantūti. So gantvā tesaṃ ārocesi – ‘‘rājāpi gantukāmo, rājānaṃ parivāretvāva gacchathā’’ti. Nāgarā pakatiyāpi attamanā taṃ sutvā – ‘‘amhākaṃ rājā assaddho appasanno dussīlo, tāpasā dhammikā, te āgamma rājāpi dhammiko bhavissatī’’ti attamanatarā ahesuṃ.

    राजा निक्खमित्वा तेहि परिवारितो उय्यानं गन्त्वा तापसेहि सद्धिं पटिसन्थारं कत्वा एकमन्तं निसीदि। तापसा राजानं दिस्वा परिकथाय कुसलस्सेकस्स तापसस्स ‘‘रञ्‍ञो धम्मं कथेही’’ति सञ्‍ञमदंसु, सो तापसो परिसं ओलोकेत्वा पञ्‍चसु वेरेसु आदीनवं पञ्‍चसु च सीलेसु आनिसंसं कथेन्तो –

    Rājā nikkhamitvā tehi parivārito uyyānaṃ gantvā tāpasehi saddhiṃ paṭisanthāraṃ katvā ekamantaṃ nisīdi. Tāpasā rājānaṃ disvā parikathāya kusalassekassa tāpasassa ‘‘rañño dhammaṃ kathehī’’ti saññamadaṃsu, so tāpaso parisaṃ oloketvā pañcasu veresu ādīnavaṃ pañcasu ca sīlesu ānisaṃsaṃ kathento –

    ‘‘पाणो न हन्तब्बो, अदिन्‍नं नादातब्बं, कामेसुमिच्छाचारो न चरितब्बो, मुसा न भासितब्बा, मज्‍जं न पातब्बं, पाणातिपातो नाम निरयसंवत्तनिको होति तिरच्छानयोनिसंवत्तनिको पेत्तिविसयसंवत्तनिको, तथा अदिन्‍नादानादीनि। पाणातिपातो निरये पच्‍चित्वा मनुस्सलोकं आगतस्स विपाकावसेसेन अप्पायुकसंवत्तनिको होति, अदिन्‍नादानं अप्पभोगसंवत्तनिकं, मिच्छाचारो बहुसपत्तसंवत्तनिको, मुसावादो अभूतब्भक्खानसंवत्तनिको, मज्‍जपानं उम्मत्तकभावसंवत्तनिक’’न्ति –

    ‘‘Pāṇo na hantabbo, adinnaṃ nādātabbaṃ, kāmesumicchācāro na caritabbo, musā na bhāsitabbā, majjaṃ na pātabbaṃ, pāṇātipāto nāma nirayasaṃvattaniko hoti tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, tathā adinnādānādīni. Pāṇātipāto niraye paccitvā manussalokaṃ āgatassa vipākāvasesena appāyukasaṃvattaniko hoti, adinnādānaṃ appabhogasaṃvattanikaṃ, micchācāro bahusapattasaṃvattaniko, musāvādo abhūtabbhakkhānasaṃvattaniko, majjapānaṃ ummattakabhāvasaṃvattanika’’nti –

    पञ्‍चसु वेरेसु इमं आदीनवं कथेसि।

    Pañcasu veresu imaṃ ādīnavaṃ kathesi.

    राजा पकतियापि अस्सद्धो अप्पसन्‍नो दुस्सीलो, दुस्सीलस्स च सीलकथा नाम दुक्‍कथा, कण्णे सूलप्पवेसनं विय होति। तस्मा सो चिन्तेसि – ‘‘अहं ‘एते पग्गण्हिस्सामी’ति आगतो, इमे पन मय्हं आगतकालतो पट्ठाय मंयेव घट्टेन्ता विज्झन्ता परिसमज्झे कथेन्ति, करिस्सामि नेसं कात्तब्ब’’न्ति। सो धम्मकथापरियोसाने ‘‘आचरिया स्वे मय्हं गेहे भिक्खं गण्हथा’’ति निमन्तेत्वा अगमासि। सो दुतियदिवसे महन्ते महन्ते कोळुम्बे आहरापेत्वा गूथस्स पूरापेत्वा कदलिपत्तेहि नेसं मुखानि बन्धापेत्वा तत्थ तत्थ ठपापेसि, पुन बहलमधुकतेलनागबलपिच्छिल्‍लादीनं कूटे पूरेत्वा निस्सेणिमत्थके ठपापेसि, तत्थेव च महामल्‍ले बद्धकच्छे हत्थेहि मुग्गरे गाहापेत्वा ठपेत्वा आह ‘‘कूटतापसा अतिविय मं विहेठयिंसु, तेसं पासादतो ओतरणकाले कूटेहि पिच्छिल्‍लं सोपानमत्थके विस्सज्‍जेत्वा सीसे मुग्गरेहि पोथेत्वा गले गहेत्वा सोपाने खिपथा’’ति। सोपानपादमूले पन चण्डे कुक्‍कुरे बन्धापेसि।

    Rājā pakatiyāpi assaddho appasanno dussīlo, dussīlassa ca sīlakathā nāma dukkathā, kaṇṇe sūlappavesanaṃ viya hoti. Tasmā so cintesi – ‘‘ahaṃ ‘ete paggaṇhissāmī’ti āgato, ime pana mayhaṃ āgatakālato paṭṭhāya maṃyeva ghaṭṭentā vijjhantā parisamajjhe kathenti, karissāmi nesaṃ kāttabba’’nti. So dhammakathāpariyosāne ‘‘ācariyā sve mayhaṃ gehe bhikkhaṃ gaṇhathā’’ti nimantetvā agamāsi. So dutiyadivase mahante mahante koḷumbe āharāpetvā gūthassa pūrāpetvā kadalipattehi nesaṃ mukhāni bandhāpetvā tattha tattha ṭhapāpesi, puna bahalamadhukatelanāgabalapicchillādīnaṃ kūṭe pūretvā nisseṇimatthake ṭhapāpesi, tattheva ca mahāmalle baddhakacche hatthehi muggare gāhāpetvā ṭhapetvā āha ‘‘kūṭatāpasā ativiya maṃ viheṭhayiṃsu, tesaṃ pāsādato otaraṇakāle kūṭehi picchillaṃ sopānamatthake vissajjetvā sīse muggarehi pothetvā gale gahetvā sopāne khipathā’’ti. Sopānapādamūle pana caṇḍe kukkure bandhāpesi.

    तापसापि ‘‘स्वे राजगेहे भुञ्‍जिस्सामा’’ति अञ्‍ञमञ्‍ञं ओवदिंसु – ‘‘मारिसा राजगेहं नाम सासङ्कं सप्पटिभयं, पब्बजितेहि नाम छद्वारारम्मणे सञ्‍ञतेहि भवितब्बं, दिट्ठदिट्ठे आरम्मणे निमित्तं न गहेतब्बं, चक्खुद्वारे संवरो पच्‍चुपट्ठपेतब्बो’’ति।

    Tāpasāpi ‘‘sve rājagehe bhuñjissāmā’’ti aññamaññaṃ ovadiṃsu – ‘‘mārisā rājagehaṃ nāma sāsaṅkaṃ sappaṭibhayaṃ, pabbajitehi nāma chadvārārammaṇe saññatehi bhavitabbaṃ, diṭṭhadiṭṭhe ārammaṇe nimittaṃ na gahetabbaṃ, cakkhudvāre saṃvaro paccupaṭṭhapetabbo’’ti.

    पुनदिवसे भिक्खाचारवेलं सल्‍लक्खेत्वा वाकचीरं निवासेत्वा अजिनचम्मं एकंसगतं कत्वा जटाकलापं सण्ठपेत्वा भिक्खाभाजनं गहेत्वा पटिपाटिया राजनिवेसनं अभिरुळ्हा। राजा आरुळ्हभावं ञत्वा गूथकोळुम्बमुखतो कदलिपत्तं नीहरापेसि। दुग्गन्धो तापसानं नासपुटं पहरित्वा मत्थलुङ्गपातनाकारपत्तो अहोसि। महातापसो राजानं ओलोकेसि। राजा – ‘‘एत्थ भोन्तो यावदत्थं भुञ्‍जन्तु चेव हरन्तु च, तुम्हाकमेतं अनुच्छविकं, हिय्यो अहं तुम्हे पग्गण्हिस्सामीति आगतो, तुम्हे पन मंयेव घट्टेन्तो विज्झन्ता परिसमज्झे कथयित्थ , तुम्हाकमिदं अनुच्छविकं, भुञ्‍जथा’’ति महातापसस्स उलुङ्केन गूथं उपनामेसि। महातापसो धी धीति वदन्तो पटिनिवत्ति। ‘‘एत्तकेनेव गच्छिस्सथ तुम्हे’’ति सोपाने कूटेहि पिच्छिल्‍लं विस्सज्‍जापेत्वा मल्‍लानं सञ्‍ञमदासि। मल्‍ला मुग्गरेहि सीसानि पोथेत्वा गीवाय गहेत्वा सोपाने खिपिंसु, एकोपि सोपाने पतिट्ठातुं नासक्खि , पवट्टमाना सोपानपादमूलंयेव पापुणिंसु। सम्पत्ते सम्पत्ते चण्डकुक्‍कुरा पटपटाति लुञ्‍चमाना खादिंसु। योपि नेसं उट्ठहित्वा पलायति, सोपि आवाटे पतति, तत्रापि नं कुक्‍कुरा अनुबन्धित्वा खादन्तियेव। इति नेसं कुक्‍कुरा अट्ठिसङ्खलिकमेव अवसेसयिंसु। एवं सो राजा तपसम्पन्‍ने पञ्‍चसते तापसे एकदिवसेनेव जीविता वोरोपेसि।

    Punadivase bhikkhācāravelaṃ sallakkhetvā vākacīraṃ nivāsetvā ajinacammaṃ ekaṃsagataṃ katvā jaṭākalāpaṃ saṇṭhapetvā bhikkhābhājanaṃ gahetvā paṭipāṭiyā rājanivesanaṃ abhiruḷhā. Rājā āruḷhabhāvaṃ ñatvā gūthakoḷumbamukhato kadalipattaṃ nīharāpesi. Duggandho tāpasānaṃ nāsapuṭaṃ paharitvā matthaluṅgapātanākārapatto ahosi. Mahātāpaso rājānaṃ olokesi. Rājā – ‘‘ettha bhonto yāvadatthaṃ bhuñjantu ceva harantu ca, tumhākametaṃ anucchavikaṃ, hiyyo ahaṃ tumhe paggaṇhissāmīti āgato, tumhe pana maṃyeva ghaṭṭento vijjhantā parisamajjhe kathayittha , tumhākamidaṃ anucchavikaṃ, bhuñjathā’’ti mahātāpasassa uluṅkena gūthaṃ upanāmesi. Mahātāpaso dhī dhīti vadanto paṭinivatti. ‘‘Ettakeneva gacchissatha tumhe’’ti sopāne kūṭehi picchillaṃ vissajjāpetvā mallānaṃ saññamadāsi. Mallā muggarehi sīsāni pothetvā gīvāya gahetvā sopāne khipiṃsu, ekopi sopāne patiṭṭhātuṃ nāsakkhi , pavaṭṭamānā sopānapādamūlaṃyeva pāpuṇiṃsu. Sampatte sampatte caṇḍakukkurā paṭapaṭāti luñcamānā khādiṃsu. Yopi nesaṃ uṭṭhahitvā palāyati, sopi āvāṭe patati, tatrāpi naṃ kukkurā anubandhitvā khādantiyeva. Iti nesaṃ kukkurā aṭṭhisaṅkhalikameva avasesayiṃsu. Evaṃ so rājā tapasampanne pañcasate tāpase ekadivaseneva jīvitā voropesi.

    अथस्स रट्ठे देवता पुरिमनयेनेव पुन नववुट्ठियो पातेसुं। तस्स रज्‍जं सट्ठियोजनुब्बेधेन वालिकथलेन अवच्छादियित्थ। तेनाह सरभङ्गो बोधिसत्तो –

    Athassa raṭṭhe devatā purimanayeneva puna navavuṭṭhiyo pātesuṃ. Tassa rajjaṃ saṭṭhiyojanubbedhena vālikathalena avacchādiyittha. Tenāha sarabhaṅgo bodhisatto –

    ‘‘यो सञ्‍ञते पब्बजिते अवञ्‍चयि,

    ‘‘Yo saññate pabbajite avañcayi,

    धम्मं भणन्ते समणे अदूसके।

    Dhammaṃ bhaṇante samaṇe adūsake;

    तं नाळिकेरं सुनखा परत्थ,

    Taṃ nāḷikeraṃ sunakhā parattha,

    सङ्गम्म खादन्ति विफन्दमान’’न्ति॥ (जा॰ २.१७.७१)।

    Saṅgamma khādanti viphandamāna’’nti. (jā. 2.17.71);

    एवं कालिङ्गारञ्‍ञस्स अरञ्‍ञभूतभावो वेदितब्बो।

    Evaṃ kāliṅgāraññassa araññabhūtabhāvo veditabbo.

    अतीते पन बाराणसिनगरे दिट्ठमङ्गलिका नाम चत्तालीसकोटिविभवस्स सेट्ठिनो एका धीता अहोसि दस्सनीया पासादिका। सा रूपभोगकुलसम्पत्तिसम्पन्‍नताय बहूनं पत्थनीया अहोसि। यो पनस्सा वारेय्यत्थाय पहिणाति, तं तं दिस्वानस्स जातियं वा हत्थपादादीसु वा यत्थ कत्थचि दोसं आरोपेत्वा ‘‘को एस दुज्‍जातो दुस्सण्ठितो’’तिआदीनि वत्वा – ‘‘नीहरथ न’’न्ति नीहरापेत्वा ‘‘एवरूपम्पि नाम अद्दसं, उदकं आहरथ, अक्खीनि धोविस्सामी’’ति अक्खीनि धोवति। तस्सा दिट्ठं दिट्ठं विप्पकारं पापेत्वा नीहरापेतीति दिट्ठमङ्गलिका त्वेव सङ्खा उदपादि, मूलनामं अन्तरधायि।

    Atīte pana bārāṇasinagare diṭṭhamaṅgalikā nāma cattālīsakoṭivibhavassa seṭṭhino ekā dhītā ahosi dassanīyā pāsādikā. Sā rūpabhogakulasampattisampannatāya bahūnaṃ patthanīyā ahosi. Yo panassā vāreyyatthāya pahiṇāti, taṃ taṃ disvānassa jātiyaṃ vā hatthapādādīsu vā yattha katthaci dosaṃ āropetvā ‘‘ko esa dujjāto dussaṇṭhito’’tiādīni vatvā – ‘‘nīharatha na’’nti nīharāpetvā ‘‘evarūpampi nāma addasaṃ, udakaṃ āharatha, akkhīni dhovissāmī’’ti akkhīni dhovati. Tassā diṭṭhaṃ diṭṭhaṃ vippakāraṃ pāpetvā nīharāpetīti diṭṭhamaṅgalikā tveva saṅkhā udapādi, mūlanāmaṃ antaradhāyi.

    सा एकदिवसं गङ्गाय उदककीळं कीळिस्सामीति तित्थं सज्‍जापेत्वा पहूतं खादनीयभोजनीयं सकटेसु पूरापेत्वा बहूनि गन्धमालादीनि आदाय पटिच्छन्‍नयानं आरुय्ह ञातिगणपरिवुता गेहम्हा निक्खमि। तेन च समयेन महापुरिसो चण्डालयोनियं निब्बत्तो बहिनगरे चम्मगेहे वसति, मातङ्गोत्वेवस्स नामं अहोसि। सो सोळसवस्सुद्देसिको हुत्वा केनचिदेव करणीयेन अन्तोनगरं पविसितुकामो एकं नीलपिलोतिकं निवासेत्वा एकं हत्थे बन्धित्वा एकेन हत्थेन पच्छिं, एकेन घण्डं गहेत्वा ‘‘उस्सरथ अय्या, चण्डालोह’’न्ति जानापनत्थं तं वादेन्तो नीचचित्तं पच्‍चुपट्ठपेत्वा दिट्ठदिट्ठे मनुस्से नमस्समानो नगरं पविसित्वा महापथं पटिपज्‍जि।

    Sā ekadivasaṃ gaṅgāya udakakīḷaṃ kīḷissāmīti titthaṃ sajjāpetvā pahūtaṃ khādanīyabhojanīyaṃ sakaṭesu pūrāpetvā bahūni gandhamālādīni ādāya paṭicchannayānaṃ āruyha ñātigaṇaparivutā gehamhā nikkhami. Tena ca samayena mahāpuriso caṇḍālayoniyaṃ nibbatto bahinagare cammagehe vasati, mātaṅgotvevassa nāmaṃ ahosi. So soḷasavassuddesiko hutvā kenacideva karaṇīyena antonagaraṃ pavisitukāmo ekaṃ nīlapilotikaṃ nivāsetvā ekaṃ hatthe bandhitvā ekena hatthena pacchiṃ, ekena ghaṇḍaṃ gahetvā ‘‘ussaratha ayyā, caṇḍāloha’’nti jānāpanatthaṃ taṃ vādento nīcacittaṃ paccupaṭṭhapetvā diṭṭhadiṭṭhe manusse namassamāno nagaraṃ pavisitvā mahāpathaṃ paṭipajji.

    दिट्ठमङ्गलिका घण्डसद्दं सुत्वा साणिअन्तरेन ओलोकेन्ती दूरतोव तं आगच्छन्तं दिस्वा ‘‘किमेत’’न्ति पुच्छि। मातङ्गो अय्येति। ‘‘किं वत, भो, अकुसलं अकरम्ह, कस्सायं निस्सन्दो, विनासो नु खो मे पच्‍चुपट्ठितो, मङ्गलकिच्‍चेन नाम गच्छमाना चण्डालं अद्दस’’न्ति सरीरं कम्पेत्वा जिगुच्छमाना खेळं पातेत्वा धातियो आह – ‘‘वेगेन उदकं आहरथ, चण्डालो दिट्ठो, अक्खीनि चेव नाम गहितमुखञ्‍च धोविस्सामी’’ति धोवित्वा रथं निवत्तापेत्वा सब्बपटियादानं गेहं पेसेत्वा पासादं अभिरुहि। सुरासोण्डादयो चेव तस्सा उपट्ठाकमनुस्सा च ‘‘कुहिं, भो दिट्ठमङ्गलिका, इमायपि वेलाय नागच्छती’’ति पुच्छन्ता तं पवत्तिं सुत्वा – ‘‘महन्तं वत, भो, सुरामंसगन्धमालादिसक्‍कारं चण्डालं निस्साय अनुभवितुं न लभिम्ह, गण्हथ चण्डाल’’न्ति गतट्ठानं गवेसित्वा निरापराधं मातङ्गपण्डितं तज्‍जित्वा – ‘‘अरे मातङ्ग तं निस्साय इदञ्‍चिदञ्‍च सक्‍कारं अनुभवितुं न लभिम्हा’’ति केसेसु गहेत्वा भूमियं पातेत्वा जाणुकप्परपासाणादीहि कोट्टेत्वा मतोति सञ्‍ञाय पादे गहेत्वा कड्ढन्ता सङ्कारकूटे छड्डेसुं।

    Diṭṭhamaṅgalikā ghaṇḍasaddaṃ sutvā sāṇiantarena olokentī dūratova taṃ āgacchantaṃ disvā ‘‘kimeta’’nti pucchi. Mātaṅgo ayyeti. ‘‘Kiṃ vata, bho, akusalaṃ akaramha, kassāyaṃ nissando, vināso nu kho me paccupaṭṭhito, maṅgalakiccena nāma gacchamānā caṇḍālaṃ addasa’’nti sarīraṃ kampetvā jigucchamānā kheḷaṃ pātetvā dhātiyo āha – ‘‘vegena udakaṃ āharatha, caṇḍālo diṭṭho, akkhīni ceva nāma gahitamukhañca dhovissāmī’’ti dhovitvā rathaṃ nivattāpetvā sabbapaṭiyādānaṃ gehaṃ pesetvā pāsādaṃ abhiruhi. Surāsoṇḍādayo ceva tassā upaṭṭhākamanussā ca ‘‘kuhiṃ, bho diṭṭhamaṅgalikā, imāyapi velāya nāgacchatī’’ti pucchantā taṃ pavattiṃ sutvā – ‘‘mahantaṃ vata, bho, surāmaṃsagandhamālādisakkāraṃ caṇḍālaṃ nissāya anubhavituṃ na labhimha, gaṇhatha caṇḍāla’’nti gataṭṭhānaṃ gavesitvā nirāparādhaṃ mātaṅgapaṇḍitaṃ tajjitvā – ‘‘are mātaṅga taṃ nissāya idañcidañca sakkāraṃ anubhavituṃ na labhimhā’’ti kesesu gahetvā bhūmiyaṃ pātetvā jāṇukapparapāsāṇādīhi koṭṭetvā matoti saññāya pāde gahetvā kaḍḍhantā saṅkārakūṭe chaḍḍesuṃ.

    महापुरिसो सञ्‍ञं पटिलभित्वा हत्थपादे परामसित्वा – ‘‘इदं दुक्खं कं निस्साय उप्पन्‍न’’न्ति चिन्तेन्तो – ‘‘न अञ्‍ञं कञ्‍चि, दिट्ठमङ्गलिकं निस्साय उप्पन्‍न’’न्ति ञत्वा ‘‘सचाहं पुरिसो, पादेसु नं निपातेस्सामी’’ति चिन्तेत्वा वेधमानो दिट्ठमङ्गलिकाय कुलद्वारं गन्त्वा – ‘‘दिट्ठमङ्गलिकं लभन्तो वुट्ठहिस्सामि, अलभन्तस्स एत्थेव मरण’’न्ति गेहङ्गणे निपज्‍जि। तेन च समयेन जम्बुदीपे अयं धम्मता होति – यस्स चण्डालो कुज्झित्वा गब्भद्वारे निपन्‍नो मरति, ये च तस्मिं गब्भे वसन्ति, सब्बे चण्डाला होन्ति। गेहमज्झम्हि मते सब्बे गेहवासिनो, द्वारम्हि मते उभतो अनन्तरगेहवासिका, अङ्गणम्हि मते इतो सत्त इतो सत्ताति चुद्दसगेहवासिनो सब्बे चण्डाला होन्तीति। बोधिसत्तो पन अङ्गणे निपज्‍जि।

    Mahāpuriso saññaṃ paṭilabhitvā hatthapāde parāmasitvā – ‘‘idaṃ dukkhaṃ kaṃ nissāya uppanna’’nti cintento – ‘‘na aññaṃ kañci, diṭṭhamaṅgalikaṃ nissāya uppanna’’nti ñatvā ‘‘sacāhaṃ puriso, pādesu naṃ nipātessāmī’’ti cintetvā vedhamāno diṭṭhamaṅgalikāya kuladvāraṃ gantvā – ‘‘diṭṭhamaṅgalikaṃ labhanto vuṭṭhahissāmi, alabhantassa ettheva maraṇa’’nti gehaṅgaṇe nipajji. Tena ca samayena jambudīpe ayaṃ dhammatā hoti – yassa caṇḍālo kujjhitvā gabbhadvāre nipanno marati, ye ca tasmiṃ gabbhe vasanti, sabbe caṇḍālā honti. Gehamajjhamhi mate sabbe gehavāsino, dvāramhi mate ubhato anantaragehavāsikā, aṅgaṇamhi mate ito satta ito sattāti cuddasagehavāsino sabbe caṇḍālā hontīti. Bodhisatto pana aṅgaṇe nipajji.

    सेट्ठिस्स आरोचेसुं – ‘‘मातङ्गो ते सामि गेहङ्गणे पतितो’’ति गच्छथ भणे, किं कारणाति वत्वा एकमासकं दत्वा उट्ठापेथाति। ते गन्त्वा ‘‘इमं किर मासकं गहेत्वा उट्ठहा’’ति वदिंसु। सो – ‘‘नाहं मासकत्थाय निपन्‍नो, दिट्ठमङ्गलिकाय स्वाहं निपन्‍नो’’ति आह। दिट्ठमङ्गलिकाय को दोसोति? किं तस्सा दोसं न पस्सथ, निरपराधो अहं तस्सा मनुस्सेहि ब्यसनं पापितो, तं लभन्तोव वुट्ठहिस्सामि, अलभन्तो न वुट्ठहिस्सामीति।

    Seṭṭhissa ārocesuṃ – ‘‘mātaṅgo te sāmi gehaṅgaṇe patito’’ti gacchatha bhaṇe, kiṃ kāraṇāti vatvā ekamāsakaṃ datvā uṭṭhāpethāti. Te gantvā ‘‘imaṃ kira māsakaṃ gahetvā uṭṭhahā’’ti vadiṃsu. So – ‘‘nāhaṃ māsakatthāya nipanno, diṭṭhamaṅgalikāya svāhaṃ nipanno’’ti āha. Diṭṭhamaṅgalikāya ko dosoti? Kiṃ tassā dosaṃ na passatha, niraparādho ahaṃ tassā manussehi byasanaṃ pāpito, taṃ labhantova vuṭṭhahissāmi, alabhanto na vuṭṭhahissāmīti.

    ते गन्त्वा सेट्ठिस्स आरोचेसुं। सेट्ठि धीतु दोसं ञत्वा ‘‘गच्छथ, एकं कहापणं देथा’’ति पेसेति। सो ‘‘न इच्छामि कहापणं, तमेव इच्छामी’’ति आह। तं सुत्वा सेट्ठि च सेट्ठिभरिया च – ‘‘एकायेव नो पियधीता, पवेणिया घटको अञ्‍ञो दारकोपि नत्थी’’ति संवेगप्पत्ता – ‘‘गच्छथ ताता, कोचि अम्हाकं असहनको एतं जीवितापि वोरोपेय्य, एतस्मिञ्हि मते सब्बे मयं नट्ठा होम, आरक्खमस्स गण्हथा’’ति परिवारेत्वा आरक्खं संविधाय यागुं पेसयिंसु, भत्तं धनं पेसयिंसु, एवं सो सब्बं पटिक्खिपि। एवं एको दिवसो गतो; द्वे, तयो, चत्तारो, पञ्‍च दिवसा गता।

    Te gantvā seṭṭhissa ārocesuṃ. Seṭṭhi dhītu dosaṃ ñatvā ‘‘gacchatha, ekaṃ kahāpaṇaṃ dethā’’ti peseti. So ‘‘na icchāmi kahāpaṇaṃ, tameva icchāmī’’ti āha. Taṃ sutvā seṭṭhi ca seṭṭhibhariyā ca – ‘‘ekāyeva no piyadhītā, paveṇiyā ghaṭako añño dārakopi natthī’’ti saṃvegappattā – ‘‘gacchatha tātā, koci amhākaṃ asahanako etaṃ jīvitāpi voropeyya, etasmiñhi mate sabbe mayaṃ naṭṭhā homa, ārakkhamassa gaṇhathā’’ti parivāretvā ārakkhaṃ saṃvidhāya yāguṃ pesayiṃsu, bhattaṃ dhanaṃ pesayiṃsu, evaṃ so sabbaṃ paṭikkhipi. Evaṃ eko divaso gato; dve, tayo, cattāro, pañca divasā gatā.

    ततो सत्तसत्तगेहवासिका उट्ठाय – ‘‘न सक्‍कोम मयं तुम्हे निस्साय चण्डाला भवितुं, अम्हे मा नासेथ, तुम्हाकं दारिकं दत्वा एतं उट्ठापेथा’’ति आहंसु। ते सतम्पि सहस्सम्पि सतसहस्सम्पि पहिणिंसु, सो पटिक्खिपतेव। एवं छ दिवसा गता। सत्तमे दिवसे उभतो चुद्दसगेहवासिका सन्‍निपतित्वा – ‘‘न मयं चण्डाला भवितुं सक्‍कोम, तुम्हाकं अकामकानम्पि मयं एतस्स दारिकं दस्सामा’’ति आहंसु।

    Tato sattasattagehavāsikā uṭṭhāya – ‘‘na sakkoma mayaṃ tumhe nissāya caṇḍālā bhavituṃ, amhe mā nāsetha, tumhākaṃ dārikaṃ datvā etaṃ uṭṭhāpethā’’ti āhaṃsu. Te satampi sahassampi satasahassampi pahiṇiṃsu, so paṭikkhipateva. Evaṃ cha divasā gatā. Sattame divase ubhato cuddasagehavāsikā sannipatitvā – ‘‘na mayaṃ caṇḍālā bhavituṃ sakkoma, tumhākaṃ akāmakānampi mayaṃ etassa dārikaṃ dassāmā’’ti āhaṃsu.

    मातापितरो सोकसल्‍लसमप्पिता विसञ्‍ञी हुत्वा सयने निपतिंसु। उभतो चुद्दसगेहवासिनो पासादं आरुय्ह सुपुप्फितकिंसुकसाखं उच्छिन्दन्ता विय तस्सा सब्बाभरणानि ओमुञ्‍चित्वा नखेहि सीमन्तं कत्वा केसे बन्धित्वा नीलसाटकं निवासापेत्वा हत्थे नीलपिलोतिकखण्डं वेठेत्वा कण्णेसु तिपुपट्टके पिळन्धापेत्वा तालपण्णपच्छिं दत्वा पासादतो ओतारापेत्वा द्वीसु बाहासु गहेत्वा – ‘‘तव सामिकं गहेत्वा याही’’ति महापुरिसस्स अदंसु।

    Mātāpitaro sokasallasamappitā visaññī hutvā sayane nipatiṃsu. Ubhato cuddasagehavāsino pāsādaṃ āruyha supupphitakiṃsukasākhaṃ ucchindantā viya tassā sabbābharaṇāni omuñcitvā nakhehi sīmantaṃ katvā kese bandhitvā nīlasāṭakaṃ nivāsāpetvā hatthe nīlapilotikakhaṇḍaṃ veṭhetvā kaṇṇesu tipupaṭṭake piḷandhāpetvā tālapaṇṇapacchiṃ datvā pāsādato otārāpetvā dvīsu bāhāsu gahetvā – ‘‘tava sāmikaṃ gahetvā yāhī’’ti mahāpurisassa adaṃsu.

    नीलुप्पलम्पि अतिभारोति अनुक्खित्तपुब्बा सुखुमालदारिका ‘‘उट्ठाहि सामि, गच्छामा’’ति आह। बोधिसत्तो निपन्‍नकोव आह ‘‘नाहं उट्ठहामी’’ति। अथ किन्ति वदामीति। ‘‘उट्ठेहि अय्य मातङ्गा’’ति एवं मं वदाहीति। सा तथा अवोच। न तुय्हं मनुस्सा उट्ठानसमत्थं मं अकंसु, बाहाय मं गहेत्वा उट्ठापेहीति। सा तथा अकासि। बोधिसत्तो उट्ठहन्तो विय परिवट्टेत्वा भूमियं पतित्वा – ‘‘नासितं, भो, दिट्ठमङ्गलिकाय पठमं मनुस्सेहि कोट्टापेत्वा, इदानि सयं कोट्टेती’’ति विरवित्थ। सा किं करोमि अय्याति? द्वीहि हत्थेहि गहेत्वा उट्ठापेहीति। सा तथा उट्ठापेत्वा निसीदापेत्वा गच्छाम सामीति। गच्छा नाम अरञ्‍ञे होन्ति, मयं मनुस्सा, अतिकोट्टितोम्हि तुय्हं मनुस्सेहि, न सक्‍कोमि पदसा गन्तुं, पिट्ठिया मं नेहीति। सा ओनमित्वा पिट्ठिं अदासि। बोधिसत्तो अभिरुहि। कुहिं नेमि सामीति? बहिनगरं नेहीति। सा पाचीनद्वारं गन्त्वा – ‘‘इध ते सामि वसनट्ठान’’न्ति पुच्छि। कतरट्ठानं एतन्ति? पाचीनद्वारं सामीति। पाचीनद्वारे चण्डालपुत्ता वसितुं न लभन्तीति अत्तनो वसनट्ठानं अनाचिक्खित्वाव सब्बद्वारानि आहिण्डापेसि। कस्मा? भवग्गपत्तमस्सा मानं पातेस्सामीति। महाजनो उक्‍कुट्ठिमकासि – ‘‘ठपेत्वा तुम्हादिसं अञ्‍ञो एतिस्सा मानं भेदको नत्थी’’ति।

    Nīluppalampi atibhāroti anukkhittapubbā sukhumāladārikā ‘‘uṭṭhāhi sāmi, gacchāmā’’ti āha. Bodhisatto nipannakova āha ‘‘nāhaṃ uṭṭhahāmī’’ti. Atha kinti vadāmīti. ‘‘Uṭṭhehi ayya mātaṅgā’’ti evaṃ maṃ vadāhīti. Sā tathā avoca. Na tuyhaṃ manussā uṭṭhānasamatthaṃ maṃ akaṃsu, bāhāya maṃ gahetvā uṭṭhāpehīti. Sā tathā akāsi. Bodhisatto uṭṭhahanto viya parivaṭṭetvā bhūmiyaṃ patitvā – ‘‘nāsitaṃ, bho, diṭṭhamaṅgalikāya paṭhamaṃ manussehi koṭṭāpetvā, idāni sayaṃ koṭṭetī’’ti viravittha. Sā kiṃ karomi ayyāti? Dvīhi hatthehi gahetvā uṭṭhāpehīti. Sā tathā uṭṭhāpetvā nisīdāpetvā gacchāma sāmīti. Gacchā nāma araññe honti, mayaṃ manussā, atikoṭṭitomhi tuyhaṃ manussehi, na sakkomi padasā gantuṃ, piṭṭhiyā maṃ nehīti. Sā onamitvā piṭṭhiṃ adāsi. Bodhisatto abhiruhi. Kuhiṃ nemi sāmīti? Bahinagaraṃ nehīti. Sā pācīnadvāraṃ gantvā – ‘‘idha te sāmi vasanaṭṭhāna’’nti pucchi. Kataraṭṭhānaṃ etanti? Pācīnadvāraṃ sāmīti. Pācīnadvāre caṇḍālaputtā vasituṃ na labhantīti attano vasanaṭṭhānaṃ anācikkhitvāva sabbadvārāni āhiṇḍāpesi. Kasmā? Bhavaggapattamassā mānaṃ pātessāmīti. Mahājano ukkuṭṭhimakāsi – ‘‘ṭhapetvā tumhādisaṃ añño etissā mānaṃ bhedako natthī’’ti.

    सा पच्छिमद्वारं पत्वा ‘‘इध ते सामि वसनट्ठान’’न्ति पुच्छि। कतरट्ठानं एतन्ति? पच्छिमद्वारं सामीति। इमिना द्वारेन निक्खमित्वा चम्मगेहं ओलोकेन्ती गच्छाति। सा तत्थ गन्त्वा आह ‘‘इदं चम्मगेहं तुम्हाकं वसनट्ठानं सामी’’ति? आमाति पिट्ठितो ओतरित्वा चम्मगेहं पाविसि।

    Sā pacchimadvāraṃ patvā ‘‘idha te sāmi vasanaṭṭhāna’’nti pucchi. Kataraṭṭhānaṃ etanti? Pacchimadvāraṃ sāmīti. Iminā dvārena nikkhamitvā cammagehaṃ olokentī gacchāti. Sā tattha gantvā āha ‘‘idaṃ cammagehaṃ tumhākaṃ vasanaṭṭhānaṃ sāmī’’ti? Āmāti piṭṭhito otaritvā cammagehaṃ pāvisi.

    तत्थ सत्तट्ठदिवसे वसन्तो सब्बञ्‍ञुतगवेसनधीरो एत्तकेसु दिवसेसु न च जातिसम्भेदमकासि। ‘‘महाकुलस्स धीता सचे मं निस्साय महन्तं यसं न पापुणाति, न चम्हाहं चतुवीसतिया बुद्धानं अन्तेवासिको। एतिस्सा पादधोवनउदकेन सकलजम्बुदीपे राजूनं अभिसेककिच्‍चं करिस्सामी’’ति चिन्तेत्वा पुन चिन्तेसि – ‘‘अगारमज्झेवसन्तो न सक्खिस्सामि, पब्बजित्वा पन सक्खिस्सामी’’ति। चिन्तेत्वा तं आमन्तेसि – ‘‘दिट्ठमङ्गलिके मयं पुब्बे एकचरा कम्मं कत्वापि अकत्वापि सक्‍का जीवितुं, इदानि पन दारभरणं पटिपन्‍नम्ह, कम्मं अकत्वा न सक्‍का जीवितुं, त्वं यावाहं आगच्छामि, ताव मा उक्‍कण्ठित्था’’ति अरञ्‍ञं पविसित्वा सुसानादीसु नन्तकानि सङ्कड्ढित्वा निवासनपारुपनं कत्वा समणपब्बज्‍जं पब्बजित्वा एकचरो लद्धकायविवेको कसिणपरिकम्मं कत्वा अट्ठ समापत्तियो पञ्‍च अभिञ्‍ञायो च निब्बत्तेत्वा ‘‘इदानि सक्‍का दिट्ठमङ्गलिकाय अवस्सयेन मया भवितु’’न्ति बाराणसिअभिमुखो गन्त्वा चीवरं पारुपित्वा भिक्खं चरमानो दिट्ठमङ्गलिकाय गेहाभिमुखो अगमासि।

    Tattha sattaṭṭhadivase vasanto sabbaññutagavesanadhīro ettakesu divasesu na ca jātisambhedamakāsi. ‘‘Mahākulassa dhītā sace maṃ nissāya mahantaṃ yasaṃ na pāpuṇāti, na camhāhaṃ catuvīsatiyā buddhānaṃ antevāsiko. Etissā pādadhovanaudakena sakalajambudīpe rājūnaṃ abhisekakiccaṃ karissāmī’’ti cintetvā puna cintesi – ‘‘agāramajjhevasanto na sakkhissāmi, pabbajitvā pana sakkhissāmī’’ti. Cintetvā taṃ āmantesi – ‘‘diṭṭhamaṅgalike mayaṃ pubbe ekacarā kammaṃ katvāpi akatvāpi sakkā jīvituṃ, idāni pana dārabharaṇaṃ paṭipannamha, kammaṃ akatvā na sakkā jīvituṃ, tvaṃ yāvāhaṃ āgacchāmi, tāva mā ukkaṇṭhitthā’’ti araññaṃ pavisitvā susānādīsu nantakāni saṅkaḍḍhitvā nivāsanapārupanaṃ katvā samaṇapabbajjaṃ pabbajitvā ekacaro laddhakāyaviveko kasiṇaparikammaṃ katvā aṭṭha samāpattiyo pañca abhiññāyo ca nibbattetvā ‘‘idāni sakkā diṭṭhamaṅgalikāya avassayena mayā bhavitu’’nti bārāṇasiabhimukho gantvā cīvaraṃ pārupitvā bhikkhaṃ caramāno diṭṭhamaṅgalikāya gehābhimukho agamāsi.

    सा तं द्वारे ठितं दिस्वा असञ्‍जानन्ती – ‘‘अतिच्छथ, भन्ते, चण्डालानं वसनट्ठानमेत’’न्ति आह। बोधिसत्तो तत्थेव अट्ठासि। सा पुनप्पुनं ओलोकेन्ती सञ्‍जानित्वा हत्थेहि उरं पहरित्वा विरवमाना पादमूले पतित्वा आह – ‘‘यदि ते सामि एदिसं चित्तं अत्थि, कस्मा मं महता यसा परिहापेत्वा अनाथं अकासी’’ति। नानप्पकारं परिदेवं परिदेवित्वा अक्खीनि पुञ्छमाना उट्ठाय भिक्खाभाजनं गहेत्वा अन्तोगेहे निसीदापेत्वा भिक्खं अदासि। महापुरिसो भत्तकिच्‍चं कत्वा आह – ‘‘दिट्ठमङ्गलिके मा सोचि मा परिदेवि, अहं तुय्हं पादधोवनउदकेन सकलजम्बुदीपे राजूनं अभिसेककिच्‍चं कारेतुं समत्थो, त्वं पन एकं मम वचनं करोहि, नगरं पविसित्वा ‘न मय्हं सामिको चण्डालो, महाब्रह्मा मय्हं सामिको’ति उग्घोसयमाना सकलनगरं चराही’’ति।

    Sā taṃ dvāre ṭhitaṃ disvā asañjānantī – ‘‘aticchatha, bhante, caṇḍālānaṃ vasanaṭṭhānameta’’nti āha. Bodhisatto tattheva aṭṭhāsi. Sā punappunaṃ olokentī sañjānitvā hatthehi uraṃ paharitvā viravamānā pādamūle patitvā āha – ‘‘yadi te sāmi edisaṃ cittaṃ atthi, kasmā maṃ mahatā yasā parihāpetvā anāthaṃ akāsī’’ti. Nānappakāraṃ paridevaṃ paridevitvā akkhīni puñchamānā uṭṭhāya bhikkhābhājanaṃ gahetvā antogehe nisīdāpetvā bhikkhaṃ adāsi. Mahāpuriso bhattakiccaṃ katvā āha – ‘‘diṭṭhamaṅgalike mā soci mā paridevi, ahaṃ tuyhaṃ pādadhovanaudakena sakalajambudīpe rājūnaṃ abhisekakiccaṃ kāretuṃ samattho, tvaṃ pana ekaṃ mama vacanaṃ karohi, nagaraṃ pavisitvā ‘na mayhaṃ sāmiko caṇḍālo, mahābrahmā mayhaṃ sāmiko’ti ugghosayamānā sakalanagaraṃ carāhī’’ti.

    एवं वुत्ते दिट्ठमङ्गलिका – ‘‘पकतियापि अहं सामि मुखदोसेनेव ब्यसनं पत्ता, न सक्खिस्सामेवं वत्तु’’न्ति आह। बोधिसत्तो – ‘‘किं पन तया मय्हं अगारे वसन्तस्स अलिकवचनं सुतपुब्बं, अहं तदापि अलिकं न भणामि, इदानि पब्बजितो किं वक्खामि, सच्‍चवादी पुरिसो नामाह’’न्ति वत्वा – ‘‘अज्‍ज पक्खस्स अट्ठमी, त्वं ‘इतो सत्ताहस्सच्‍चयेन उपोसथदिवसे मय्हं सामिको महाब्रह्मा चन्दमण्डलं भिन्दित्वा मम सन्तिकं आगमिस्सती’ति सकलनगरे उग्घोसेही’’ति वत्वा पक्‍कामि।

    Evaṃ vutte diṭṭhamaṅgalikā – ‘‘pakatiyāpi ahaṃ sāmi mukhadoseneva byasanaṃ pattā, na sakkhissāmevaṃ vattu’’nti āha. Bodhisatto – ‘‘kiṃ pana tayā mayhaṃ agāre vasantassa alikavacanaṃ sutapubbaṃ, ahaṃ tadāpi alikaṃ na bhaṇāmi, idāni pabbajito kiṃ vakkhāmi, saccavādī puriso nāmāha’’nti vatvā – ‘‘ajja pakkhassa aṭṭhamī, tvaṃ ‘ito sattāhassaccayena uposathadivase mayhaṃ sāmiko mahābrahmā candamaṇḍalaṃ bhinditvā mama santikaṃ āgamissatī’ti sakalanagare ugghosehī’’ti vatvā pakkāmi.

    सा सद्दहित्वा हट्ठतुट्ठा सूरा हुत्वा सायंपातं नगरं पविसित्वा तथा उग्घोसेसि। मनुस्सा पाणिना पाणिं पहरन्ता – ‘‘पस्सथ, अम्हाकं दिट्ठमङ्गलिका चण्डालपुत्तं महाब्रह्मानं करोती’’ति हसन्ता केळिं करोन्ति। सा पुनदिवसेपि तथेव सायंपातं पविसित्वा – ‘‘इदानि छाहच्‍चयेन, पञ्‍चाह-चतूह-तीह-द्वीह-एकाहच्‍चयेन मय्हं सामिको महाब्रह्मा चन्दमण्डलं भिन्दित्वा मम सन्तिकं आगमिस्सती’’ति उग्घोसेसि।

    Sā saddahitvā haṭṭhatuṭṭhā sūrā hutvā sāyaṃpātaṃ nagaraṃ pavisitvā tathā ugghosesi. Manussā pāṇinā pāṇiṃ paharantā – ‘‘passatha, amhākaṃ diṭṭhamaṅgalikā caṇḍālaputtaṃ mahābrahmānaṃ karotī’’ti hasantā keḷiṃ karonti. Sā punadivasepi tatheva sāyaṃpātaṃ pavisitvā – ‘‘idāni chāhaccayena, pañcāha-catūha-tīha-dvīha-ekāhaccayena mayhaṃ sāmiko mahābrahmā candamaṇḍalaṃ bhinditvā mama santikaṃ āgamissatī’’ti ugghosesi.

    ब्राह्मणा चिन्तयिंसु – ‘‘अयं दिट्ठमङ्गलिका अतिसूरा हुत्वा कथेति, कदाचि एवं सिया, एथ मयं दिट्ठमङ्गलिकाय वसनट्ठानं पटिजग्गामा’’ति चम्मगेहस्स बाहिरभागं समन्ता तच्छापेत्वा वालिकं ओकिरिंसु। सापि उपोसथदिवसे पातोव नगरं पविसित्वा ‘‘अज्‍ज मय्हं सामिको आगमिस्सती’’ति उग्घोसेसि। ब्राह्मणा चिन्तयिंसु – ‘‘अयं भो न दूरं अपदिस्सति, अज्‍ज किर महाब्रह्मा आगमिस्सति, वसनट्ठानं संविदहामा’’ति चम्मगेहं समज्‍जापेत्वा हरितूपलित्तं अहतवत्थेहि परिक्खिपित्वा महारहं पल्‍लङ्कं अत्थरित्वा उपरि चेलवितानं बन्धित्वा गन्धमालदामानि ओसारयिंसु। तेसं पटिजग्गन्तानंयेव सूरियो अत्थं गतो।

    Brāhmaṇā cintayiṃsu – ‘‘ayaṃ diṭṭhamaṅgalikā atisūrā hutvā katheti, kadāci evaṃ siyā, etha mayaṃ diṭṭhamaṅgalikāya vasanaṭṭhānaṃ paṭijaggāmā’’ti cammagehassa bāhirabhāgaṃ samantā tacchāpetvā vālikaṃ okiriṃsu. Sāpi uposathadivase pātova nagaraṃ pavisitvā ‘‘ajja mayhaṃ sāmiko āgamissatī’’ti ugghosesi. Brāhmaṇā cintayiṃsu – ‘‘ayaṃ bho na dūraṃ apadissati, ajja kira mahābrahmā āgamissati, vasanaṭṭhānaṃ saṃvidahāmā’’ti cammagehaṃ samajjāpetvā haritūpalittaṃ ahatavatthehi parikkhipitvā mahārahaṃ pallaṅkaṃ attharitvā upari celavitānaṃ bandhitvā gandhamāladāmāni osārayiṃsu. Tesaṃ paṭijaggantānaṃyeva sūriyo atthaṃ gato.

    महापुरिसो चन्दे उग्गतमत्ते अभिञ्‍ञापादकज्झानं समापज्‍जित्वा वुट्ठाय कामावचरचित्तेन परिकम्मं कत्वा इद्धिचित्तेन द्वादसयोजनिकं ब्रह्मत्तभावं मापेत्वा वेहासं अब्भुग्गन्त्वा चन्दविमानस्स अन्तो पविसित्वा वनन्ततो अब्भुस्सक्‍कमानं चन्दं भिन्दित्वा चन्दविमानं ओहाय पुरतो हुत्वा ‘‘महाजनो मं पस्सतू’’ति अधिट्ठासि। महाजनो दिस्वा – ‘‘सच्‍चं, भो, दिट्ठमङ्गलिकाय वचनं, आगच्छन्तं महाब्रह्मानं पूजेस्सामा’’ति गन्धमालं आदाय दिट्ठमङ्गलिकाय घरं परिवारेत्वा अट्ठासि। महापुरिसो मत्थकमत्थकेन सत्तवारे बाराणसिं अनुपरिगन्त्वा महाजनेन दिट्ठभावं ञत्वा द्वादसयोजनिकं अत्तभावं विजहित्वा मनुस्सप्पमाणमेव मापेत्वा महाजनस्स पस्सन्तस्सेव चम्मगेहं पाविसि। महाजनो दिस्वा – ‘‘ओतिण्णो नो महाब्रह्मा, साणिं आहरथा’’ति निवेसनं महासाणिया परिक्खिपित्वा परिवारेत्वा ठितो।

    Mahāpuriso cande uggatamatte abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya kāmāvacaracittena parikammaṃ katvā iddhicittena dvādasayojanikaṃ brahmattabhāvaṃ māpetvā vehāsaṃ abbhuggantvā candavimānassa anto pavisitvā vanantato abbhussakkamānaṃ candaṃ bhinditvā candavimānaṃ ohāya purato hutvā ‘‘mahājano maṃ passatū’’ti adhiṭṭhāsi. Mahājano disvā – ‘‘saccaṃ, bho, diṭṭhamaṅgalikāya vacanaṃ, āgacchantaṃ mahābrahmānaṃ pūjessāmā’’ti gandhamālaṃ ādāya diṭṭhamaṅgalikāya gharaṃ parivāretvā aṭṭhāsi. Mahāpuriso matthakamatthakena sattavāre bārāṇasiṃ anuparigantvā mahājanena diṭṭhabhāvaṃ ñatvā dvādasayojanikaṃ attabhāvaṃ vijahitvā manussappamāṇameva māpetvā mahājanassa passantasseva cammagehaṃ pāvisi. Mahājano disvā – ‘‘otiṇṇo no mahābrahmā, sāṇiṃ āharathā’’ti nivesanaṃ mahāsāṇiyā parikkhipitvā parivāretvā ṭhito.

    महापुरिसोपि सिरिसयनमज्झे निसीदि। दिट्ठमङ्गलिका समीपे अट्ठासि। अथ नं पुच्छि ‘‘उतुसमयो ते दिट्ठमङ्गलिके’’ति। आम अय्याति। मया दिन्‍नं पुत्तं गण्हाहीति अङ्गुट्ठकेन नाभिमण्डलं फुसि। तस्सा परामसनेनेव गब्भो पतिट्ठासि। महापुरिसो – ‘‘एत्तावता ते दिट्ठमङ्गलिके पादधोवनउदकं सकलजम्बुदीपे राजूनं अभिसेकोदकं भविस्सति, त्वं तिट्ठा’’ति वत्वा ब्रह्मत्तभावं मापेत्वा पस्सन्तस्सेव महाजनस्स निक्खमित्वा वेहासं अब्भुग्गन्त्वा चण्डमण्डलमेव पविट्ठो। सा ततो पट्ठाय ब्रह्मपजापती नाम जाता। पादधोवनउदकं लभन्तो नाम नत्थि।

    Mahāpurisopi sirisayanamajjhe nisīdi. Diṭṭhamaṅgalikā samīpe aṭṭhāsi. Atha naṃ pucchi ‘‘utusamayo te diṭṭhamaṅgalike’’ti. Āma ayyāti. Mayā dinnaṃ puttaṃ gaṇhāhīti aṅguṭṭhakena nābhimaṇḍalaṃ phusi. Tassā parāmasaneneva gabbho patiṭṭhāsi. Mahāpuriso – ‘‘ettāvatā te diṭṭhamaṅgalike pādadhovanaudakaṃ sakalajambudīpe rājūnaṃ abhisekodakaṃ bhavissati, tvaṃ tiṭṭhā’’ti vatvā brahmattabhāvaṃ māpetvā passantasseva mahājanassa nikkhamitvā vehāsaṃ abbhuggantvā caṇḍamaṇḍalameva paviṭṭho. Sā tato paṭṭhāya brahmapajāpatī nāma jātā. Pādadhovanaudakaṃ labhanto nāma natthi.

    ब्राह्मणा – ‘‘ब्रह्मपजापतिं अन्तोनगरे वसापेस्सामा’’ति सुवण्णसिविकाय आरोपेत्वा याव सत्तमकोटिया अपरिसुद्धजातिकस्स सिविकं गहेतुं न अदंसु। सोळस जातिमन्तब्राह्मणा गण्हिंसु। सेसा गन्धपुप्फादीहि पूजेत्वा नगरं पविसित्वा – ‘‘न सक्‍का, भो, उच्छिट्ठगेहे ब्रह्मपजापतिया वसितुं, वत्थुं गहेत्वा गेहं करिस्साम, याव पन तं करीयति, ताव मण्डपेव वसतू’’ति मण्डपे वसापेसुं। ततो पट्ठाय चक्खुपथे ठत्वा वन्दितुकामा कहापणं दत्वा वन्दितुं लभन्ति, सवनूपचारे वन्दितुकामा सतं दत्वा लभन्ति, आसन्‍ने पकतिकथं सवनट्ठाने वन्दितुकामा पञ्‍चसतानि दत्वा लभन्ति, पादपिट्ठियं सीसं ठपेत्वा वन्दितुकामा सहस्सं दत्वा लभन्ति, पादधोवनउदकं पत्थयमाना दससहस्सानि दत्वा लभन्ति। बहिनगरतो अन्तोनगरे याव मण्डपा आगच्छन्तिया लद्धधनंयेव कोटिसतमत्तं अहोसि।

    Brāhmaṇā – ‘‘brahmapajāpatiṃ antonagare vasāpessāmā’’ti suvaṇṇasivikāya āropetvā yāva sattamakoṭiyā aparisuddhajātikassa sivikaṃ gahetuṃ na adaṃsu. Soḷasa jātimantabrāhmaṇā gaṇhiṃsu. Sesā gandhapupphādīhi pūjetvā nagaraṃ pavisitvā – ‘‘na sakkā, bho, ucchiṭṭhagehe brahmapajāpatiyā vasituṃ, vatthuṃ gahetvā gehaṃ karissāma, yāva pana taṃ karīyati, tāva maṇḍapeva vasatū’’ti maṇḍape vasāpesuṃ. Tato paṭṭhāya cakkhupathe ṭhatvā vanditukāmā kahāpaṇaṃ datvā vandituṃ labhanti, savanūpacāre vanditukāmā sataṃ datvā labhanti, āsanne pakatikathaṃ savanaṭṭhāne vanditukāmā pañcasatāni datvā labhanti, pādapiṭṭhiyaṃ sīsaṃ ṭhapetvā vanditukāmā sahassaṃ datvā labhanti, pādadhovanaudakaṃ patthayamānā dasasahassāni datvā labhanti. Bahinagarato antonagare yāva maṇḍapā āgacchantiyā laddhadhanaṃyeva koṭisatamattaṃ ahosi.

    सकलजम्बुदीपो सङ्खुभि, ततो सब्बराजानो ‘‘ब्रह्मपजापतिया पादधोवनेन अभिसेकं करिस्सामा’’ति सतसहस्सं पेसेत्वा लभिंसु। मण्डपे वसन्तिया एव गब्भवुट्ठानं अहोसि। महापुरिसं पटिच्‍च लद्धकुमारो पासादिको अहोसि लक्खणसम्पन्‍नो। महाब्रह्मुनो पुत्तो जातोति सकल जम्बुदीपो एककोलाहलो अहोसि। कुमारस्स खीरमणिमूलं होतूति ततो ततो आगतधनं कोटिसहस्सं अहोसि। एत्तावता निवेसनम्पि निट्ठितं। कुमारस्स नामकरणं करिस्सामाति निवेसनं सज्‍जेत्वा कुमारं गन्धोदकेन न्हापेत्वा अलङ्करित्वा मण्डपे जातत्ता मण्डब्योत्वेव नामं अकंसु।

    Sakalajambudīpo saṅkhubhi, tato sabbarājāno ‘‘brahmapajāpatiyā pādadhovanena abhisekaṃ karissāmā’’ti satasahassaṃ pesetvā labhiṃsu. Maṇḍape vasantiyā eva gabbhavuṭṭhānaṃ ahosi. Mahāpurisaṃ paṭicca laddhakumāro pāsādiko ahosi lakkhaṇasampanno. Mahābrahmuno putto jātoti sakala jambudīpo ekakolāhalo ahosi. Kumārassa khīramaṇimūlaṃ hotūti tato tato āgatadhanaṃ koṭisahassaṃ ahosi. Ettāvatā nivesanampi niṭṭhitaṃ. Kumārassa nāmakaraṇaṃ karissāmāti nivesanaṃ sajjetvā kumāraṃ gandhodakena nhāpetvā alaṅkaritvā maṇḍape jātattā maṇḍabyotveva nāmaṃ akaṃsu.

    कुमारो सुखेन संवड्ढमानो सिप्पुग्गहणवयपत्तोति सकलजम्बुदीपे सिप्पजाननका तस्स सन्तिके आगन्त्वा सिप्पं सिक्खापेन्ति। कुमारो मेधावी पञ्‍ञवा सुतं सुतं मुतं आवुणन्तो विय गण्हाति, गहितगहितं सुवण्णघटे पक्खित्ततेलं विय तिट्ठति। यावता वाचुग्गता परियत्ति अत्थि, तेन अनुग्गहिता नाम नाहोसि। ब्राह्मणा तं परिवारेत्वा चरन्ति, सोपि ब्राह्मणभत्तो अहोसि। गेहे असीतिब्राह्मणसहस्सानि निच्‍चभत्तं भुञ्‍जन्ति। गेहम्पिस्स सत्तद्वारकोट्ठकं महन्तं अहोसि। गेहे मङ्गलदिवसे जम्बुदीपवासीहि पेसितधनं कोटिसहस्समत्तं अहोसि।

    Kumāro sukhena saṃvaḍḍhamāno sippuggahaṇavayapattoti sakalajambudīpe sippajānanakā tassa santike āgantvā sippaṃ sikkhāpenti. Kumāro medhāvī paññavā sutaṃ sutaṃ mutaṃ āvuṇanto viya gaṇhāti, gahitagahitaṃ suvaṇṇaghaṭe pakkhittatelaṃ viya tiṭṭhati. Yāvatā vācuggatā pariyatti atthi, tena anuggahitā nāma nāhosi. Brāhmaṇā taṃ parivāretvā caranti, sopi brāhmaṇabhatto ahosi. Gehe asītibrāhmaṇasahassāni niccabhattaṃ bhuñjanti. Gehampissa sattadvārakoṭṭhakaṃ mahantaṃ ahosi. Gehe maṅgaladivase jambudīpavāsīhi pesitadhanaṃ koṭisahassamattaṃ ahosi.

    बोधिसत्तो आवज्‍जेसि – ‘‘पमत्तो नु खो कुमारो अप्पमत्तो’’ति। अथस्स तं पवत्तिं ञत्वा – ‘‘ब्राह्मणभत्तो जातो, यत्थ दिन्‍नं महप्फलं होति, तं न जानाति, गच्छामि नं दमेमी’’ति चीवरं पारुपित्वा भिक्खाभाजनं गहेत्वा – ‘‘द्वारकोट्ठका अतिसम्बाधा, न सक्‍का कोट्ठकेन पविसितु’’न्ति आकासेनागन्त्वा असीतिब्राह्मणसहस्सानं भुञ्‍जनट्ठाने आकासङ्गणे ओतरि। मण्डब्यकुमारोपि सुवण्णकटच्छुं गाहापेत्वा – ‘‘इध सूपं देथ इध ओदन’’न्ति परिविसापेन्तो बोधिसत्तं दिस्वा दण्डकेन घट्टितआसिविसो विय कुपित्वा इमं गाथमाह –

    Bodhisatto āvajjesi – ‘‘pamatto nu kho kumāro appamatto’’ti. Athassa taṃ pavattiṃ ñatvā – ‘‘brāhmaṇabhatto jāto, yattha dinnaṃ mahapphalaṃ hoti, taṃ na jānāti, gacchāmi naṃ damemī’’ti cīvaraṃ pārupitvā bhikkhābhājanaṃ gahetvā – ‘‘dvārakoṭṭhakā atisambādhā, na sakkā koṭṭhakena pavisitu’’nti ākāsenāgantvā asītibrāhmaṇasahassānaṃ bhuñjanaṭṭhāne ākāsaṅgaṇe otari. Maṇḍabyakumāropi suvaṇṇakaṭacchuṃ gāhāpetvā – ‘‘idha sūpaṃ detha idha odana’’nti parivisāpento bodhisattaṃ disvā daṇḍakena ghaṭṭitaāsiviso viya kupitvā imaṃ gāthamāha –

    ‘‘कुतो नु आगच्छसि दुम्मवासी,

    ‘‘Kuto nu āgacchasi dummavāsī,

    ओतल्‍लको पंसुपिसाचकोव।

    Otallako paṃsupisācakova;

    सङ्कारचोळं पटिमुञ्‍च कण्ठे,

    Saṅkāracoḷaṃ paṭimuñca kaṇṭhe,

    को रे तुवं होसि अदक्खिणेय्यो’’ति॥ (जा॰ १.१५.१)।

    Ko re tuvaṃ hosi adakkhiṇeyyo’’ti. (jā. 1.15.1);

    अथ नं महासत्तो अकुज्झित्वाव ओवदन्तो आह –

    Atha naṃ mahāsatto akujjhitvāva ovadanto āha –

    ‘‘अन्‍नं तवेदं पकतं यसस्सि,

    ‘‘Annaṃ tavedaṃ pakataṃ yasassi,

    तं खज्‍जरे भुञ्‍जरे पिय्यरे च।

    Taṃ khajjare bhuñjare piyyare ca;

    जानासि मं त्वं परदत्तूपजीविं,

    Jānāsi maṃ tvaṃ paradattūpajīviṃ,

    उत्तिट्ठ पिण्डं लभतं सपाको’’ति॥ (जा॰ १.१५.२)।

    Uttiṭṭha piṇḍaṃ labhataṃ sapāko’’ti. (jā. 1.15.2);

    सो नयिदं तुम्हादिसानं पटियत्तन्ति दस्सेन्तो आह –

    So nayidaṃ tumhādisānaṃ paṭiyattanti dassento āha –

    ‘‘अन्‍नं ममेदं पकतं ब्राह्मणानं,

    ‘‘Annaṃ mamedaṃ pakataṃ brāhmaṇānaṃ,

    अत्थत्थितं सद्दहतो ममेदं।

    Atthatthitaṃ saddahato mamedaṃ;

    अपेहि एत्तो किमिधट्ठितोसि,

    Apehi etto kimidhaṭṭhitosi,

    न मादिसा तुय्हं ददन्ति जम्मा’’ति॥ (जा॰ १.१५.३)।

    Na mādisā tuyhaṃ dadanti jammā’’ti. (jā. 1.15.3);

    अथ बोधिसत्तो ‘‘दानं नाम सगुणस्सपि निग्गुणस्सपि यस्स कस्सचि दातब्बं, यथा हि निन्‍नेपि थलेपि पतिट्ठापितं बीजं पथवीरसं आपोरसञ्‍च आगम्म सम्पज्‍जति, एवं निप्फलं नाम नत्थि, सुखेत्ते वपितबीजं विय गुणवन्ते महप्फलं होती’’ति दस्सेतुं इमं गाथमाह –

    Atha bodhisatto ‘‘dānaṃ nāma saguṇassapi nigguṇassapi yassa kassaci dātabbaṃ, yathā hi ninnepi thalepi patiṭṭhāpitaṃ bījaṃ pathavīrasaṃ āporasañca āgamma sampajjati, evaṃ nipphalaṃ nāma natthi, sukhette vapitabījaṃ viya guṇavante mahapphalaṃ hotī’’ti dassetuṃ imaṃ gāthamāha –

    ‘‘थले च निन्‍ने च वपन्ति बीजं,

    ‘‘Thale ca ninne ca vapanti bījaṃ,

    अनूपखेत्ते फलमासमाना।

    Anūpakhette phalamāsamānā;

    एताय सद्धाय ददाहि दानं,

    Etāya saddhāya dadāhi dānaṃ,

    अप्पेव आराधये दक्खिणेय्ये’’ति॥ (जा॰ १.१५.४)।

    Appeva ārādhaye dakkhiṇeyye’’ti. (jā. 1.15.4);

    अथ कुमारो कोधाभिभूतो – ‘‘केनिमस्स मुण्डकस्स पवेसो दिन्‍नो’’ति द्वाररक्खादयो तज्‍जेत्वा –

    Atha kumāro kodhābhibhūto – ‘‘kenimassa muṇḍakassa paveso dinno’’ti dvārarakkhādayo tajjetvā –

    ‘‘खेत्तानि मय्हं विदितानि लोके,

    ‘‘Khettāni mayhaṃ viditāni loke,

    येसाहं बीजानि पतिट्ठपेमि।

    Yesāhaṃ bījāni patiṭṭhapemi;

    ये ब्राह्मणा जातिमन्तूपपन्‍ना,

    Ye brāhmaṇā jātimantūpapannā,

    तानीध खेत्तानि सुपेसलानी’’ति॥ (जा॰ १.१५.५) –

    Tānīdha khettāni supesalānī’’ti. (jā. 1.15.5) –

    गाथं वत्वा ‘‘इमं जम्मं वेणुपदरेन पोथेत्वा गीवायं गहेत्वा सत्तपि द्वारकोट्ठके अतिक्‍कमित्वा बहि नीहरथा’’ति आह। अथ नं महापुरिसो आह –

    Gāthaṃ vatvā ‘‘imaṃ jammaṃ veṇupadarena pothetvā gīvāyaṃ gahetvā sattapi dvārakoṭṭhake atikkamitvā bahi nīharathā’’ti āha. Atha naṃ mahāpuriso āha –

    ‘‘गिरिं नखेन खणसि, अयो दन्तेभि खादसि।

    ‘‘Giriṃ nakhena khaṇasi, ayo dantebhi khādasi;

    जातवेदं पदहसि, यो इसिं परिभाससी’’ति॥ (जा॰ १.१५.९)।

    Jātavedaṃ padahasi, yo isiṃ paribhāsasī’’ti. (jā. 1.15.9);

    एवञ्‍च पन वत्वा – ‘‘सचे म्यायं हत्थे वा पादे वा गण्हापेत्वा दुक्खं उप्पादेय्य, बहुं अपुञ्‍ञं पसवेय्या’’ति सत्तानुद्दयताय वेहासं अब्भुग्गन्त्वा अन्तरवीथियं ओतरि। भगवा सब्बञ्‍ञुतं पत्तो तमत्थं पकासेन्तो इमं गाथमाह –

    Evañca pana vatvā – ‘‘sace myāyaṃ hatthe vā pāde vā gaṇhāpetvā dukkhaṃ uppādeyya, bahuṃ apuññaṃ pasaveyyā’’ti sattānuddayatāya vehāsaṃ abbhuggantvā antaravīthiyaṃ otari. Bhagavā sabbaññutaṃ patto tamatthaṃ pakāsento imaṃ gāthamāha –

    ‘‘इदं वत्वान मातङ्गो, इसि सच्‍चपरक्‍कमो।

    ‘‘Idaṃ vatvāna mātaṅgo, isi saccaparakkamo;

    अन्तलिक्खस्मिं पक्‍कामि, ब्राह्मणानं उदिक्खत’’न्ति॥ (जा॰ १.१५.१०)।

    Antalikkhasmiṃ pakkāmi, brāhmaṇānaṃ udikkhata’’nti. (jā. 1.15.10);

    तावदेव नगररक्खिकदेवतानं जेट्ठकदेवराजा मण्डब्यस्स गीवं परिवत्तेसि। तस्स मुखं परिवत्तेतित्वा पच्छामुखं जातं, अक्खीनि परिवत्तानि, मुखेन खेळं वमति, सरीरं थद्धं सूले आरोपितं विय अहोसि। असीतिसहस्सा परिचारकयक्खा असीतिब्राह्मणसहस्सानि तथेव अकंसु। वेगेन गन्त्वा ब्रह्मपजापतिया आरोचयिंसु। सा तरमानरूपा आगन्त्वा तं विप्पकारं दिस्वा गाथमाह –

    Tāvadeva nagararakkhikadevatānaṃ jeṭṭhakadevarājā maṇḍabyassa gīvaṃ parivattesi. Tassa mukhaṃ parivattetitvā pacchāmukhaṃ jātaṃ, akkhīni parivattāni, mukhena kheḷaṃ vamati, sarīraṃ thaddhaṃ sūle āropitaṃ viya ahosi. Asītisahassā paricārakayakkhā asītibrāhmaṇasahassāni tatheva akaṃsu. Vegena gantvā brahmapajāpatiyā ārocayiṃsu. Sā taramānarūpā āgantvā taṃ vippakāraṃ disvā gāthamāha –

    ‘‘आवेधितं पिट्ठितो उत्तमङ्गं,

    ‘‘Āvedhitaṃ piṭṭhito uttamaṅgaṃ,

    बाहुं पसारेति अकम्मनेय्यं।

    Bāhuṃ pasāreti akammaneyyaṃ;

    सेतानि अक्खीनि यथा मतस्स,

    Setāni akkhīni yathā matassa,

    को मे इमं पुत्तमकासि एव’’न्ति॥ (जा॰ १.१५.११)।

    Ko me imaṃ puttamakāsi eva’’nti. (jā. 1.15.11);

    अथस्सा आरोचेसुं –

    Athassā ārocesuṃ –

    ‘‘इधागमा समणो दुम्मवासी,

    ‘‘Idhāgamā samaṇo dummavāsī,

    ओतल्‍लको पंसुपिसाचकोव,

    Otallako paṃsupisācakova,

    सङ्कारचोळं पटिमुञ्‍च कण्ठे,

    Saṅkāracoḷaṃ paṭimuñca kaṇṭhe,

    सो ते इमं पुत्तमकासि एव’’न्ति॥ (जा॰ १.१५.१२)।

    So te imaṃ puttamakāsi eva’’nti. (jā. 1.15.12);

    सा सुत्वाव अञ्‍ञासि – ‘‘मय्हं यसदायको अय्यो अनुकम्पाय पुत्तस्स पमत्तभावं ञत्वा आगतो भविस्सती’’ति। ततो उपट्ठाके पुच्छि –

    Sā sutvāva aññāsi – ‘‘mayhaṃ yasadāyako ayyo anukampāya puttassa pamattabhāvaṃ ñatvā āgato bhavissatī’’ti. Tato upaṭṭhāke pucchi –

    ‘‘कतमं दिसं अगमा भूरिपञ्‍ञो,

    ‘‘Katamaṃ disaṃ agamā bhūripañño,

    अक्खाथ मे माणवा एतमत्थं।

    Akkhātha me māṇavā etamatthaṃ;

    गन्त्वान तं पटिकरेमु अच्‍चयं,

    Gantvāna taṃ paṭikaremu accayaṃ,

    अप्पेव नं पुत्त लभेमु जीवित’’न्ति॥ (जा॰ १.१५.१३)।

    Appeva naṃ putta labhemu jīvita’’nti. (jā. 1.15.13);

    ते आहंसु –

    Te āhaṃsu –

    ‘‘वेहायसं अगमा भूरिपञ्‍ञो,

    ‘‘Vehāyasaṃ agamā bhūripañño,

    पथद्धुनो पन्‍नरसेव चन्दो।

    Pathaddhuno pannaraseva cando;

    अपिचापि सो पुरिमदिसं अगच्छि,

    Apicāpi so purimadisaṃ agacchi,

    सच्‍चप्पटिञ्‍ञो इसि साधुरूपो’’ति॥ (जा॰ १.१५.१४)।

    Saccappaṭiñño isi sādhurūpo’’ti. (jā. 1.15.14);

    महापुरिसोपि अन्तरवीथियं ओतिण्णट्ठानतो पट्ठाय – ‘‘मय्हं पदवळञ्‍जं हत्थिअस्सादीनं वसेन मा अन्तरधायित्थ, दिट्ठमङ्गलिकायेव नं पस्सतु, मा अञ्‍ञे’’ति अधिट्ठहित्वा पिण्डाय चरित्वा यापनमत्तं मिस्सकोदनं गहेत्वा पटिक्‍कमनसालायं निसिन्‍नो भुञ्‍जित्वा थोकं भुत्तावसेसं भिक्खाभाजनेयेव ठपेसि। दिट्ठमङ्गलिकापि पासादा ओरुय्ह अन्तरवीथिं पटिपज्‍जमाना पदवळञ्‍जं दिस्वा – ‘‘इदं मय्हं यसदायकस्स अय्यस्स पद’’न्ति पदानुसारेनागन्त्वा वन्दित्वा आह – ‘‘तुम्हाकं, भन्ते, दासेन कतापराधं मय्हं खमथ, न हि तुम्हे कोधवसिका नाम, देथ मे पुत्तस्स जीवित’’न्ति।

    Mahāpurisopi antaravīthiyaṃ otiṇṇaṭṭhānato paṭṭhāya – ‘‘mayhaṃ padavaḷañjaṃ hatthiassādīnaṃ vasena mā antaradhāyittha, diṭṭhamaṅgalikāyeva naṃ passatu, mā aññe’’ti adhiṭṭhahitvā piṇḍāya caritvā yāpanamattaṃ missakodanaṃ gahetvā paṭikkamanasālāyaṃ nisinno bhuñjitvā thokaṃ bhuttāvasesaṃ bhikkhābhājaneyeva ṭhapesi. Diṭṭhamaṅgalikāpi pāsādā oruyha antaravīthiṃ paṭipajjamānā padavaḷañjaṃ disvā – ‘‘idaṃ mayhaṃ yasadāyakassa ayyassa pada’’nti padānusārenāgantvā vanditvā āha – ‘‘tumhākaṃ, bhante, dāsena katāparādhaṃ mayhaṃ khamatha, na hi tumhe kodhavasikā nāma, detha me puttassa jīvita’’nti.

    एवञ्‍च पन वत्वा –

    Evañca pana vatvā –

    ‘‘आवेधितं पिट्ठितो उत्तमङ्गं,

    ‘‘Āvedhitaṃ piṭṭhito uttamaṅgaṃ,

    बाहुं पसारेति अकम्मनेय्यं।

    Bāhuṃ pasāreti akammaneyyaṃ;

    सेतानि अक्खीनि यथा मतस्स,

    Setāni akkhīni yathā matassa,

    को मे इमं पुत्तमकासि एव’’न्ति॥ (जा॰ १.१५.१५) –

    Ko me imaṃ puttamakāsi eva’’nti. (jā. 1.15.15) –

    गाथं अभासि। महापुरिसो आह – ‘‘न मयं एवरूपं करोम, पब्बजितं पन हिंसन्ते दिस्वा पब्बजितेसु सगारवाहि भूतयक्खदेवताहि कतं भविस्सती’’ति।

    Gāthaṃ abhāsi. Mahāpuriso āha – ‘‘na mayaṃ evarūpaṃ karoma, pabbajitaṃ pana hiṃsante disvā pabbajitesu sagāravāhi bhūtayakkhadevatāhi kataṃ bhavissatī’’ti.

    केवलं, भन्ते, तुम्हाकं मनोपदोसो मा होतु, देवताहि कतं होतु, सुखमापया , भन्ते, देवता, अपिचाहं, भन्ते, कथं पटिपज्‍जामीति। तेन हि ओसधं ते कथेस्सामि, मम भिक्खाभाजने भुत्तावसेसं भत्तमत्थि, तत्थ थोकं उदकं आसिञ्‍चित्वा थोकं गहेत्वा तव पुत्तस्स मुखे पक्खिप, अवसेसं उदकचाटियं आलोळेत्वा असीतिया ब्राह्मणसहस्सानं मुखे पक्खिपाति। सा एवं करिस्सामीति भत्तं गहेत्वा महापुरिसं वन्दित्वा गन्त्वा तथा अकासि।

    Kevalaṃ, bhante, tumhākaṃ manopadoso mā hotu, devatāhi kataṃ hotu, sukhamāpayā , bhante, devatā, apicāhaṃ, bhante, kathaṃ paṭipajjāmīti. Tena hi osadhaṃ te kathessāmi, mama bhikkhābhājane bhuttāvasesaṃ bhattamatthi, tattha thokaṃ udakaṃ āsiñcitvā thokaṃ gahetvā tava puttassa mukhe pakkhipa, avasesaṃ udakacāṭiyaṃ āloḷetvā asītiyā brāhmaṇasahassānaṃ mukhe pakkhipāti. Sā evaṃ karissāmīti bhattaṃ gahetvā mahāpurisaṃ vanditvā gantvā tathā akāsi.

    मुखे पक्खित्तमत्ते जेट्ठकदेवराजा – ‘‘सामिम्हि सयं भेसज्‍जं करोन्ते अम्हेहि न सक्‍का किञ्‍चि कातु’’न्ति कुमारं विस्सज्‍जेसि। सोपि खिपित्वा किञ्‍चि दुक्खं अप्पत्तपुब्बो विय पकतिवण्णो अहोसि। अथ नं माता अवोच – ‘‘पस्स तात तव कुलुपकानं हिरोत्तप्परहितानं विप्पकारं, समणा पन न एवरूपा होन्ति, समणे तात भोजेय्यासी’’ति। ततो सेसकं उदकचाटियं आलुळापेत्वा ब्राह्मणानं मुखे पक्खिपापेसि। यक्खा तावदेव विस्सज्‍जेत्वा पलायिंसु। ब्राह्मणा खिपित्वा खिपित्वा उट्ठहित्वा किं अम्हाकं मुखे पक्खित्तन्ति पुच्छिंसु। मातङ्गइसिस्स उच्छिट्ठभत्तन्ति। ते ‘‘चण्डालस्स उच्छिट्ठकं खादापितम्हा, अब्राह्मणा दानिम्हा जाता, इदानि नो ब्राह्मणा ‘असुद्धब्राह्मणा इमे’ति सम्भोगं न दस्सन्ती’’ति ततो पलायित्वा मज्झरट्ठं गन्त्वा मज्झराजस्स नगरे अग्गासनिका ब्राह्मणा नाम मयन्ति राजगेहे भुञ्‍जन्ति।

    Mukhe pakkhittamatte jeṭṭhakadevarājā – ‘‘sāmimhi sayaṃ bhesajjaṃ karonte amhehi na sakkā kiñci kātu’’nti kumāraṃ vissajjesi. Sopi khipitvā kiñci dukkhaṃ appattapubbo viya pakativaṇṇo ahosi. Atha naṃ mātā avoca – ‘‘passa tāta tava kulupakānaṃ hirottapparahitānaṃ vippakāraṃ, samaṇā pana na evarūpā honti, samaṇe tāta bhojeyyāsī’’ti. Tato sesakaṃ udakacāṭiyaṃ āluḷāpetvā brāhmaṇānaṃ mukhe pakkhipāpesi. Yakkhā tāvadeva vissajjetvā palāyiṃsu. Brāhmaṇā khipitvā khipitvā uṭṭhahitvā kiṃ amhākaṃ mukhe pakkhittanti pucchiṃsu. Mātaṅgaisissa ucchiṭṭhabhattanti. Te ‘‘caṇḍālassa ucchiṭṭhakaṃ khādāpitamhā, abrāhmaṇā dānimhā jātā, idāni no brāhmaṇā ‘asuddhabrāhmaṇā ime’ti sambhogaṃ na dassantī’’ti tato palāyitvā majjharaṭṭhaṃ gantvā majjharājassa nagare aggāsanikā brāhmaṇā nāma mayanti rājagehe bhuñjanti.

    तस्मिं समये बोधिसत्तो पापनिग्गहं करोन्तो मानजातिके निम्मदयन्तो विचरति। अथेको ‘‘जातिमन्ततापसो नाम मया सदिसो नत्थी’’ति अञ्‍ञेसु सञ्‍ञम्पि न करोति। बोधिसत्तो तं गङ्गातीरे वसमानं दिस्वा ‘‘माननिग्गहमस्स करिस्सामी’’ति तत्थ अगमासि । तं जातिमन्ततापसो पुच्छि – ‘‘किं जच्‍चो भव’’न्ति? चण्डालो अहं आचरियाति। अपेहि चण्डाल अपेहि चण्डाल, हेट्ठागङ्गाय वस, मा उपरिगङ्गाय उदकं उच्छिट्ठमकासीति।

    Tasmiṃ samaye bodhisatto pāpaniggahaṃ karonto mānajātike nimmadayanto vicarati. Atheko ‘‘jātimantatāpaso nāma mayā sadiso natthī’’ti aññesu saññampi na karoti. Bodhisatto taṃ gaṅgātīre vasamānaṃ disvā ‘‘mānaniggahamassa karissāmī’’ti tattha agamāsi . Taṃ jātimantatāpaso pucchi – ‘‘kiṃ jacco bhava’’nti? Caṇḍālo ahaṃ ācariyāti. Apehi caṇḍāla apehi caṇḍāla, heṭṭhāgaṅgāya vasa, mā uparigaṅgāya udakaṃ ucchiṭṭhamakāsīti.

    बोधिसत्तो – ‘‘साधु आचरिय, तुम्हेहि वुत्तट्ठाने वसिस्सामी’’ति हेट्ठागङ्गाय वसन्तो ‘‘गङ्गाय उदकं पटिसोतं सन्दतू’’ति अधिट्ठासि। जातिमन्ततापसो पातोव गङ्गं ओरुय्ह उदकं आचमति, जटा धोवति। बोधिसत्तो दन्तकट्ठं खादन्तो पिण्डं पिण्डं खेळं उदके पातेति। दन्तकट्ठकुच्छिट्ठकम्पि तत्थेव पवाहेति। यथा चे तं अञ्‍ञत्थ अलग्गित्वा तापसस्सेव जटासु लग्गति, तथा अधिट्ठासि। खेळम्पि दन्तकट्ठम्पि तापसस्स जटासुयेव पतिट्ठाति।

    Bodhisatto – ‘‘sādhu ācariya, tumhehi vuttaṭṭhāne vasissāmī’’ti heṭṭhāgaṅgāya vasanto ‘‘gaṅgāya udakaṃ paṭisotaṃ sandatū’’ti adhiṭṭhāsi. Jātimantatāpaso pātova gaṅgaṃ oruyha udakaṃ ācamati, jaṭā dhovati. Bodhisatto dantakaṭṭhaṃ khādanto piṇḍaṃ piṇḍaṃ kheḷaṃ udake pāteti. Dantakaṭṭhakucchiṭṭhakampi tattheva pavāheti. Yathā ce taṃ aññattha alaggitvā tāpasasseva jaṭāsu laggati, tathā adhiṭṭhāsi. Kheḷampi dantakaṭṭhampi tāpasassa jaṭāsuyeva patiṭṭhāti.

    तापसो चण्डालस्सिदं कम्मं भविस्सतीति विप्पटिसारी हुत्वा गन्त्वा पुच्छि – ‘‘इदं, भो चण्डाल, गङ्गाय उदकं तया पटिसोतगामिकत’’न्ति? आम आचरिय। तेन हि त्वं हेट्ठागङ्गाय मा वस, उपरिगङ्गाय वसाति। साधु आचरिय, तुम्हेहि वुत्तट्ठाने वसिस्सामीति तत्थ वसन्तो इद्धिं पटिप्पस्सम्भेसि, उदकं यथागतिकमेव जातं। पुन तापसो तदेव ब्यसनं पापुणि। सो पुन गन्त्वा बोधिसत्तं पुच्छि, – ‘‘भो चण्डाल, त्वमिदं गङ्गाय उदकं कालेन पटिसोतगामिं कालेन अनुसोतगामिं करोसी’’ति? आम आचरिय। चण्डाल, ‘‘त्वं सुखविहारीनं पब्बजितानं सुखेन वसितुं न देसि, सत्तमे ते दिवसे सत्तधा मुद्धा फलतू’’ति। साधु अचरिय, अहं पन सूरियस्स उग्गन्तुं न दस्सामीति।

    Tāpaso caṇḍālassidaṃ kammaṃ bhavissatīti vippaṭisārī hutvā gantvā pucchi – ‘‘idaṃ, bho caṇḍāla, gaṅgāya udakaṃ tayā paṭisotagāmikata’’nti? Āma ācariya. Tena hi tvaṃ heṭṭhāgaṅgāya mā vasa, uparigaṅgāya vasāti. Sādhu ācariya, tumhehi vuttaṭṭhāne vasissāmīti tattha vasanto iddhiṃ paṭippassambhesi, udakaṃ yathāgatikameva jātaṃ. Puna tāpaso tadeva byasanaṃ pāpuṇi. So puna gantvā bodhisattaṃ pucchi, – ‘‘bho caṇḍāla, tvamidaṃ gaṅgāya udakaṃ kālena paṭisotagāmiṃ kālena anusotagāmiṃ karosī’’ti? Āma ācariya. Caṇḍāla, ‘‘tvaṃ sukhavihārīnaṃ pabbajitānaṃ sukhena vasituṃ na desi, sattame te divase sattadhā muddhā phalatū’’ti. Sādhu acariya, ahaṃ pana sūriyassa uggantuṃ na dassāmīti.

    अथ महासत्तो चिन्तेसि – ‘‘एतस्स अभिसापो एतस्सेव उपरि पतिस्सति, रक्खामि न’’न्ति सत्तानुद्दयताय पुनदिवसे इद्धिया सूरियस्स उग्गन्तुं न अदासि। इद्धिमतो इद्धिविसयो नाम अचिन्तेय्यो, ततो पट्ठाय अरुणुग्गं न पञ्‍ञायति, रत्तिन्दिवपरिच्छेदो नत्थि, कसिवणिज्‍जादीनि कम्मानि पयोजेन्तो नाम नत्थि।

    Atha mahāsatto cintesi – ‘‘etassa abhisāpo etasseva upari patissati, rakkhāmi na’’nti sattānuddayatāya punadivase iddhiyā sūriyassa uggantuṃ na adāsi. Iddhimato iddhivisayo nāma acinteyyo, tato paṭṭhāya aruṇuggaṃ na paññāyati, rattindivaparicchedo natthi, kasivaṇijjādīni kammāni payojento nāma natthi.

    मनुस्सा – ‘‘यक्खावट्टो नु खो अयं भूतदेवट्टोनागसुपण्णावट्टो’’ति उपद्दवप्पत्ता ‘‘किं नु खो कातब्ब’’न्ति चिन्तेत्वा ‘‘राजकुलं नाम महापञ्‍ञं, लोकस्स हितं चिन्तेतुं सक्‍कोति, तत्थ गच्छामा’’ति राजकुलं गन्त्वा तमत्थं आरोचेसुं। राजा सुत्वा भीतोपि अभीताकारं कत्वा – ‘‘मा ताता भायथ, इमं कारणं गङ्गातीरवासी जातिमन्ततापसो जानिस्सति, तं पुच्छित्वा निक्‍कङ्खा भविस्सामा’’ति कतिपयेहेव अत्थचरकेहि मनुस्सेहि सद्धिं तापसं उपसङ्कमित्वा कतपटिसन्थारो तमत्थं पुच्छि। तापसो आह – ‘‘आम महाराज, एको चण्डालो अत्थि, सो इमं गङ्गाय उदकं कालेन अनुसोतगामिं कालेन पतिसोतगामिं करोति, मया तदत्थं किञ्‍चि कथितं अत्थि, तं पुच्छथ, सो जानिस्सती’’ति।

    Manussā – ‘‘yakkhāvaṭṭo nu kho ayaṃ bhūtadevaṭṭonāgasupaṇṇāvaṭṭo’’ti upaddavappattā ‘‘kiṃ nu kho kātabba’’nti cintetvā ‘‘rājakulaṃ nāma mahāpaññaṃ, lokassa hitaṃ cintetuṃ sakkoti, tattha gacchāmā’’ti rājakulaṃ gantvā tamatthaṃ ārocesuṃ. Rājā sutvā bhītopi abhītākāraṃ katvā – ‘‘mā tātā bhāyatha, imaṃ kāraṇaṃ gaṅgātīravāsī jātimantatāpaso jānissati, taṃ pucchitvā nikkaṅkhā bhavissāmā’’ti katipayeheva atthacarakehi manussehi saddhiṃ tāpasaṃ upasaṅkamitvā katapaṭisanthāro tamatthaṃ pucchi. Tāpaso āha – ‘‘āma mahārāja, eko caṇḍālo atthi, so imaṃ gaṅgāya udakaṃ kālena anusotagāmiṃ kālena patisotagāmiṃ karoti, mayā tadatthaṃ kiñci kathitaṃ atthi, taṃ pucchatha, so jānissatī’’ti.

    राजा मातङ्गइसिस्स सन्तिकं गन्त्वा – ‘‘तुम्हे, भन्ते, अरुणस्स उग्गन्तुं न देथा’’ति पुच्छि। आम, महाराजाति। किं कारणा भन्तेति? जातिमन्ततापसकारणा, महाराज, जातिमन्ततापसेन आगन्त्वा मं वन्दित्वा खमापितकाले दस्सामि महाराजाति। राजा गन्त्वा ‘‘एथ आचरिय, तापसं खमापेथा’’ति आह। नाहं, महाराज, चण्डालं वन्दामीति। मा आचरिय, एवं करोथ, जनपदस्स मुखं पस्सथाति। सो पुन पटिक्खिपियेव। राजा बोधिसत्तं उपसङ्कमित्वा ‘‘आचरियो खमापेतुं न इच्छिती’’ति आह। अखमापिते अहं सूरियं न मुञ्‍चामीति। राजा ‘‘अयं खमापेतुं न इच्छति, अयं अखमापिते सूरियं न मुञ्‍चति, किं अम्हाकं तेन तापसेन, लोकं ओलोकेस्सामा’’ति ‘‘गच्छथ, भो, तापससन्तिकं, तं हत्थेसु च पादेसु च गहेत्वा मातङ्गइसिस्स पादमूले नेत्वा निपज्‍जापेत्वा खमापेथ एतस्स जनपदानुद्दयतं पटिच्‍चा’’ति आह। ते राजपुरिसा गन्त्वा तं तथा कत्वा आनेत्वा मातङ्गइसिस्स पादमूले निपज्‍जापेत्वा खमापेसुं।

    Rājā mātaṅgaisissa santikaṃ gantvā – ‘‘tumhe, bhante, aruṇassa uggantuṃ na dethā’’ti pucchi. Āma, mahārājāti. Kiṃ kāraṇā bhanteti? Jātimantatāpasakāraṇā, mahārāja, jātimantatāpasena āgantvā maṃ vanditvā khamāpitakāle dassāmi mahārājāti. Rājā gantvā ‘‘etha ācariya, tāpasaṃ khamāpethā’’ti āha. Nāhaṃ, mahārāja, caṇḍālaṃ vandāmīti. Mā ācariya, evaṃ karotha, janapadassa mukhaṃ passathāti. So puna paṭikkhipiyeva. Rājā bodhisattaṃ upasaṅkamitvā ‘‘ācariyo khamāpetuṃ na icchitī’’ti āha. Akhamāpite ahaṃ sūriyaṃ na muñcāmīti. Rājā ‘‘ayaṃ khamāpetuṃ na icchati, ayaṃ akhamāpite sūriyaṃ na muñcati, kiṃ amhākaṃ tena tāpasena, lokaṃ olokessāmā’’ti ‘‘gacchatha, bho, tāpasasantikaṃ, taṃ hatthesu ca pādesu ca gahetvā mātaṅgaisissa pādamūle netvā nipajjāpetvā khamāpetha etassa janapadānuddayataṃ paṭiccā’’ti āha. Te rājapurisā gantvā taṃ tathā katvā ānetvā mātaṅgaisissa pādamūle nipajjāpetvā khamāpesuṃ.

    अहं नाम खमितब्बं खमामि, अपिच खो पन एतस्स कथा एतस्सेव उपरि पतिस्सति। मया सूरिये विस्सज्‍जिते सूरियरस्मि एतस्स मत्थके पतिस्सति, अथस्स सत्तधा मुद्धा फलिस्सति। तञ्‍च खो पनेस ब्यसनं मा पापुणातु, एथ तुम्हे एतं गलप्पमाणे उदके ओतारेत्वा महन्तं मत्तिकापिण्डमस्स सीसे ठपेथ। अथाहं सूरियं विस्सज्‍जिस्सामि। सूरियरस्मि मत्तिकापिण्डे पतित्वा तं सत्तधा भिन्दिस्सति। अथेस मत्तिकापिण्डं छड्डेत्वा निमुज्‍जित्वा अञ्‍ञेन तित्थेन उत्तरतु, इति नं वदथ, एवमस्स सोत्थि भविस्सतीति। ते मनुस्सा ‘‘एवं करिस्सामा’’ति तथा कारेसुं। तस्सापि तथेव सोत्थि जाता। सो ततो पट्ठाय – ‘‘जाति नाम अकारणं, पब्बजितानं अब्भन्तरे गुणोव कारण’’न्ति जातिगोत्तमानं पहाय निम्मदो अहोसि।

    Ahaṃ nāma khamitabbaṃ khamāmi, apica kho pana etassa kathā etasseva upari patissati. Mayā sūriye vissajjite sūriyarasmi etassa matthake patissati, athassa sattadhā muddhā phalissati. Tañca kho panesa byasanaṃ mā pāpuṇātu, etha tumhe etaṃ galappamāṇe udake otāretvā mahantaṃ mattikāpiṇḍamassa sīse ṭhapetha. Athāhaṃ sūriyaṃ vissajjissāmi. Sūriyarasmi mattikāpiṇḍe patitvā taṃ sattadhā bhindissati. Athesa mattikāpiṇḍaṃ chaḍḍetvā nimujjitvā aññena titthena uttaratu, iti naṃ vadatha, evamassa sotthi bhavissatīti. Te manussā ‘‘evaṃ karissāmā’’ti tathā kāresuṃ. Tassāpi tatheva sotthi jātā. So tato paṭṭhāya – ‘‘jāti nāma akāraṇaṃ, pabbajitānaṃ abbhantare guṇova kāraṇa’’nti jātigottamānaṃ pahāya nimmado ahosi.

    इति जातिमन्ततापसे दमिते महाजनो बोधिसत्तस्स थामं अञ्‍ञासि, महाकोलाहलं जातं। राजा अत्तनो नगरं गमनत्थाय बोधिसत्तं याचि। महासत्तो पटिञ्‍ञं दत्वा तानि च असीतिब्राह्मणसहस्सानि दमेस्सामि, पटिञ्‍ञञ्‍च मोचेस्सामीति मज्झराजस्स नगरं अगमासि। ब्राह्मणा बोधिसत्तं दिस्वाव – भो, ‘‘अयं सो, भो महाचोरो, आगतो, इदानेव सब्बे एते मय्हं उच्छिट्ठकं खादित्वा अब्राह्मणा जाताति अम्हे पाकटे करिस्सति, एवं नो इधापि आवासो न भविस्सति, पटिकच्‍चेव मारेस्सामा’’ति राजानं पुन उपसङ्कमित्वा आहंसु – ‘‘तुम्हे, महाराज, एतं चण्डालपब्बजितं मा साधुरूपोति मञ्‍ञित्थ, एस गरुकमन्तं जानाति, पथविं गहेत्वा आकासं करोति, आकासं पथविं, दूरं गहेत्वा सन्तिकं करोति, सन्तिकं दूरं, गङ्गं निवत्तेत्वा उद्धगामिनिं करोति, इच्छन्तो पथविं उक्खिपित्वा पातेतुं मञ्‍ञे सक्‍कोति। परस्स वा चित्तं नाम सब्बकालं न सक्‍का गहेतुं, अयं इध पतिट्ठं लभन्तो तुम्हाकं रज्‍जम्पि नासेय्य, जीवितन्तरायम्पि वंसुपच्छेदम्पि करेय्य, अम्हाकं वचनं करोथ, महाराज, अज्‍जेव इमं मारेतुं वट्टती’’ति।

    Iti jātimantatāpase damite mahājano bodhisattassa thāmaṃ aññāsi, mahākolāhalaṃ jātaṃ. Rājā attano nagaraṃ gamanatthāya bodhisattaṃ yāci. Mahāsatto paṭiññaṃ datvā tāni ca asītibrāhmaṇasahassāni damessāmi, paṭiññañca mocessāmīti majjharājassa nagaraṃ agamāsi. Brāhmaṇā bodhisattaṃ disvāva – bho, ‘‘ayaṃ so, bho mahācoro, āgato, idāneva sabbe ete mayhaṃ ucchiṭṭhakaṃ khāditvā abrāhmaṇā jātāti amhe pākaṭe karissati, evaṃ no idhāpi āvāso na bhavissati, paṭikacceva māressāmā’’ti rājānaṃ puna upasaṅkamitvā āhaṃsu – ‘‘tumhe, mahārāja, etaṃ caṇḍālapabbajitaṃ mā sādhurūpoti maññittha, esa garukamantaṃ jānāti, pathaviṃ gahetvā ākāsaṃ karoti, ākāsaṃ pathaviṃ, dūraṃ gahetvā santikaṃ karoti, santikaṃ dūraṃ, gaṅgaṃ nivattetvā uddhagāminiṃ karoti, icchanto pathaviṃ ukkhipitvā pātetuṃ maññe sakkoti. Parassa vā cittaṃ nāma sabbakālaṃ na sakkā gahetuṃ, ayaṃ idha patiṭṭhaṃ labhanto tumhākaṃ rajjampi nāseyya, jīvitantarāyampi vaṃsupacchedampi kareyya, amhākaṃ vacanaṃ karotha, mahārāja, ajjeva imaṃ māretuṃ vaṭṭatī’’ti.

    राजानो नाम परपत्तिया होन्ति, इति सो बहूनं कथावसेन निट्ठं गतो। बोधिसत्तो पन नगरे पिण्डाय चरित्वा उदकफासुकट्ठाने मिस्सकोदनं भुञ्‍जित्वा राजुय्यानं गन्त्वा निरापराधताय निरासङ्को मङ्गलसिलापट्टे निसीदि। अतीते चत्तालीस, अनागते चत्तालीसाति असीतिकप्पे अनुस्सरितुं समत्थञाणस्स अनावज्‍जनताय मुहुत्तमत्तके काले सति नप्पहोति, राजा अञ्‍ञं अजानापेत्वा सयमेव गन्त्वा निरावज्‍जनताय पमादेन निसिन्‍नं महापुरिसं असिना पहरित्वा द्वे भागे अकासि। इमस्स रञ्‍ञो विजिते अट्ठमं लोहकूटवस्सं, नवमं कललवस्सं वस्सि। इति इमस्सापि रट्ठे नव वुट्ठियो पतिता। सो च राजा सपरिसो महानिरये निब्बत्तो। तेनाह संकिच्‍चपण्डितो –

    Rājāno nāma parapattiyā honti, iti so bahūnaṃ kathāvasena niṭṭhaṃ gato. Bodhisatto pana nagare piṇḍāya caritvā udakaphāsukaṭṭhāne missakodanaṃ bhuñjitvā rājuyyānaṃ gantvā nirāparādhatāya nirāsaṅko maṅgalasilāpaṭṭe nisīdi. Atīte cattālīsa, anāgate cattālīsāti asītikappe anussarituṃ samatthañāṇassa anāvajjanatāya muhuttamattake kāle sati nappahoti, rājā aññaṃ ajānāpetvā sayameva gantvā nirāvajjanatāya pamādena nisinnaṃ mahāpurisaṃ asinā paharitvā dve bhāge akāsi. Imassa rañño vijite aṭṭhamaṃ lohakūṭavassaṃ, navamaṃ kalalavassaṃ vassi. Iti imassāpi raṭṭhe nava vuṭṭhiyo patitā. So ca rājā sapariso mahāniraye nibbatto. Tenāha saṃkiccapaṇḍito –

    ‘‘उपहच्‍च मनं मज्झो, मातङ्गस्मिं यसस्सिने।

    ‘‘Upahacca manaṃ majjho, mātaṅgasmiṃ yasassine;

    सपारिसज्‍जो उच्छिन्‍नो, मज्झारञ्‍ञं तदा अहूति’’॥ (जा॰ २.१९.९६) –

    Sapārisajjo ucchinno, majjhāraññaṃ tadā ahūti’’. (jā. 2.19.96) –

    एवं मज्झारञ्‍ञस्स अरञ्‍ञभूतभावो वेदितब्बो। मातङ्गस्स पन इसिनो वसेन तदेव मातङ्गारञ्‍ञन्ति वुत्तं।

    Evaṃ majjhāraññassa araññabhūtabhāvo veditabbo. Mātaṅgassa pana isino vasena tadeva mātaṅgāraññanti vuttaṃ.

    ६६. पञ्हपटिभानानीति पञ्हब्याकरणानि। पच्‍चनीकं कतब्बन्ति पच्‍चनीकं कातब्बं। अमञ्‍ञिस्सन्ति विलोमभागं गण्हन्तो विय अहोसिन्ति अत्थो।

    66.Pañhapaṭibhānānīti pañhabyākaraṇāni. Paccanīkaṃ katabbanti paccanīkaṃ kātabbaṃ. Amaññissanti vilomabhāgaṃ gaṇhanto viya ahosinti attho.

    ६७. अनुविच्‍चकारन्ति अनुविचारेत्वा चिन्तेत्वा तुलयित्वा कातब्बं करोहीति वुत्तं होति। साधु होतीति सुन्दरो होति। तुम्हादिसस्मिञ्हि मं दिस्वा मं सरणं गच्छन्ते निगण्ठं दिस्वा निगण्ठं सरणं गच्छन्ते – ‘‘किं अयं उपालि दिट्ठदिट्ठमेव सरणं गच्छती’’ति? गरहा उप्पज्‍जिस्सति, तस्मा अनुविच्‍चकारो तुम्हादिसानं साधूति दस्सेति। पटाकं परिहरेय्युन्ति ते किर एवरूपं सावकं लभित्वा – ‘‘असुको नाम राजा वा राजमहामत्तो वा सेट्ठि वा अम्हाकं सरणं गतो सावको जातो’’ति पटाकं उक्खिपित्वा नगरे घोसेन्ता आहिण्डन्ति। कस्मा? एवं नो महन्तभावो आवि भविस्सतीति च, सचे तस्स ‘‘किमहं एतेसं सरणं गतो’’ति विप्पटिसारो उप्पज्‍जेय्य, तम्पि सो ‘‘एतेसं मे सरणगतभावं बहू जानन्ति, दुक्खं इदानि पटिनिवत्तितु’’न्ति विनोदेत्वा न पटिक्‍कमिस्सतीति च। ‘‘तेनाह पटाकं परिहरेय्यु’’न्ति।

    67.Anuviccakāranti anuvicāretvā cintetvā tulayitvā kātabbaṃ karohīti vuttaṃ hoti. Sādhu hotīti sundaro hoti. Tumhādisasmiñhi maṃ disvā maṃ saraṇaṃ gacchante nigaṇṭhaṃ disvā nigaṇṭhaṃ saraṇaṃ gacchante – ‘‘kiṃ ayaṃ upāli diṭṭhadiṭṭhameva saraṇaṃ gacchatī’’ti? Garahā uppajjissati, tasmā anuviccakāro tumhādisānaṃ sādhūti dasseti. Paṭākaṃ parihareyyunti te kira evarūpaṃ sāvakaṃ labhitvā – ‘‘asuko nāma rājā vā rājamahāmatto vā seṭṭhi vā amhākaṃ saraṇaṃ gato sāvako jāto’’ti paṭākaṃ ukkhipitvā nagare ghosentā āhiṇḍanti. Kasmā? Evaṃ no mahantabhāvo āvi bhavissatīti ca, sace tassa ‘‘kimahaṃ etesaṃ saraṇaṃ gato’’ti vippaṭisāro uppajjeyya, tampi so ‘‘etesaṃ me saraṇagatabhāvaṃ bahū jānanti, dukkhaṃ idāni paṭinivattitu’’nti vinodetvā na paṭikkamissatīti ca. ‘‘Tenāha paṭākaṃ parihareyyu’’nti.

    ६८. ओपानभूतन्ति पटियत्तउदपानो विय ठितं। कुलन्ति तव निवेसनं। दातब्बं मञ्‍ञेय्यासीति पुब्बे दसपि वीसतिपि सट्ठिपि जने आगते दिस्वा नत्थीति अवत्वा देति। इदानि मं सरणं गतकारणमत्तेनव मा इमेसं देय्यधम्मं, उपच्छिन्दित्थ, सम्पत्तानञ्हि दातब्बमेवाति ओवदति। सुतमेतं, भन्तेति कुतो सुतं? निगण्ठानं सन्तिका, ते किर कुलघरेसु एवं पकासेन्ति – ‘‘मयं ‘यस्स कस्सचि सम्पत्तस्स दातब्ब’न्ति वदाम, समणो पन गोतमो ‘मय्हमेव दानं दातब्बं…पे॰… न अञ्‍ञेसं सावकानं दिन्‍नं महप्फल’न्ति वदती’’ति। तं सन्धाय अयं गहपति ‘‘सुतमेत’’न्ति आह।

    68.Opānabhūtanti paṭiyattaudapāno viya ṭhitaṃ. Kulanti tava nivesanaṃ. Dātabbaṃ maññeyyāsīti pubbe dasapi vīsatipi saṭṭhipi jane āgate disvā natthīti avatvā deti. Idāni maṃ saraṇaṃ gatakāraṇamattenava mā imesaṃ deyyadhammaṃ, upacchindittha, sampattānañhi dātabbamevāti ovadati. Sutametaṃ, bhanteti kuto sutaṃ? Nigaṇṭhānaṃ santikā, te kira kulagharesu evaṃ pakāsenti – ‘‘mayaṃ ‘yassa kassaci sampattassa dātabba’nti vadāma, samaṇo pana gotamo ‘mayhameva dānaṃ dātabbaṃ…pe… na aññesaṃ sāvakānaṃ dinnaṃ mahapphala’nti vadatī’’ti. Taṃ sandhāya ayaṃ gahapati ‘‘sutameta’’nti āha.

    ६९. अनुपुब्बिं कथन्ति दानानन्तरं सीलं, सीलानन्तरं सग्गं, सग्गानन्तरं मग्गन्ति एवं अनुपटिपाटिकथं। तत्थ दानकथन्ति इदं दानं नाम सुखानं निदानं, सम्पत्तीनं मूलं, भोगानं पतिट्ठा, विसमगतस्स ताणं लेणं गतिपरायणं, इधलोकपरलोकेसु दानसदिसो अवस्सयो पतिट्ठा आरम्मणं ताणं लेणं गति परायणं नत्थि। इदञ्हि अवस्सयट्ठेन रतनमयसीहासनसदिसं, पतिट्ठानट्ठेन महापथविसदिसं, आलम्बनट्ठेन आलम्बनरज्‍जुसदिसं। इदञ्हि दुक्खनित्थरणट्ठेन नावा, समस्सासनट्ठेन सङ्गामसूरो, भयपरित्ताणट्ठेन सुसङ्खतनगरं, मच्छेरमलादीहि अनुपलित्तट्ठेन पदुमं, तेसं निदहनट्ठेन अग्गि, दुरासदट्ठेन आसीविसो। असन्तासनट्ठेन सीहो, बलवन्तट्ठेन हत्थी, अभिमङ्गलसम्मतट्ठेन सेतवसभो, खेमन्तभूमिसम्पापनट्ठेन वलाहको अस्सराजा। दानं नामेभं मय्हं गतमग्गो, मय्हेवेसो वंसो, मया दस पारमियो पूरेन्तेन वेलाममहायञ्‍ञो, महागोविन्दमहायञ्‍ञो महासुदस्सनमहायञ्‍ञो, वेस्सन्तरमहायञ्‍ञोति अनेकमहायञ्‍ञा पवत्तिता, ससभूतेन जलिते अग्गिक्खन्धे अत्तानं निय्यादेन्तेन सम्पत्तयाचकानं चित्तं गहितं। दानञ्हि लोके सक्‍कसम्पत्तिं देति, मारसम्पत्तिं देति, ब्रह्मसम्पत्तिं देति, चक्‍कवत्तिसम्पत्तिं देति, सावकपारमीञाणं, पच्‍चेकबोधिञाणं, अभिसम्बोधिञाणं देतीति एवमादिं दानगुणपटिसंयुत्तं कथं।

    69.Anupubbiṃkathanti dānānantaraṃ sīlaṃ, sīlānantaraṃ saggaṃ, saggānantaraṃ magganti evaṃ anupaṭipāṭikathaṃ. Tattha dānakathanti idaṃ dānaṃ nāma sukhānaṃ nidānaṃ, sampattīnaṃ mūlaṃ, bhogānaṃ patiṭṭhā, visamagatassa tāṇaṃ leṇaṃ gatiparāyaṇaṃ, idhalokaparalokesu dānasadiso avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi. Idañhi avassayaṭṭhena ratanamayasīhāsanasadisaṃ, patiṭṭhānaṭṭhena mahāpathavisadisaṃ, ālambanaṭṭhena ālambanarajjusadisaṃ. Idañhi dukkhanittharaṇaṭṭhena nāvā, samassāsanaṭṭhena saṅgāmasūro, bhayaparittāṇaṭṭhena susaṅkhatanagaraṃ, maccheramalādīhi anupalittaṭṭhena padumaṃ, tesaṃ nidahanaṭṭhena aggi, durāsadaṭṭhena āsīviso. Asantāsanaṭṭhena sīho, balavantaṭṭhena hatthī, abhimaṅgalasammataṭṭhena setavasabho, khemantabhūmisampāpanaṭṭhena valāhako assarājā. Dānaṃ nāmebhaṃ mayhaṃ gatamaggo, mayheveso vaṃso, mayā dasa pāramiyo pūrentena velāmamahāyañño, mahāgovindamahāyañño mahāsudassanamahāyañño, vessantaramahāyaññoti anekamahāyaññā pavattitā, sasabhūtena jalite aggikkhandhe attānaṃ niyyādentena sampattayācakānaṃ cittaṃ gahitaṃ. Dānañhi loke sakkasampattiṃ deti, mārasampattiṃ deti, brahmasampattiṃ deti, cakkavattisampattiṃ deti, sāvakapāramīñāṇaṃ, paccekabodhiñāṇaṃ, abhisambodhiñāṇaṃ detīti evamādiṃ dānaguṇapaṭisaṃyuttaṃ kathaṃ.

    यस्मा पन दानं ददन्तो सीलं समादातुं सक्‍कोति, तस्मा तदनतरं सीलकथं कथेसि। सीलकथन्ति सीलं नामेतं अवस्सयो पतिट्ठा आरम्मणं ताणं लेणं गति परायणं, सीलं नामेतं मम वंसो, अहं सङ्खपालनागराजकाले, भूरिदत्तनागराजकाले, चम्पेय्यनागराजकाले, सीलवनागराजकाले, मातुपोसकहत्थिराजकाले, छद्दन्तहत्थिराजकालेति अनन्तेसु अत्तभावेसु सीलं परिपूरेसिं। इधलोकपरलोकसम्पत्तीनञ्हि सीलसदिसो अवस्सयो, सीलसदिसा पतिट्ठा, आरम्मणं ताणं लेणं गति परायणं नत्थि, सीलालङ्कारसदिसो अलङ्कारो नत्थि, सीलपुप्फसदिसं पुप्फं नत्थि, सीलगन्धसदिसो गन्धो नत्थि। सीलालङ्कारेन हि अलङ्कतं सीलकुसुमपिळन्धनं सीलगन्धानुलित्तं सदेवकोपि लोको ओलोकेन्तो तित्तिं न गच्छतीति एवमादिं सीलगुणपटिसंयुत्तं कथं।

    Yasmā pana dānaṃ dadanto sīlaṃ samādātuṃ sakkoti, tasmā tadanataraṃ sīlakathaṃ kathesi. Sīlakathanti sīlaṃ nāmetaṃ avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ, sīlaṃ nāmetaṃ mama vaṃso, ahaṃ saṅkhapālanāgarājakāle, bhūridattanāgarājakāle, campeyyanāgarājakāle, sīlavanāgarājakāle, mātuposakahatthirājakāle, chaddantahatthirājakāleti anantesu attabhāvesu sīlaṃ paripūresiṃ. Idhalokaparalokasampattīnañhi sīlasadiso avassayo, sīlasadisā patiṭṭhā, ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyaṇaṃ natthi, sīlālaṅkārasadiso alaṅkāro natthi, sīlapupphasadisaṃ pupphaṃ natthi, sīlagandhasadiso gandho natthi. Sīlālaṅkārena hi alaṅkataṃ sīlakusumapiḷandhanaṃ sīlagandhānulittaṃ sadevakopi loko olokento tittiṃ na gacchatīti evamādiṃ sīlaguṇapaṭisaṃyuttaṃ kathaṃ.

    इदं पन सीलं निस्साय अयं सग्गो लब्भतीति दस्सेतुं सीलानन्तरं सग्गकथं कथेसि। सग्गकथन्ति अयं सग्गो नाम इट्ठो कन्तो मनापो, निच्‍चमेत्थ कीळा, निच्‍चं सम्पत्तियो लब्भन्ति, चातुमहाराजिका देवा नवुतिवस्ससतसहस्सानि दिब्बसुखं दिब्बसम्पत्तिं अनुभवन्ति, तावतिंसा तिस्सो च वस्सकोटियो सट्ठि च वस्ससतसहस्सानीति एवमादिं सग्गगुणपटिसंयुत्तं कथं। सग्गसम्पत्तिं कथयन्तानञ्हि बुद्धानं मुखं नप्पहोति। वुत्तम्पि चेतं ‘‘अनेकपरियायेन खो अहं, भिक्खवे, सग्गकथं कथेय्य’’न्तिआदि (म॰ नि॰ ३.२५५)।

    Idaṃ pana sīlaṃ nissāya ayaṃ saggo labbhatīti dassetuṃ sīlānantaraṃ saggakathaṃ kathesi. Saggakathanti ayaṃ saggo nāma iṭṭho kanto manāpo, niccamettha kīḷā, niccaṃ sampattiyo labbhanti, cātumahārājikā devā navutivassasatasahassāni dibbasukhaṃ dibbasampattiṃ anubhavanti, tāvatiṃsā tisso ca vassakoṭiyo saṭṭhi ca vassasatasahassānīti evamādiṃ saggaguṇapaṭisaṃyuttaṃ kathaṃ. Saggasampattiṃ kathayantānañhi buddhānaṃ mukhaṃ nappahoti. Vuttampi cetaṃ ‘‘anekapariyāyena kho ahaṃ, bhikkhave, saggakathaṃ katheyya’’ntiādi (ma. ni. 3.255).

    एवं सग्गकथाय पलोभेत्वा पुन हत्थिं अलङ्करित्वा तस्स सोण्डं छिन्दन्तो विय – ‘‘अयम्पि सग्गो अनिच्‍चो अद्धुवो, न एत्थ छन्दरागो कातब्बो’’ति दस्सनत्थं – ‘‘अप्पस्सादा कामा वुत्ता मया बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो’’तिआदिना (पाचि॰ ४१७; म॰ नि॰ १.२३५) नयेन कामानं आदीनवं ओकारं संकिलेसं कथेसि। तत्थ आदीनवोति दोसो। ओकारोति अवकारो लामकभावो। संकिलेसोति तेहि सत्तानं संसारे संकिलिस्सनं। यथाह ‘‘किलिस्सन्ति वत, भो, सत्ता’’ति (म॰ नि॰ २.३५१)।

    Evaṃ saggakathāya palobhetvā puna hatthiṃ alaṅkaritvā tassa soṇḍaṃ chindanto viya – ‘‘ayampi saggo anicco addhuvo, na ettha chandarāgo kātabbo’’ti dassanatthaṃ – ‘‘appassādā kāmā vuttā mayā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo’’tiādinā (pāci. 417; ma. ni. 1.235) nayena kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ kathesi. Tattha ādīnavoti doso. Okāroti avakāro lāmakabhāvo. Saṃkilesoti tehi sattānaṃ saṃsāre saṃkilissanaṃ. Yathāha ‘‘kilissanti vata, bho, sattā’’ti (ma. ni. 2.351).

    एवं कामादीनवेन तज्‍जित्वा नेक्खम्मे आनिसंसं पकासेसि। कल्‍लचित्तन्ति अरोगचित्तं। सामुक्‍कंसिकाति सामं उक्‍कंसिका अत्तनायेव गहेत्वा उद्धरित्वा गहिता, सयम्भूञाणेन दिट्ठा, असाधारणा अञ्‍ञेसन्ति अत्थो। का पनेसाति, अरियसच्‍चदेसना? तेनेवाह – ‘‘दुक्खं समुदयं निरोधं मग्ग’’न्ति।

    Evaṃ kāmādīnavena tajjitvā nekkhamme ānisaṃsaṃ pakāsesi. Kallacittanti arogacittaṃ. Sāmukkaṃsikāti sāmaṃ ukkaṃsikā attanāyeva gahetvā uddharitvā gahitā, sayambhūñāṇena diṭṭhā, asādhāraṇā aññesanti attho. Kā panesāti, ariyasaccadesanā? Tenevāha – ‘‘dukkhaṃ samudayaṃ nirodhaṃ magga’’nti.

    विरजं वीतमलन्ति रागरजादीनं अभावा विरजं, रागमलादीनं विगतत्ता वीतमलं। धम्मचक्खुन्ति उपरि ब्रह्मायुसुत्ते तिण्णं मग्गानं, चूळराहुलोवादे आसवक्खयस्सेतं नामं। इध पन सोतापत्तिमग्गो अधिप्पेतो। तस्स उप्पत्तिआकारदस्सनत्थं ‘‘यंकिञ्‍चि समुदयधम्मं, सब्बं तं निरोधधम्म’’न्ति आह। तञ्हि निरोधं आरम्मणं कत्वा किच्‍चवसेन एवं सब्बसङ्खतं पटिविज्झन्तं उप्पज्‍जति।

    Virajaṃ vītamalanti rāgarajādīnaṃ abhāvā virajaṃ, rāgamalādīnaṃ vigatattā vītamalaṃ. Dhammacakkhunti upari brahmāyusutte tiṇṇaṃ maggānaṃ, cūḷarāhulovāde āsavakkhayassetaṃ nāmaṃ. Idha pana sotāpattimaggo adhippeto. Tassa uppattiākāradassanatthaṃ ‘‘yaṃkiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti āha. Tañhi nirodhaṃ ārammaṇaṃ katvā kiccavasena evaṃ sabbasaṅkhataṃ paṭivijjhantaṃ uppajjati.

    दिट्ठो अरियसच्‍चधम्मो एतेनाति दिट्ठधम्मो। एस नयो सेसपदेसुपि। तिण्णा विचिकिच्छा अनेनाति तिण्णविचिकिच्छो। विगता कथंकथा अस्साति विगतकथंकथो। वेसारज्‍जप्पत्तोति वेसारज्‍जं पत्तो। कत्थ? सत्थु सासने। नास्स परो पच्‍चयो, न परस्स सद्धाय एत्थ वत्ततीति अपरप्पच्‍चयो

    Diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Esa nayo sesapadesupi. Tiṇṇā vicikicchā anenāti tiṇṇavicikiccho. Vigatā kathaṃkathā assāti vigatakathaṃkatho. Vesārajjappattoti vesārajjaṃ patto. Kattha? Satthu sāsane. Nāssa paro paccayo, na parassa saddhāya ettha vattatīti aparappaccayo.

    ७०. चित्तेन सम्पटिच्छमानो अभिनन्दित्वा, वाचाय पसंसमानो अनुमोदित्वा। आवरामीति थकेमि पिदहामि। अनावटन्ति न आवरितं विवटं उग्घाटितं।

    70. Cittena sampaṭicchamāno abhinanditvā, vācāya pasaṃsamāno anumoditvā. Āvarāmīti thakemi pidahāmi. Anāvaṭanti na āvaritaṃ vivaṭaṃ ugghāṭitaṃ.

    ७१. अस्सोसि खो दीघतपस्सीति सो किर तस्स गतकालतो पट्ठाय – ‘‘पण्डितो गहपति , समणो च गोतमो दस्सनसम्पन्‍नो निय्यानिककथो, दस्सनेपि तस्स पसीदिस्सति, धम्मकथायपि पसीदिस्सति, पसीदित्वा सरणं गमिस्सति, गतो नु खो सरणं गहपति न ताव गतो’’ति ओहितसोतोव हुत्वा विचरति। तस्मा पठमंयेव अस्सोसि।

    71.Assosi kho dīghatapassīti so kira tassa gatakālato paṭṭhāya – ‘‘paṇḍito gahapati , samaṇo ca gotamo dassanasampanno niyyānikakatho, dassanepi tassa pasīdissati, dhammakathāyapi pasīdissati, pasīditvā saraṇaṃ gamissati, gato nu kho saraṇaṃ gahapati na tāva gato’’ti ohitasotova hutvā vicarati. Tasmā paṭhamaṃyeva assosi.

    ७२. तेन हि सम्माति बलवसोकेन अभिभूतो ‘‘एत्थेव तिट्ठा’’ति वचनं सुत्वापि अत्थं असल्‍लक्खेन्तो दोवारिकेन सद्धिं सल्‍लपतियेव।

    72.Tena hi sammāti balavasokena abhibhūto ‘‘ettheva tiṭṭhā’’ti vacanaṃ sutvāpi atthaṃ asallakkhento dovārikena saddhiṃ sallapatiyeva.

    मज्झिमाय द्वारसालायान्ति यस्स घरस्स सत्त द्वारकोट्ठका, तस्स सब्बअब्भन्तरतो वा सब्बबाहिरतो वा पट्ठाय चतुत्थद्वारकोट्ठको, यस्स पञ्‍च, तस्स ततियो, यस्स तयो, तस्स दुतियो द्वारकोट्ठको मज्झिमद्वारसाला नाम। एकद्वारकोट्ठकस्स पन घरस्स मज्झट्ठाने मङ्गलत्थम्भं निस्साय मज्झिमद्वारसाला। तस्स पन गेहस्स सत्त द्वारकोट्ठका, पञ्‍चातिपि वुत्तं।

    Majjhimāya dvārasālāyānti yassa gharassa satta dvārakoṭṭhakā, tassa sabbaabbhantarato vā sabbabāhirato vā paṭṭhāya catutthadvārakoṭṭhako, yassa pañca, tassa tatiyo, yassa tayo, tassa dutiyo dvārakoṭṭhako majjhimadvārasālā nāma. Ekadvārakoṭṭhakassa pana gharassa majjhaṭṭhāne maṅgalatthambhaṃ nissāya majjhimadvārasālā. Tassa pana gehassa satta dvārakoṭṭhakā, pañcātipi vuttaṃ.

    ७३. अग्गन्तिआदीनि सब्बानि अञ्‍ञमञ्‍ञवेवचनानि। यं सुदन्ति एत्थ न्ति यं नाटपुत्तं। सुदन्ति निपातमत्तं। परिग्गहेत्वाति तेनेव उत्तरासङ्गेन उदरे परिक्खिपन्तो गहेत्वा। निसीदापेतीति सणिकं आचरिय, सणिकं आचरियाति महन्तं तेलघटं ठपेन्तो विय निसीदापेति। दत्तोसीति किं जळोसि जातोति अत्थो। पटिमुक्‍कोति सीसे परिक्खिपित्वा गहितो। अण्डहारकोतिआदिं दुट्ठुल्‍लवचनम्पि समानं उपट्ठाकस्स अञ्‍ञथाभावेन उप्पन्‍नबलवसोकताय इदं नाम भणामीति असल्‍लक्खेत्वाव भणति।

    73.Aggantiādīni sabbāni aññamaññavevacanāni. Yaṃ sudanti ettha yanti yaṃ nāṭaputtaṃ. Sudanti nipātamattaṃ. Pariggahetvāti teneva uttarāsaṅgena udare parikkhipanto gahetvā. Nisīdāpetīti saṇikaṃ ācariya, saṇikaṃ ācariyāti mahantaṃ telaghaṭaṃ ṭhapento viya nisīdāpeti. Dattosīti kiṃ jaḷosi jātoti attho. Paṭimukkoti sīse parikkhipitvā gahito. Aṇḍahārakotiādiṃ duṭṭhullavacanampi samānaṃ upaṭṭhākassa aññathābhāvena uppannabalavasokatāya idaṃ nāma bhaṇāmīti asallakkhetvāva bhaṇati.

    ७४. भद्दिका, भन्ते, आवट्टनीति निगण्ठो मायमेव सन्धाय वदति, उपासको अत्तना पटिविद्धं सोतापत्तिमग्गं। तेन हीति निपातमत्तमेतं, भन्ते, उपमं ते करिस्सामिच्‍चेव अत्थो। कारणवचनं वा, येन कारणेन तुम्हाकं सासनं अनिय्यानिकं, मम सत्थु निय्यानिकं, तेन कारणेन उपमं ते करिस्सामीति वुत्तं होति।

    74.Bhaddikā, bhante, āvaṭṭanīti nigaṇṭho māyameva sandhāya vadati, upāsako attanā paṭividdhaṃ sotāpattimaggaṃ. Tena hīti nipātamattametaṃ, bhante, upamaṃ te karissāmicceva attho. Kāraṇavacanaṃ vā, yena kāraṇena tumhākaṃ sāsanaṃ aniyyānikaṃ, mama satthu niyyānikaṃ, tena kāraṇena upamaṃ te karissāmīti vuttaṃ hoti.

    ७५. उपविजञ्‍ञाति विजायनकालं उपगता। मक्‍कटच्छापकन्ति मक्‍कटपोतकं। किणित्वा आनेहीति मूलं दत्वाव आहर। आपणेसु हि सविञ्‍ञाणकम्पि अविञ्‍ञाणकम्पि मक्‍कटादिकीळनभण्डकं विक्‍किणन्ति। तं सन्धायेतं आह। रजितन्ति बहलबहलं पीतावलेपनरङ्गजातं गहेत्वा रजित्वा दिन्‍नं इमं इच्छामीति अत्थो। आकोटितपच्‍चाकोटितन्ति आकोटितञ्‍चेव परिवत्तेत्वा पुनप्पुनं आकोटितञ्‍च। उभतोभागविमट्ठन्ति मणिपासाणेन उभोसु पस्सेसु सुट्ठु विमट्ठं घट्टेत्वा उप्पादितच्छविं।

    75.Upavijaññāti vijāyanakālaṃ upagatā. Makkaṭacchāpakanti makkaṭapotakaṃ. Kiṇitvā ānehīti mūlaṃ datvāva āhara. Āpaṇesu hi saviññāṇakampi aviññāṇakampi makkaṭādikīḷanabhaṇḍakaṃ vikkiṇanti. Taṃ sandhāyetaṃ āha. Rajitanti bahalabahalaṃ pītāvalepanaraṅgajātaṃ gahetvā rajitvā dinnaṃ imaṃ icchāmīti attho. Ākoṭitapaccākoṭitanti ākoṭitañceva parivattetvā punappunaṃ ākoṭitañca. Ubhatobhāgavimaṭṭhanti maṇipāsāṇena ubhosu passesu suṭṭhu vimaṭṭhaṃ ghaṭṭetvā uppāditacchaviṃ.

    रङ्गक्खमो हि खोति सविञ्‍ञाणकम्पि अविञ्‍ञाणकम्पि रङ्गं पिवति। तस्मा एवमाह। नो आकोट्टनक्खमोति सविञ्‍ञाणकस्स ताव आकोट्टनफलके ठपेत्वा कुच्छियं आकोटितस्स कुच्छि भिज्‍जति, करीसं निक्खमति। सेसी आकोटितस्स सीसं भिज्‍जति, मत्तलुङ्गं निक्खमति। अविञ्‍ञाणको खण्डखण्डितं गच्छति। तस्मा एवमाह। नो विमज्‍जनक्खमोति सविञ्‍ञाणको मणिपासाणेन विमद्दियमानो निल्‍लोमतं निच्छवितञ्‍च आपज्‍जति, अविञ्‍ञाणकोपि वचुण्णकभावं आपज्‍जति। तस्मा एवमाह। रङ्गक्खमो हि खो बालानन्ति बालानं मन्दबुद्धीनं रङ्गक्खमो, रागमत्तं जनेति, पियो होति। पण्डितानं पन निगण्ठवादो वा अञ्‍ञो वा भारतरामसीताहरणादि निरत्थककथामग्गो अप्पियोव होति। नो अनुयोगक्खमो, नो विमज्‍जनक्खमोति अनुयोगं वा वीमंसं वा न खमति, थुसे कोट्टेत्वा तण्डुलपरियेसनं विय कदलियं सारगवेसनं विय च रित्तको तुच्छकोव होति। रङ्गक्खमो चेव पण्डितानन्ति चतुसच्‍चकथा हि पण्डितानं पिया होति, वस्ससतम्पि सुणन्तो तित्तिं न गच्छति। तस्मा एवमाह। बुद्धवचनं पन यथा यथापि ओगाहिस्सति महासमुद्दो विय गम्भीरमेव होतीति ‘‘अनुयोगक्खमो च विमज्‍जनक्खमो चा’’ति आह। सुणोहि यस्साहं सावकोति तस्स गुणे सुणाहीति भगवतो वण्णे वत्तुं आरद्धो।

    Raṅgakkhamo hi khoti saviññāṇakampi aviññāṇakampi raṅgaṃ pivati. Tasmā evamāha. No ākoṭṭanakkhamoti saviññāṇakassa tāva ākoṭṭanaphalake ṭhapetvā kucchiyaṃ ākoṭitassa kucchi bhijjati, karīsaṃ nikkhamati. Sesī ākoṭitassa sīsaṃ bhijjati, mattaluṅgaṃ nikkhamati. Aviññāṇako khaṇḍakhaṇḍitaṃ gacchati. Tasmā evamāha. No vimajjanakkhamoti saviññāṇako maṇipāsāṇena vimaddiyamāno nillomataṃ nicchavitañca āpajjati, aviññāṇakopi vacuṇṇakabhāvaṃ āpajjati. Tasmā evamāha. Raṅgakkhamo hi kho bālānanti bālānaṃ mandabuddhīnaṃ raṅgakkhamo, rāgamattaṃ janeti, piyo hoti. Paṇḍitānaṃ pana nigaṇṭhavādo vā añño vā bhāratarāmasītāharaṇādi niratthakakathāmaggo appiyova hoti. No anuyogakkhamo, no vimajjanakkhamoti anuyogaṃ vā vīmaṃsaṃ vā na khamati, thuse koṭṭetvā taṇḍulapariyesanaṃ viya kadaliyaṃ sāragavesanaṃ viya ca rittako tucchakova hoti. Raṅgakkhamo ceva paṇḍitānanti catusaccakathā hi paṇḍitānaṃ piyā hoti, vassasatampi suṇanto tittiṃ na gacchati. Tasmā evamāha. Buddhavacanaṃ pana yathā yathāpi ogāhissati mahāsamuddo viya gambhīrameva hotīti ‘‘anuyogakkhamo ca vimajjanakkhamo cā’’ti āha. Suṇohiyassāhaṃ sāvakoti tassa guṇe suṇāhīti bhagavato vaṇṇe vattuṃ āraddho.

    ७६. धीरस्साति धीरं वुच्‍चति पण्डिच्‍चं, या पञ्‍ञा पजानना…पे॰… सम्मादिट्ठि, तेन समन्‍नागतस्स धातुआयतनपटिच्‍चसमुप्पादट्ठानाट्ठानकुसलस्स पण्डितस्साहं सावको, सो मय्हं सत्थाति एवं सब्बपदेसु सम्बन्धो वेदितब्बो। पभिन्‍नखीलस्साति भिन्‍नपञ्‍चचेतोखिलस्स। सब्बपुथुज्‍जने विजिनिंसु विजिनन्ति विजिनिस्सन्ति वाति विजया। के ते, मच्‍चुमारकिलेसमारदेवपुत्तमाराति? ते विजिता विजया एतेनाति विजितविजयो। भगवा, तस्स विजितविजयस्स। अनीघस्साति किलेसदुक्खेनपि विपाकदुक्खेनपि निद्दुक्खस्स। सुसमचित्तस्साति देवदत्तधनपालकअङ्गुलिमालराहुलथेरादीसुपि देवमनुस्सेसु सुट्ठु समचित्तस्स। वुद्धसीलस्साति वड्ढिताचारस्स। साधुपञ्‍ञस्साति सुन्दरपञ्‍ञस्स। वेसमन्तरस्साति रागादिविसमं तरित्वा वितरित्वा ठितस्स। विमलस्साति विगतरागादिमलस्स।

    76.Dhīrassāti dhīraṃ vuccati paṇḍiccaṃ, yā paññā pajānanā…pe… sammādiṭṭhi, tena samannāgatassa dhātuāyatanapaṭiccasamuppādaṭṭhānāṭṭhānakusalassa paṇḍitassāhaṃ sāvako, so mayhaṃ satthāti evaṃ sabbapadesu sambandho veditabbo. Pabhinnakhīlassāti bhinnapañcacetokhilassa. Sabbaputhujjane vijiniṃsu vijinanti vijinissanti vāti vijayā. Ke te, maccumārakilesamāradevaputtamārāti? Te vijitā vijayā etenāti vijitavijayo. Bhagavā, tassa vijitavijayassa. Anīghassāti kilesadukkhenapi vipākadukkhenapi niddukkhassa. Susamacittassāti devadattadhanapālakaaṅgulimālarāhulatherādīsupi devamanussesu suṭṭhu samacittassa. Vuddhasīlassāti vaḍḍhitācārassa. Sādhupaññassāti sundarapaññassa. Vesamantarassāti rāgādivisamaṃ taritvā vitaritvā ṭhitassa. Vimalassāti vigatarāgādimalassa.

    तुसितस्साति तुट्ठचित्तस्स। वन्तलोकामिसस्साति वन्तकामगुणस्स। मुदितस्साति मुदिताविहारवसेन मुदितस्स, पुनरुत्तमेव वा एतं। पसादवसेन हि एकम्पि गुणं पुनप्पुनं वदतियेव। कतसमणस्साति कतसामञ्‍ञस्स, समणधम्मस्स मत्थकं पत्तस्साति अत्थो। मनुजस्साति लोकवोहारवसेन एकस्स सत्तस्स। नरस्साति पुनरुत्तं। अञ्‍ञथा वुच्‍चमाने एकेकगाथाय दस गुणा नप्पहोन्ति।

    Tusitassāti tuṭṭhacittassa. Vantalokāmisassāti vantakāmaguṇassa. Muditassāti muditāvihāravasena muditassa, punaruttameva vā etaṃ. Pasādavasena hi ekampi guṇaṃ punappunaṃ vadatiyeva. Katasamaṇassāti katasāmaññassa, samaṇadhammassa matthakaṃ pattassāti attho. Manujassāti lokavohāravasena ekassa sattassa. Narassāti punaruttaṃ. Aññathā vuccamāne ekekagāthāya dasa guṇā nappahonti.

    वेनयिकस्साति सत्तानं विनायकस्स। रुचिरधम्मस्साति सुचिधम्मस्स। पभासकस्साति ओभासकस्स। वीरस्साति वीरियसम्पन्‍नस्स। निसभस्साति उसभवसभनिसभेसु सब्बत्थ अप्पटिसमट्ठेन निसभस्स। गम्भीरस्साति गम्भीरगुणस्स, गुणेहि वा गम्भीरस्स। मोनपत्तस्साति ञाणपत्तस्स। वेदस्साति वेदो वुच्‍चति ञाणं, तेन समन्‍नागतस्स। धम्मट्ठस्साति धम्मे ठितस्स। संवुतत्तस्साति पिहितत्तस्स।

    Venayikassāti sattānaṃ vināyakassa. Ruciradhammassāti sucidhammassa. Pabhāsakassāti obhāsakassa. Vīrassāti vīriyasampannassa. Nisabhassāti usabhavasabhanisabhesu sabbattha appaṭisamaṭṭhena nisabhassa. Gambhīrassāti gambhīraguṇassa, guṇehi vā gambhīrassa. Monapattassāti ñāṇapattassa. Vedassāti vedo vuccati ñāṇaṃ, tena samannāgatassa. Dhammaṭṭhassāti dhamme ṭhitassa. Saṃvutattassāti pihitattassa.

    नागस्साति चतूहि कारणेहि नागस्स। पन्तसेनस्साति पन्तसेनासनस्स। पटिमन्तकस्साति पटिमन्तनपञ्‍ञाय समन्‍नागतस्स। मोनस्साति मोनं वुच्‍चति ञाणं, तेन समन्‍नागतस्स, धुतकिलेसस्स वा। दन्तस्साति निब्बिसेवनस्स।

    Nāgassāti catūhi kāraṇehi nāgassa. Pantasenassāti pantasenāsanassa. Paṭimantakassāti paṭimantanapaññāya samannāgatassa. Monassāti monaṃ vuccati ñāṇaṃ, tena samannāgatassa, dhutakilesassa vā. Dantassāti nibbisevanassa.

    इसिसत्तमस्साति विपस्सिआदयो छ इसयो उपादाय सत्तमस्स। ब्रह्मपत्तस्साति सेट्ठपत्तस्स। न्हातकस्साति न्हातकिलेसस्स। पदकस्साति अक्खरादीनि समोधानेत्वा गाथापदकरणकुसलस्स। विदितवेदस्साति विदितञाणस्स। पुरिन्ददस्साति सब्बपठमं धम्मदानदायकस्स। सक्‍कस्साति समत्थस्स। पत्तिपत्तस्साति ये पत्तब्बा गुणा, ते पत्तस्स। वेय्याकरणस्साति वित्थारेत्वा अत्थदीपकस्स। भगवता हि अब्याकतं नाम तन्ति पदं नत्थि सब्बेसंयेव अत्थो कथितो।

    Isisattamassāti vipassiādayo cha isayo upādāya sattamassa. Brahmapattassāti seṭṭhapattassa. Nhātakassāti nhātakilesassa. Padakassāti akkharādīni samodhānetvā gāthāpadakaraṇakusalassa. Viditavedassāti viditañāṇassa. Purindadassāti sabbapaṭhamaṃ dhammadānadāyakassa. Sakkassāti samatthassa. Pattipattassāti ye pattabbā guṇā, te pattassa. Veyyākaraṇassāti vitthāretvā atthadīpakassa. Bhagavatā hi abyākataṃ nāma tanti padaṃ natthi sabbesaṃyeva attho kathito.

    विपस्सिस्साति विपस्सनकस्स। अनभिनतस्साति अनतस्स। नो अपनतस्साति अदुट्ठस्स।

    Vipassissāti vipassanakassa. Anabhinatassāti anatassa. No apanatassāti aduṭṭhassa.

    अननुगतन्तरस्साति किलेसे अननुगतचित्तस्स। असितस्साति अबद्धस्स।

    Ananugatantarassāti kilese ananugatacittassa. Asitassāti abaddhassa.

    भूरिपञ्‍ञस्साति भूरि वुच्‍चति पथवी, ताय पथवीसमाय पञ्‍ञाय विपुलाय महन्ताय वित्थताय समन्‍नागतस्साति अत्थो। महापञ्‍ञस्साति महापञ्‍ञाय समन्‍नागतस्स।

    Bhūripaññassāti bhūri vuccati pathavī, tāya pathavīsamāya paññāya vipulāya mahantāya vitthatāya samannāgatassāti attho. Mahāpaññassāti mahāpaññāya samannāgatassa.

    अनुपलित्तस्साति तण्हादिट्ठिकिलेसेहि अलित्तस्स। आहुनेय्यस्साति आहुतिं पटिग्गहेतुं युत्तस्स। यक्खस्साति आनुभावदस्सनट्ठेन आदिस्समानकट्ठेन वा भगवा यक्खो नाम। तेनाह ‘‘यक्खस्सा’’ति। महतोति महन्तस्स। तस्स सावकोहमस्मीति तस्स एवंविविधगुणस्स सत्थुस्स अहं सावकोति। उपासकस्स सोभापत्तिमग्गेनेव पटिसम्भिदा आगता। इति पटिसम्भिदाविसये ठत्वा पदसतेन दसबलस्स किलेसप्पहानवण्णं कथेन्तो ‘‘कस्स तं गहपति सावकं धारेमा’’ति पञ्हस्स अत्थं विस्सज्‍जेसि।

    Anupalittassāti taṇhādiṭṭhikilesehi alittassa. Āhuneyyassāti āhutiṃ paṭiggahetuṃ yuttassa. Yakkhassāti ānubhāvadassanaṭṭhena ādissamānakaṭṭhena vā bhagavā yakkho nāma. Tenāha ‘‘yakkhassā’’ti. Mahatoti mahantassa. Tassa sāvakohamasmīti tassa evaṃvividhaguṇassa satthussa ahaṃ sāvakoti. Upāsakassa sobhāpattimaggeneva paṭisambhidā āgatā. Iti paṭisambhidāvisaye ṭhatvā padasatena dasabalassa kilesappahānavaṇṇaṃ kathento ‘‘kassa taṃ gahapati sāvakaṃ dhāremā’’ti pañhassa atthaṃ vissajjesi.

    ७७. कदा सञ्‍ञूळ्हाति कदा सम्पिण्डिता। एवं किरस्स अहोसि – ‘‘अयं इदानेव समणस्स गोतमस्स सन्तिकं गन्त्वा आगतो, कदानेन एते वण्णा सम्पिण्डिता’’ति। तस्मा एवमाह। विचित्तं मालं गन्थेय्याति सयम्पि दक्खताय पुप्फानम्पि नानावण्णताय एकतोवण्टिकादिभेदं विचित्रमालं गन्थेय्य। एवमेव खो, भन्तेति एत्थ नानापुप्फानं महापुप्फरासि विय नानाविधानं वण्णानं भगवतो सिनेरुमत्तो वण्णरासि दट्ठब्बो। छेकमालाकारो विय उपालि गहपति। मालाकारस्स विचित्रमालागन्थनं विय गहपतिनो तथागतस्स विचित्रवण्णगन्थनं।

    77.Kadāsaññūḷhāti kadā sampiṇḍitā. Evaṃ kirassa ahosi – ‘‘ayaṃ idāneva samaṇassa gotamassa santikaṃ gantvā āgato, kadānena ete vaṇṇā sampiṇḍitā’’ti. Tasmā evamāha. Vicittaṃ mālaṃ gantheyyāti sayampi dakkhatāya pupphānampi nānāvaṇṇatāya ekatovaṇṭikādibhedaṃ vicitramālaṃ gantheyya. Evameva kho, bhanteti ettha nānāpupphānaṃ mahāpuppharāsi viya nānāvidhānaṃ vaṇṇānaṃ bhagavato sinerumatto vaṇṇarāsi daṭṭhabbo. Chekamālākāro viya upāli gahapati. Mālākārassa vicitramālāganthanaṃ viya gahapatino tathāgatassa vicitravaṇṇaganthanaṃ.

    उण्हं लोहितं मुखतो उग्गञ्छीति तस्स हि भगवतो सक्‍कारं असहमानस्स एतदहोसि – ‘‘अनत्थिको दानि अयं गहपति अम्हेहि, स्वे पट्ठाय पण्णास सट्ठि जने गहेत्वा एतस्स घरं पविसित्वा भुञ्‍जितुं न लभिस्सामि, भिन्‍ना मे भत्तकुम्भी’’ति। अथस्स उपट्ठाकविपरिणामेन बलवसोको उप्पज्‍जि। इमे हि सत्ता अत्तनो अत्तनोव चिन्तयन्ति। तस्स तस्मिं सोके उप्पन्‍ने अब्भन्तरं उण्हं अहोसि, लोहितं विलीयित्थ, तं महावातेन समुद्धरितं कुटे पक्खित्तरजनं विय पत्तमत्तं मुखतो उग्गञ्छि। निधानगतलोहितं वमित्वा पन अप्पका सत्ता जीवितुं सक्‍कोन्ति। निगण्ठो तत्थेव जाणुना पतितो, अथ नं पाटङ्किया बहिनगरं नीहरित्वा मञ्‍चकसिविकाय गहेत्वा पावं अगमंसु, सो न चिरस्सेव पावायं कालमकासि। इमस्मिं पन सुत्ते उग्घाटितञ्‍ञूपुग्गलस्स वसेन धम्मदेसना परिनिट्ठिताति।

    Uṇhaṃ lohitaṃ mukhato uggañchīti tassa hi bhagavato sakkāraṃ asahamānassa etadahosi – ‘‘anatthiko dāni ayaṃ gahapati amhehi, sve paṭṭhāya paṇṇāsa saṭṭhi jane gahetvā etassa gharaṃ pavisitvā bhuñjituṃ na labhissāmi, bhinnā me bhattakumbhī’’ti. Athassa upaṭṭhākavipariṇāmena balavasoko uppajji. Ime hi sattā attano attanova cintayanti. Tassa tasmiṃ soke uppanne abbhantaraṃ uṇhaṃ ahosi, lohitaṃ vilīyittha, taṃ mahāvātena samuddharitaṃ kuṭe pakkhittarajanaṃ viya pattamattaṃ mukhato uggañchi. Nidhānagatalohitaṃ vamitvā pana appakā sattā jīvituṃ sakkonti. Nigaṇṭho tattheva jāṇunā patito, atha naṃ pāṭaṅkiyā bahinagaraṃ nīharitvā mañcakasivikāya gahetvā pāvaṃ agamaṃsu, so na cirasseva pāvāyaṃ kālamakāsi. Imasmiṃ pana sutte ugghāṭitaññūpuggalassa vasena dhammadesanā pariniṭṭhitāti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    उपालिसुत्तवण्णना निट्ठिता।

    Upālisuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ६. उपालिसुत्तं • 6. Upālisuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ६. उपालिसुत्तवण्णना • 6. Upālisuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact