Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ६. उपालिसुत्तवण्णना

    6. Upālisuttavaṇṇanā

    ५६. पावारं पारुपतीति पावारिको, इदं तस्स कुलसमुदागतं नामं, सो पन महद्धनो महाभोगो नगरे सेट्ठिट्ठाने ठितो। तेनाह ‘‘दुस्सपावारिकसेट्ठिनो’’ति। दीघत्ता दीघतमत्ता। सो किर पमाणतो उपवच्छयतो दियड्ढरतनं अतिक्‍कम्म ठितो। एवंलद्धनामोति ‘‘दीघतपस्सी’’ति लद्धसमञ्‍ञो। बाहिरायतनेति तित्थियसमये पिण्डपातोति वोहारो नत्थि, तस्मा सासनवोहारेन ‘‘पिण्डपातप्पटिक्‍कन्तो’’ति वुत्तन्ति अधिप्पायो।

    56. Pāvāraṃ pārupatīti pāvāriko, idaṃ tassa kulasamudāgataṃ nāmaṃ, so pana mahaddhano mahābhogo nagare seṭṭhiṭṭhāne ṭhito. Tenāha ‘‘dussapāvārikaseṭṭhino’’ti. Dīghattā dīghatamattā. So kira pamāṇato upavacchayato diyaḍḍharatanaṃ atikkamma ṭhito. Evaṃladdhanāmoti ‘‘dīghatapassī’’ti laddhasamañño. Bāhirāyataneti titthiyasamaye piṇḍapātoti vohāro natthi, tasmā sāsanavohārena ‘‘piṇḍapātappaṭikkanto’’ti vuttanti adhippāyo.

    दस्सेतीति देसेति। ठपेतीति अञ्‍ञमञ्‍ञसङ्करतो ववत्थपेति। किरियायाति करणेन। पवत्तियाति पवत्तनेन। दण्डानि पञ्‍ञपेतीति एत्थ कस्मा भगवता आदितोव तथा न पुच्छितन्ति? यस्मा सा तस्मिं अत्थे सभावनिरुत्ति न होति, सासने लोके समयन्तरेसु च तादिसो समुदाचारो नत्थि, केवलं पन तस्सेव निगण्ठस्सायं कोट्ठालकसदिसो समुदाचारोति इममत्थं दस्सेतुं ‘‘कम्मानि पञ्‍ञपेति’’ इच्‍चेवाह। अचित्तकन्ति चित्तरहितं, चित्तेन असमुट्ठापितन्ति अत्थो। कथं पन तदुभयस्स चित्तेन विना सम्भवोति चोदनं सन्धाय तत्थ निदस्सनमाह ‘‘यथा किरा’’तिआदि। पटिविभत्तानन्ति अत्थतो भिन्‍नानं। पटिविसिट्ठानन्ति विसेसनपदवसेन सद्दतोपि भिन्‍नानं। वचनं पतिट्ठपेतुकामोति दीघतपस्सिनो यथावुत्तवचनं पतिट्ठपेतुकामो। तस्मिञ्हि पतिट्ठापिते तेनप्पसङ्गेन आगतो, उपालि गहपति तस्मिं पदेसे धम्मं दिस्वा सासने अभिप्पसीदिस्सति।

    Dassetīti deseti. Ṭhapetīti aññamaññasaṅkarato vavatthapeti. Kiriyāyāti karaṇena. Pavattiyāti pavattanena. Daṇḍāni paññapetīti ettha kasmā bhagavatā āditova tathā na pucchitanti? Yasmā sā tasmiṃ atthe sabhāvanirutti na hoti, sāsane loke samayantaresu ca tādiso samudācāro natthi, kevalaṃ pana tasseva nigaṇṭhassāyaṃ koṭṭhālakasadiso samudācāroti imamatthaṃ dassetuṃ ‘‘kammāni paññapeti’’ iccevāha. Acittakanti cittarahitaṃ, cittena asamuṭṭhāpitanti attho. Kathaṃ pana tadubhayassa cittena vinā sambhavoti codanaṃ sandhāya tattha nidassanamāha ‘‘yathā kirā’’tiādi. Paṭivibhattānanti atthato bhinnānaṃ. Paṭivisiṭṭhānanti visesanapadavasena saddatopi bhinnānaṃ. Vacanaṃ patiṭṭhapetukāmoti dīghatapassino yathāvuttavacanaṃ patiṭṭhapetukāmo. Tasmiñhi patiṭṭhāpite tenappasaṅgena āgato, upāli gahapati tasmiṃ padese dhammaṃ disvā sāsane abhippasīdissati.

    कथा एव उपरि वादारोपनस्स वत्थुभावतो कथावत्थुकथायं पतिट्ठपेसीति कथावत्थुस्मिं, तदत्थे वा पतिट्ठपेसि। यथा तं वादारोपनभयेन न अवजानाति, एवं तस्सं कथायं, तस्मिं वा अत्थे दीघतपस्सिं यावततियं वादे पतिट्ठपेसि। वादन्ति दोसं।

    Kathā eva upari vādāropanassa vatthubhāvato kathāvatthu. Kathāyaṃ patiṭṭhapesīti kathāvatthusmiṃ, tadatthe vā patiṭṭhapesi. Yathā taṃ vādāropanabhayena na avajānāti, evaṃ tassaṃ kathāyaṃ, tasmiṃ vā atthe dīghatapassiṃ yāvatatiyaṃ vāde patiṭṭhapesi. Vādanti dosaṃ.

    ५७. इदानि चेतनासम्पयुत्तधम्मम्पि गहेत्वा कायकम्मादिवसेन सङ्गहेत्वा दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं। तत्थ तिविधं कायदुच्‍चरितं कायकम्मं नामातिआदि ‘‘कम्मस्स किरियाया’’ति पाळियं अकुसलकम्मस्स अधिगतत्ता वुत्तं, पुब्बे पन अट्ठकामावचरकुसलचेतनातिआदि सावज्‍जं अनवज्‍जञ्‍च सामञ्‍ञतो एकज्झं कत्वा दस्सितं। कस्मा पनेत्थ चेतना न गहिताति आह ‘‘इमस्मिं सुत्ते कम्मं धुर’’न्ति। कायकम्मादिभेदं कम्ममेव धुरं जेट्ठकं पुब्बङ्गमं, न चेतनामत्तमेव। एवमागतेपीति कम्मानीति एवं नामेन आगतेपि चेतना धुरं, तत्थ चेतनं जेट्ठकं पुब्बङ्गमं कत्वा वुत्तन्ति अधिप्पायो। कथं पन तत्थ कम्मन्ति वा कम्मानीति वा आगते तेसं चेतनाय धुरभावोति आह ‘‘यत्थ कत्थचि…पे॰… लभती’’ति। तत्थ यत्थ कत्थचीति यस्मिं किस्मिञ्‍चि द्वारे। सा वुत्तावाति सा चेतना वुत्ताव, या कायसङ्खारादिपरियायेन (यस्स कस्सचि कम्मस्स कायद्वारादीसु पवत्तापनचेतना) सम्पयुत्तधम्मापि तदग्गेन लोकियापि लोकुत्तरापि कम्ममेव, अभिज्झादयो पन चेतनापक्खिकाति दट्ठब्बं।

    57. Idāni cetanāsampayuttadhammampi gahetvā kāyakammādivasena saṅgahetvā dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha tividhaṃ kāyaduccaritaṃ kāyakammaṃ nāmātiādi ‘‘kammassa kiriyāyā’’ti pāḷiyaṃ akusalakammassa adhigatattā vuttaṃ, pubbe pana aṭṭhakāmāvacarakusalacetanātiādi sāvajjaṃ anavajjañca sāmaññato ekajjhaṃ katvā dassitaṃ. Kasmā panettha cetanā na gahitāti āha ‘‘imasmiṃ sutte kammaṃ dhura’’nti. Kāyakammādibhedaṃ kammameva dhuraṃ jeṭṭhakaṃ pubbaṅgamaṃ, na cetanāmattameva. Evamāgatepīti kammānīti evaṃ nāmena āgatepi cetanā dhuraṃ, tattha cetanaṃ jeṭṭhakaṃ pubbaṅgamaṃ katvā vuttanti adhippāyo. Kathaṃ pana tattha kammanti vā kammānīti vā āgate tesaṃ cetanāya dhurabhāvoti āha ‘‘yattha katthaci…pe… labhatī’’ti. Tattha yattha katthacīti yasmiṃ kismiñci dvāre. Sā vuttāvāti sā cetanā vuttāva, yā kāyasaṅkhārādipariyāyena (yassa kassaci kammassa kāyadvārādīsu pavattāpanacetanā) sampayuttadhammāpi tadaggena lokiyāpi lokuttarāpi kammameva, abhijjhādayo pana cetanāpakkhikāti daṭṭhabbaṃ.

    महन्तन्ति कटुकफलं। न किलमति सप्पाटिहारियत्ता पटिञ्‍ञाय। इदानि तेसं सप्पाटिहारियतं दस्सेतुं ‘‘तथा ही’’तिआदि वुत्तं। यदि अकुसलं पत्वा कायकम्मं वचीकम्मं महन्तन्ति वदन्तो न किलमति, अथ कस्मा भगवा इध अकुसलं मनोकम्मं महासावज्‍जं कथेसीति आह ‘‘इमस्मिं पन ठाने’’तिआदि। यावततियं पतिट्ठापनमत्तेन गतमग्गं पटिपज्‍जन्तो। तेनाह ‘‘किञ्‍चि अत्थनिप्फत्तिं अपस्सन्तोपी’’ति।

    Mahantanti kaṭukaphalaṃ. Na kilamati sappāṭihāriyattā paṭiññāya. Idāni tesaṃ sappāṭihāriyataṃ dassetuṃ ‘‘tathā hī’’tiādi vuttaṃ. Yadi akusalaṃ patvā kāyakammaṃ vacīkammaṃ mahantanti vadanto na kilamati, atha kasmā bhagavā idha akusalaṃ manokammaṃ mahāsāvajjaṃ kathesīti āha ‘‘imasmiṃ pana ṭhāne’’tiādi. Yāvatatiyaṃ patiṭṭhāpanamattena gatamaggaṃ paṭipajjanto. Tenāha ‘‘kiñci atthanipphattiṃ apassantopī’’ti.

    ५८. निवासट्ठानभूतो बालको एतिस्सा अत्थीति बालकिनी। सत्थुपटिञ्‍ञातताय निगण्ठानं महाति सम्भावितत्ता महानिगण्ठो

    58. Nivāsaṭṭhānabhūto bālako etissā atthīti bālakinī. Satthupaṭiññātatāya nigaṇṭhānaṃ mahāti sambhāvitattā mahānigaṇṭho.

    ६०. आवट्टेति पुरिमाकारतो निवत्तेति अत्तनो वसे वत्तेति एतायाति आवट्टनी, माया। तेनाह ‘‘आवट्टेत्वा गहणमाय’’न्ति। सत्थुपटिञ्‍ञानं बुद्धदस्सने चित्तमेव न उप्पज्‍जति, अयमेत्थ धम्मता। सचे पन सो तं पटिञ्‍ञं अप्पहाय बुद्धानं सम्मुखीभावं उपगच्छेय्य, सत्तधा मुद्धा फलेय्य, तस्मा भगवा ‘‘मा अयं बालो विनस्सी’’तिआदितोव यथा सम्मुखीभावं न लभति, तथा करोति। स्वायमत्थो पाथिकपुत्तसमागमेन दीपेतब्बो। दस्सनसम्पत्तिनियाममाह ‘‘तथागतं ही’’तिआदि। आगमा नु खो इध तुम्हाकं सन्तिकं।

    60. Āvaṭṭeti purimākārato nivatteti attano vase vatteti etāyāti āvaṭṭanī, māyā. Tenāha ‘‘āvaṭṭetvā gahaṇamāya’’nti. Satthupaṭiññānaṃ buddhadassane cittameva na uppajjati, ayamettha dhammatā. Sace pana so taṃ paṭiññaṃ appahāya buddhānaṃ sammukhībhāvaṃ upagaccheyya, sattadhā muddhā phaleyya, tasmā bhagavā ‘‘mā ayaṃ bālo vinassī’’tiāditova yathā sammukhībhāvaṃ na labhati, tathā karoti. Svāyamattho pāthikaputtasamāgamena dīpetabbo. Dassanasampattiniyāmamāha ‘‘tathāgataṃ hī’’tiādi. Āgamā nu kho idha tumhākaṃ santikaṃ.

    ६१. वचीसच्‍चे पतिट्ठहित्वाति यथापटिञ्‍ञाताय पटिञ्‍ञाय ठत्वा।

    61.Vacīsacce patiṭṭhahitvāti yathāpaṭiññātāya paṭiññāya ṭhatvā.

    ६२. सीतोदके अमता पाणा पानकाले पन मरन्ति, तेपि तेन सीतोदकपरिभोगेन मारिता होन्ति, तस्मा तपस्सिना नाम सब्बेन सब्बं सीतोदकं न परिभुञ्‍जितब्बन्ति तेसं लद्धि। पाकतिकं वा उदकं सत्तोति पुरातनानं निगण्ठानं लद्धि। तेनाह ‘‘सत्तसञ्‍ञाय सीतोदकं पटिक्खिपन्ती’’ति। तेसं तं अधुनातननिगण्ठानं वादेन विरुज्झति। ते हि पथवीआदिनवपदत्थतो अञ्‍ञमेव जीवितं पटिजानन्ति। चित्तेन सीतोदकं पातुकामो परिभुञ्‍जितुकामो होति रोगे ठत्वापि सत्तानं चित्तस्स तथा न विततता। तेनाह – ‘‘तेनस्स मनोदण्डो तत्थेव भिज्‍जती’’ति। तेनाति सीतोदकं पातुं परिभुञ्‍जितुञ्‍च इच्छनेन। अस्साति यथावुत्तस्स निगण्ठस्स। तत्थेवाति तथाचित्तुप्पादने एव। भिज्‍जति संवरस्स विकोपितत्ता। तथाभूतो सो निगण्ठो सीतोदकं चे लभेय्य, कतिपयं कालं जीवेय्य, अलाभेन पन परिसुस्समानकण्ठोट्ठतालुजिव्हाआदिको सब्बसो परिदाहाभिभूतो मरेय्य। तेनाह – ‘‘सीतोदकं अलभमानो कालं करेय्या’’ति। कस्मा? यस्मा सीतोदकं पिवाय सन्‍निस्सितचित्तस्स मरणं होति, तस्मा वुत्तं ‘‘मनोदण्डो पन भिन्‍नोपि चुतिम्पि आकड्ढती’’ति। यस्मा पन तथाभूतचित्तस्स निगण्ठस्स मनोसत्तेसु नाम देवेसु उपपत्ति होतीति तित्थियानं लद्धि, तस्मा वुत्तं ‘‘मनोदण्डो पन भिन्‍नोपि पटिसन्धिम्पि आकड्ढती’’ति। इतीति एवं ‘‘इधास्स निगण्ठो’’तिआदिआकारेन। न्ति उपालिं गहपतिं। महन्तोति वदापेसि ‘‘मनोपटिबद्धो कालङ्करोती’’ति वदन्तोति अधिप्पायो।

    62. Sītodake amatā pāṇā pānakāle pana maranti, tepi tena sītodakaparibhogena māritā honti, tasmā tapassinā nāma sabbena sabbaṃ sītodakaṃ na paribhuñjitabbanti tesaṃ laddhi. Pākatikaṃ vā udakaṃ sattoti purātanānaṃ nigaṇṭhānaṃ laddhi. Tenāha ‘‘sattasaññāya sītodakaṃ paṭikkhipantī’’ti. Tesaṃ taṃ adhunātananigaṇṭhānaṃ vādena virujjhati. Te hi pathavīādinavapadatthato aññameva jīvitaṃ paṭijānanti. Cittena sītodakaṃ pātukāmo paribhuñjitukāmo hoti roge ṭhatvāpi sattānaṃ cittassa tathā na vitatatā. Tenāha – ‘‘tenassa manodaṇḍo tattheva bhijjatī’’ti. Tenāti sītodakaṃ pātuṃ paribhuñjituñca icchanena. Assāti yathāvuttassa nigaṇṭhassa. Tatthevāti tathācittuppādane eva. Bhijjati saṃvarassa vikopitattā. Tathābhūto so nigaṇṭho sītodakaṃ ce labheyya, katipayaṃ kālaṃ jīveyya, alābhena pana parisussamānakaṇṭhoṭṭhatālujivhāādiko sabbaso paridāhābhibhūto mareyya. Tenāha – ‘‘sītodakaṃ alabhamāno kālaṃ kareyyā’’ti. Kasmā? Yasmā sītodakaṃ pivāya sannissitacittassa maraṇaṃ hoti, tasmā vuttaṃ ‘‘manodaṇḍo pana bhinnopi cutimpi ākaḍḍhatī’’ti. Yasmā pana tathābhūtacittassa nigaṇṭhassa manosattesu nāma devesu upapatti hotīti titthiyānaṃ laddhi, tasmā vuttaṃ ‘‘manodaṇḍo pana bhinnopi paṭisandhimpi ākaḍḍhatī’’ti. Itīti evaṃ ‘‘idhāssa nigaṇṭho’’tiādiākārena. Nanti upāliṃ gahapatiṃ. Mahantoti vadāpesi ‘‘manopaṭibaddho kālaṅkarotī’’ti vadantoti adhippāyo.

    उपासकस्साति उपालिस्स गहपतिस्स। मुच्छावसेनातिआदिना अन्वयतो ब्यतिरेकतो च मनोदण्डस्स महन्ततं विभावेति। चित्तसन्ततिप्पवत्तिमत्तेनेवाति विना कायदण्डेन वचीदण्डेन च केवलं चित्तसन्ततिप्पवत्तिमत्तेन। भिज्‍जित्वापीति एत्थ पि-सद्देन अभिज्‍जित्वापि। अनिय्यानिकाति अप्पाटिहीरा, अयुत्ताति अत्थो। सल्‍लक्खेसि उपासकोति विभत्तिं विपरिणामेत्वा योजना। पञ्हपटिभानानीति ञातुं इच्छिते अत्थे उप्पज्‍जनकपटिभानानि।

    Upāsakassāti upālissa gahapatissa. Mucchāvasenātiādinā anvayato byatirekato ca manodaṇḍassa mahantataṃ vibhāveti. Cittasantatippavattimattenevāti vinā kāyadaṇḍena vacīdaṇḍena ca kevalaṃ cittasantatippavattimattena. Bhijjitvāpīti ettha pi-saddena abhijjitvāpi. Aniyyānikāti appāṭihīrā, ayuttāti attho. Sallakkhesi upāsakoti vibhattiṃ vipariṇāmetvā yojanā. Pañhapaṭibhānānīti ñātuṃ icchite atthe uppajjanakapaṭibhānāni.

    ‘‘मनोपटिबद्धो कालं करोती’’ति वदन्तेन अत्थतो मनोदण्डस्स तदुत्तरभावो पटिञ्‍ञातो होतीति आह ‘‘इदानि मनोदण्डो महन्तोति इदं वचन’’न्ति। तथा चेव वुत्तं – ‘‘मनोदण्डोव बलवा महन्तोति वदापेसी’’ति।

    ‘‘Manopaṭibaddho kālaṃ karotī’’ti vadantena atthato manodaṇḍassa taduttarabhāvo paṭiññāto hotīti āha ‘‘idāni manodaṇḍo mahantoti idaṃ vacana’’nti. Tathā ceva vuttaṃ – ‘‘manodaṇḍova balavā mahantoti vadāpesī’’ti.

    ६३. पाणातिपातादितो यमनं यामो, चतुब्बिधो यामो चतुयामो, चतुयामसङ्खातेन संवरेन संवुतो चातुयामसंवरसंवुतो। अट्ठकथायं पन याम-सद्दो कोट्ठासपरियायोति ‘‘इमिना चतुकोट्ठासेना’’ति वुत्तं। पियजातिकं रूपादिआरम्मणं रागवसेन बालेहि भावनीयत्ता ‘‘भावित’’न्ति वुच्‍चतीति आह ‘‘भावितन्ति पञ्‍च कामगुणा’’ति।

    63. Pāṇātipātādito yamanaṃ yāmo, catubbidho yāmo catuyāmo, catuyāmasaṅkhātena saṃvarena saṃvuto cātuyāmasaṃvarasaṃvuto. Aṭṭhakathāyaṃ pana yāma-saddo koṭṭhāsapariyāyoti ‘‘iminā catukoṭṭhāsenā’’ti vuttaṃ. Piyajātikaṃ rūpādiārammaṇaṃ rāgavasena bālehi bhāvanīyattā ‘‘bhāvita’’nti vuccatīti āha ‘‘bhāvitanti pañca kāmaguṇā’’ti.

    यो सब्बं पापं आसवञ्‍च वारेतीति सब्बवारी, तस्स नवसु पदत्थेसु सत्तमो पदत्थो, तेन सब्बवारिना पापं वारित्वा ठितोति सब्बवारिवारितो । तेनाह ‘‘सब्बेन पापवारणेन वारितपापो’’ति। ततो एव सब्बस्स वारितब्बस्स आसवस्स धुननतो सब्बवारिधुतो। वारितब्बस्स निवारणवसेन सब्बवारिनो फुटो फुसितोति सब्बवारिफुटो। सङ्घातन्ति सहसा हननं, असञ्‍चेतनिकवधन्ति अत्थो। कतरस्मिं कोट्ठासेति तीसु दण्डकोट्ठासेसु कतरकोट्ठासे।

    Yo sabbaṃ pāpaṃ āsavañca vāretīti sabbavārī, tassa navasu padatthesu sattamo padattho, tena sabbavārinā pāpaṃ vāritvā ṭhitoti sabbavārivārito. Tenāha ‘‘sabbena pāpavāraṇena vāritapāpo’’ti. Tato eva sabbassa vāritabbassa āsavassa dhunanato sabbavāridhuto. Vāritabbassa nivāraṇavasena sabbavārino phuṭo phusitoti sabbavāriphuṭo. Saṅghātanti sahasā hananaṃ, asañcetanikavadhanti attho. Katarasmiṃ koṭṭhāseti tīsu daṇḍakoṭṭhāsesu katarakoṭṭhāse.

    ६४. खलियति समादियतीति खलं, रासीति आह – ‘‘एकं मंसखलन्ति एकं मंसरासि’’न्ति। विज्‍जाधरइद्धिया इद्धिमा। सा पन इद्धि यस्मा आनुभावसम्पन्‍नस्सेव इज्झति, न यस्स कस्सचि। तस्मा आह ‘‘आनुभावसम्पन्‍नो’’ति। विज्‍जानुभाववसेनेव आनुभावसम्पन्‍नो। चित्ते वसीभावप्पत्तो आनुभावाय एव विज्‍जाय पगुणभावापादनेन। एतेन वसीभावं लोकियसमञ्‍ञावसेन भगवा उपालिं गहपतिं पञ्‍ञपेतुकामो एवमाह। लोकिका हि ‘‘भावनामयइद्धिया इद्धिमा चेतोवसीभावप्पत्तो परूपघातं करोती’’ति मञ्‍ञन्ति। तथा हि ते इसयो परेसं संवण्णेन्ति, इसीनं आनुभावं कित्तेन्ति। यं पनेत्थ वत्तब्बं, तं परतो आगमिस्सतीति।

    64. Khaliyati samādiyatīti khalaṃ, rāsīti āha – ‘‘ekaṃ maṃsakhalanti ekaṃ maṃsarāsi’’nti. Vijjādharaiddhiyā iddhimā. Sā pana iddhi yasmā ānubhāvasampannasseva ijjhati, na yassa kassaci. Tasmā āha ‘‘ānubhāvasampanno’’ti. Vijjānubhāvavaseneva ānubhāvasampanno. Citte vasībhāvappatto ānubhāvāya eva vijjāya paguṇabhāvāpādanena. Etena vasībhāvaṃ lokiyasamaññāvasena bhagavā upāliṃ gahapatiṃ paññapetukāmo evamāha. Lokikā hi ‘‘bhāvanāmayaiddhiyā iddhimā cetovasībhāvappatto parūpaghātaṃ karotī’’ti maññanti. Tathā hi te isayo paresaṃ saṃvaṇṇenti, isīnaṃ ānubhāvaṃ kittenti. Yaṃ panettha vattabbaṃ, taṃ parato āgamissatīti.

    ६५. अरञ्‍ञमेव हुत्वाति सब्बसो अरञ्‍ञमेव हुत्वा। अरञ्‍ञभावेन अरञ्‍ञं जातं, न नाममत्तेन। इसीनं अत्थायाति इसीनं आसादनत्थाय।

    65.Araññameva hutvāti sabbaso araññameva hutvā. Araññabhāvena araññaṃ jātaṃ, na nāmamattena. Isīnaṃ atthāyāti isīnaṃ āsādanatthāya.

    गोधावरीतीरतो नातिदूरे। उसूयमानोति ‘‘न मं एस जनो परिवारेती’’ति उसूयं करोन्तो। किलिट्ठो वताति पङ्कदन्तरजसिरतादीहि किलिट्ठसरीरो। अनञ्‍जितमण्डितोति अनञ्‍जितक्खिको सब्बेन, सब्बं अमण्डितो च। तस्मिं काले ‘‘कालस्सेव अक्खीनं अञ्‍जनं मङ्गल’’न्ति मनुस्सानं लद्धि, तस्मा अनञ्‍जनं विसुं गहितं।

    Godhāvarītīrato nātidūre. Usūyamānoti ‘‘na maṃ esa jano parivāretī’’ti usūyaṃ karonto. Kiliṭṭho vatāti paṅkadantarajasiratādīhi kiliṭṭhasarīro. Anañjitamaṇḍitoti anañjitakkhiko sabbena, sabbaṃ amaṇḍito ca. Tasmiṃ kāle ‘‘kālasseva akkhīnaṃ añjanaṃ maṅgala’’nti manussānaṃ laddhi, tasmā anañjanaṃ visuṃ gahitaṃ.

    राजा तस्स वचनं गहेत्वाति ‘‘वेदेसु ईदिसं आगतं भविस्सतीति एवं, भन्ते’’ति राजा तस्स पुरोहितस्स वचनं गहेत्वा। उसुमजातहदयोति उत्तत्तहदयो। नासिकानं अप्पहोन्ते मुखेन अस्ससन्तो

    Rājā tassa vacanaṃ gahetvāti ‘‘vedesu īdisaṃ āgataṃ bhavissatīti evaṃ, bhante’’ti rājā tassa purohitassa vacanaṃ gahetvā. Usumajātahadayoti uttattahadayo. Nāsikānaṃ appahonte mukhena assasanto.

    विजितजयेहि आगन्त्वा नक्खत्तयुत्तं आगमेन्तेहि निसीदितब्बट्ठानं जयखन्धावारट्ठानं। उदकवुट्ठिपातनादि तस्मिं पापकम्मे असमङ्गिभूतानम्पि समनुञ्‍ञताय अन्तोकरणत्थं कतं। कतभण्डवुट्ठीति आभरणवस्सं। महाजनो समनुञ्‍ञो जातोति योजना। मातुपोसकरामोति मातरि सम्मापटिपन्‍नो रामो नाम एको पुरिसो। असमङ्गिभूतानन्ति असमनुञ्‍ञानं।

    Vijitajayehi āgantvā nakkhattayuttaṃ āgamentehi nisīditabbaṭṭhānaṃ jayakhandhāvāraṭṭhānaṃ. Udakavuṭṭhipātanādi tasmiṃ pāpakamme asamaṅgibhūtānampi samanuññatāya antokaraṇatthaṃ kataṃ. Katabhaṇḍavuṭṭhīti ābharaṇavassaṃ. Mahājano samanuñño jātoti yojanā. Mātuposakarāmoti mātari sammāpaṭipanno rāmo nāma eko puriso. Asamaṅgibhūtānanti asamanuññānaṃ.

    अवकिरियाति असुस्सूसतं पटिच्‍च। फुलिङ्गानीति अग्गिकणानि। पतन्ति कायेति काये इतो चितो निपतन्ति। एते किर निरयं विवरित्वा महाजनस्स दस्सेन्ति।

    Avakiriyāti asussūsataṃ paṭicca. Phuliṅgānīti aggikaṇāni. Patanti kāyeti kāye ito cito nipatanti. Ete kira nirayaṃ vivaritvā mahājanassa dassenti.

    यथाफासुकट्ठानन्ति मयं कञ्‍चिपि देसं उद्दिस्स न गच्छाम, यत्थ पन वसन्तस्स पब्बजितस्स फासु होति, तं यथाफासुकट्ठानं गच्छामाति अधिप्पायो। सङ्घाति संहता। गणाति तंतंसेणिभावेन गणितब्बताय गणा। गणीभूताति एकज्झासया हुत्वा रासिभूता। अदिन्‍नादानन्तिआदीसुपि निरये पच्‍चित्वा मनुस्सलोकं आगतस्स विपाकावसेसेनाति आनेत्वा योजेतब्बं।

    Yathāphāsukaṭṭhānanti mayaṃ kañcipi desaṃ uddissa na gacchāma, yattha pana vasantassa pabbajitassa phāsu hoti, taṃ yathāphāsukaṭṭhānaṃ gacchāmāti adhippāyo. Saṅghāti saṃhatā. Gaṇāti taṃtaṃseṇibhāvena gaṇitabbatāya gaṇā. Gaṇībhūtāti ekajjhāsayā hutvā rāsibhūtā. Adinnādānantiādīsupi niraye paccitvā manussalokaṃ āgatassa vipākāvasesenāti ānetvā yojetabbaṃ.

    पग्गण्हिस्सामीति सम्भावनं उप्पादेस्सामि। नेसं कत्तब्बन्ति चिन्तेसीति योजना। किं चिन्तेसि? आघातं उप्पादेत्वा अनत्थकरणूपायं। तेनाह ‘‘सो धम्मकथापरियोसाने’’तिआदि। नागबलपिच्छिल्‍लादीनन्ति नागबलसासपअङ्कोलतेलकणिकारनिय्यासादीनं चिक्खल्‍लानं। विहेठयिंसु निरयादिकथाहि घट्टेन्ता। छद्वारारम्मणेति चक्खादीनं छन्‍नं द्वारानं आरम्मणभूते रूपादिविसये।

    Paggaṇhissāmīti sambhāvanaṃ uppādessāmi. Nesaṃ kattabbanti cintesīti yojanā. Kiṃ cintesi? Āghātaṃ uppādetvā anatthakaraṇūpāyaṃ. Tenāha ‘‘so dhammakathāpariyosāne’’tiādi. Nāgabalapicchillādīnanti nāgabalasāsapaaṅkolatelakaṇikāraniyyāsādīnaṃ cikkhallānaṃ. Viheṭhayiṃsu nirayādikathāhi ghaṭṭentā. Chadvārārammaṇeti cakkhādīnaṃ channaṃ dvārānaṃ ārammaṇabhūte rūpādivisaye.

    नव वुट्ठियोति उदकवुट्ठि सुमनपुप्फवुट्ठि मासकवुट्ठि कहापणवुट्ठि आभरणवुट्ठि आवुधवुट्ठि अङ्गारवुट्ठि पासाणवुट्ठि वालिकावुट्ठीति इमा नव वुट्ठियो। अवञ्‍चयीति सक्‍कारं करोन्तो विय हुत्वा असक्‍कारं करोन्तो अनत्थचरणेन वञ्‍चयि। अदूसकेति अनपराधे।

    Nava vuṭṭhiyoti udakavuṭṭhi sumanapupphavuṭṭhi māsakavuṭṭhi kahāpaṇavuṭṭhi ābharaṇavuṭṭhi āvudhavuṭṭhi aṅgāravuṭṭhi pāsāṇavuṭṭhi vālikāvuṭṭhīti imā nava vuṭṭhiyo. Avañcayīti sakkāraṃ karonto viya hutvā asakkāraṃ karonto anatthacaraṇena vañcayi. Adūsaketi anaparādhe.

    ‘‘दिट्ठमङ्गलिका ब्राह्मणकञ्‍ञा’’ति जातकट्ठकथादीसु (जा॰ अट्ठ॰ ४.१५.मातङ्गजातकवण्णना) आगतं, इध पन ‘‘सेट्ठिधीता’’ति। वारेय्यत्थायाति आवाहत्थाय, अस्साति पेसितपुग्गलस्स। तादिसेन नीचकुलसंवत्तनियेन कम्मुना लद्धोकासेन चण्डालयोनियं निब्बत्तो

    ‘‘Diṭṭhamaṅgalikā brāhmaṇakaññā’’ti jātakaṭṭhakathādīsu (jā. aṭṭha. 4.15.mātaṅgajātakavaṇṇanā) āgataṃ, idha pana ‘‘seṭṭhidhītā’’ti. Vāreyyatthāyāti āvāhatthāya, assāti pesitapuggalassa. Tādisena nīcakulasaṃvattaniyena kammunā laddhokāsena caṇḍālayoniyaṃ nibbatto.

    चम्मगेहेति चम्मेन छादिते गेहे। मातङ्गोत्वेवस्स नामं अहोसि जातिसमुदागतं। न्ति घण्टं। वादेन्तो तालनेन सद्दं करोन्तो। महापथं पटिपज्‍जि दिट्ठमङ्गलिकाय गेहद्वारसमीपेन।

    Cammageheti cammena chādite gehe. Mātaṅgotvevassa nāmaṃ ahosi jātisamudāgataṃ. Tanti ghaṇṭaṃ. Vādento tālanena saddaṃ karonto. Mahāpathaṃ paṭipajji diṭṭhamaṅgalikāya gehadvārasamīpena.

    तस्सा वेय्यावच्‍चकरा चेव उपट्ठाकमनुस्सा पटिबद्धा च सुरासोण्डादयो जाणुकप्परादीहि सुकोट्टितं कोट्टितभावेन मुच्छं आपन्‍नत्ता मतोति सञ्‍ञाय छड्डेसुं

    Tassā veyyāvaccakarā ceva upaṭṭhākamanussā paṭibaddhā ca surāsoṇḍādayo jāṇukapparādīhi sukoṭṭitaṃ koṭṭitabhāvena mucchaṃ āpannattā matoti saññāya chaḍḍesuṃ.

    अथ बोधिसत्तो आयुअवसेसस्स अत्थिताय मन्दमन्दे वाते वायन्ते चिरेन सञ्‍ञं पटिलभति। तेनाह ‘‘महापुरिसो’’तिआदि। गेहङ्गणेति गेहस्स महाद्वारतो बहि विवटङ्गणे। पतितोति पातं कत्वा इच्छितत्थनिप्फत्तिं अन्तरं कत्वा अनुप्पवेसेन निपन्‍नो। दिट्ठमङ्गलिकायाति दिट्ठमङ्गलिकाकारणेन।

    Atha bodhisatto āyuavasesassa atthitāya mandamande vāte vāyante cirena saññaṃ paṭilabhati. Tenāha ‘‘mahāpuriso’’tiādi. Gehaṅgaṇeti gehassa mahādvārato bahi vivaṭaṅgaṇe. Patitoti pātaṃ katvā icchitatthanipphattiṃ antaraṃ katvā anuppavesena nipanno. Diṭṭhamaṅgalikāyāti diṭṭhamaṅgalikākāraṇena.

    यसन्ति विभवं कित्तिसद्दञ्‍च। चन्दन्ति चन्दमण्डलं, चन्दविमानन्ति अत्थो। उच्छिट्ठगेहेति परेहि परिभुत्तगेहे। मण्डपेति नगरमज्झे महामण्डपे।

    Yasanti vibhavaṃ kittisaddañca. Candanti candamaṇḍalaṃ, candavimānanti attho. Ucchiṭṭhageheti parehi paribhuttagehe. Maṇḍapeti nagaramajjhe mahāmaṇḍape.

    खीरमणिमूलन्ति खीरमूलं, पादेसु बद्धमणिमूलञ्‍च। यावता वाचुग्गता परियत्तीति यत्तको मनुस्सवचीद्वारतो उग्गतो निक्खन्तो पवत्तो, यंकिञ्‍चि वचीमयन्ति अत्थो। आकासङ्गणेति विवटङ्गणे।

    Khīramaṇimūlanti khīramūlaṃ, pādesu baddhamaṇimūlañca. Yāvatā vācuggatā pariyattīti yattako manussavacīdvārato uggato nikkhanto pavatto, yaṃkiñci vacīmayanti attho. Ākāsaṅgaṇeti vivaṭaṅgaṇe.

    दुम्मवासीति धूमो धूसरो, अनञ्‍जितामण्डितोति अधिप्पायो। ओतल्‍लकोति निहीनज्झासयो, अप्पानुभावोति अत्थो। पटिमुञ्‍च कण्ठेति याव गलवाटका पारुपित्वा। को रे तुवन्ति अरे को नाम त्वं।

    Dummavāsīti dhūmo dhūsaro, anañjitāmaṇḍitoti adhippāyo. Otallakoti nihīnajjhāsayo, appānubhāvoti attho. Paṭimuñca kaṇṭheti yāva galavāṭakā pārupitvā. Ko re tuvanti are ko nāma tvaṃ.

    पकतन्ति पटियत्तं नानप्पकारतो अभिसङ्खतं। उत्तिट्ठपिण्डन्ति अन्तरघरं उपगम्म ठत्वा लद्धब्बपिण्डं, भिक्खाहारन्ति अत्थो। लभतन्ति लच्छतु। सपाकोति महासत्तो जातिवसेन यथाभूतं अत्तानं आविकरोति।

    Pakatanti paṭiyattaṃ nānappakārato abhisaṅkhataṃ. Uttiṭṭhapiṇḍanti antaragharaṃ upagamma ṭhatvā laddhabbapiṇḍaṃ, bhikkhāhāranti attho. Labhatanti lacchatu. Sapākoti mahāsatto jātivasena yathābhūtaṃ attānaṃ āvikaroti.

    अत्थत्थितं सद्दहतोति सम्परायिकस्स अत्थस्स अत्थिभावं सद्दहन्तस्स। अपेहीति अपगच्छ। एत्तोति इमस्मा ठाना। जम्माति लामक।

    Atthatthitaṃ saddahatoti samparāyikassa atthassa atthibhāvaṃ saddahantassa. Apehīti apagaccha. Ettoti imasmā ṭhānā. Jammāti lāmaka.

    अनूपखेत्तेति अजङ्गले उदकसम्पन्‍ने खेत्ते फलविसेसं पच्‍चासीसन्ता। एताय सद्धाय ददाहि दानन्ति निन्‍नं थलञ्‍च पूरेन्तो मेघो विय गुणवन्ते निग्गुणे च दानं देहि, एवं देन्तो च अप्पेव आराधये दक्खिणेय्येति। दक्खिणेय्येति सीलादिगुणसमन्‍नागते।

    Anūpakhetteti ajaṅgale udakasampanne khette phalavisesaṃ paccāsīsantā. Etāya saddhāya dadāhi dānanti ninnaṃ thalañca pūrento megho viya guṇavante nigguṇe ca dānaṃ dehi, evaṃ dento ca appeva ārādhaye dakkhiṇeyyeti. Dakkhiṇeyyeti sīlādiguṇasamannāgate.

    तानीति ते ब्राह्मणा। वेणुपदरेनाति वेळुविलीवेन।

    Tānīti te brāhmaṇā. Veṇupadarenāti veḷuvilīvena.

    गिरिं नखेन खणसीति पब्बतं अत्तनो नखेन खणन्तो विय अहोसि। अयोति काललोहं। पदहसीति अभिभवसि, अत्तनो सरीरेन अभिभवन्तो विय अहोसि।

    Giriṃ nakhenakhaṇasīti pabbataṃ attano nakhena khaṇanto viya ahosi. Ayoti kālalohaṃ. Padahasīti abhibhavasi, attano sarīrena abhibhavanto viya ahosi.

    आवेधितन्ति चलितं विपरिवत्तेत्वा ठितं। पिट्ठितोति पिट्ठिपस्सेन। बाहुं पसारेति अकम्मनेय्यन्ति अकम्मक्खमं बाहुद्वयं थद्धं सुक्खदण्डकं विय केवलं पसारेति, न समिञ्‍जेति, सेतानि अक्खीनि परिवत्तनेन कण्हमण्डलस्स अदिस्सनतो।

    Āvedhitanti calitaṃ viparivattetvā ṭhitaṃ. Piṭṭhitoti piṭṭhipassena. Bāhuṃ pasāreti akammaneyyanti akammakkhamaṃ bāhudvayaṃ thaddhaṃ sukkhadaṇḍakaṃ viya kevalaṃ pasāreti, na samiñjeti, setāni akkhīni parivattanena kaṇhamaṇḍalassa adissanato.

    जीवितन्ति जीवनं।

    Jīvitanti jīvanaṃ.

    वेहायसन्ति आकासे। पथद्धुनोति पथभूतद्धुनो विय।

    Vehāyasanti ākāse. Pathaddhunoti pathabhūtaddhuno viya.

    सञ्‍ञम्पि न करोतीति ‘‘इमे कुलप्पसुता’’ति सञ्‍ञामत्तम्पि न करोति। दन्तकट्ठकुच्छिट्ठकन्ति खादितदन्तकट्ठत्ता वुत्तं। एतस्सेव उपरि पतिस्सति अप्पदुट्ठपदोसभावतो, महासत्तस्स तदा उक्‍कंसगतखेत्तभावतो। इद्धिविसयो नाम अचिन्तेय्यो, तस्मा कथं सूरियस्स उग्गन्तुं नादासीति न चिन्तेतब्बं। अरुणुग्गं न पञ्‍ञायतीति तस्मिं पदेसे अरुणपभा न पञ्‍ञायति, अन्धकारो एव होति।

    Saññampi na karotīti ‘‘ime kulappasutā’’ti saññāmattampi na karoti. Dantakaṭṭhakucchiṭṭhakanti khāditadantakaṭṭhattā vuttaṃ. Etasseva upari patissati appaduṭṭhapadosabhāvato, mahāsattassa tadā ukkaṃsagatakhettabhāvato. Iddhivisayo nāma acinteyyo, tasmā kathaṃ sūriyassa uggantuṃ nādāsīti na cintetabbaṃ. Aruṇuggaṃ na paññāyatīti tasmiṃ padese aruṇapabhā na paññāyati, andhakāro eva hoti.

    यक्खावट्टो नु खो अयं कालविपरियायो। महापञ्‍ञन्ति महन्तानं पञ्‍ञानं अधिट्ठानभूतं। जनपदस्स मुखं पस्सथाति इमस्स जनपदवासिनो जनस्स उपद्दवेन मङ्कुभूतं मुखं पस्सथ।

    Yakkhāvaṭṭo nu kho ayaṃ kālavipariyāyo. Mahāpaññanti mahantānaṃ paññānaṃ adhiṭṭhānabhūtaṃ. Janapadassa mukhaṃ passathāti imassa janapadavāsino janassa upaddavena maṅkubhūtaṃ mukhaṃ passatha.

    एतस्स कथा एतस्सेव उपरि पतिस्सतीति याहि तेन पारमितापरिभावनसमिद्धाहि नानासमापत्तिविहारपरिपूरिताहि सीलदिट्ठिसम्पदाहि सुसङ्खतसन्ताने महाकरुणाधिवासे महासत्ते अरियूपवादकम्मअभिसपसङ्खाता फरुसवाचा पवत्तिता, सा अभिसपि तस्स खेत्तविसेसभावतो तस्स च अज्झासयफरुसताय दिट्ठधम्मवेदनियकम्मं हुत्वा सचे सो महासत्तं न खमापेति, सत्तमे दिवसे विपच्‍चनसभावं जातं, खमापिते पन महासत्ते पयोगसम्पत्ति पटिबाहितत्ता अविपाकधम्मतं आपज्‍जति अहोसिकम्मभावतो। अयञ्हि अरियूपवादपापस्स दिट्ठधम्मवेदनियस्स धम्मता, तेन वुत्तं ‘एतस्स कथा एतस्सेव उपरि पतिस्सती’तिआदि। महासत्तो पन तं तस्स उपरि पतितुं न अदासि, उपायेन मोचेसि। तेन वुत्तं चरियापिटके (चरिया॰ २.६४) –

    Etassa kathā etasseva upari patissatīti yāhi tena pāramitāparibhāvanasamiddhāhi nānāsamāpattivihāraparipūritāhi sīladiṭṭhisampadāhi susaṅkhatasantāne mahākaruṇādhivāse mahāsatte ariyūpavādakammaabhisapasaṅkhātā pharusavācā pavattitā, sā abhisapi tassa khettavisesabhāvato tassa ca ajjhāsayapharusatāya diṭṭhadhammavedaniyakammaṃ hutvā sace so mahāsattaṃ na khamāpeti, sattame divase vipaccanasabhāvaṃ jātaṃ, khamāpite pana mahāsatte payogasampatti paṭibāhitattā avipākadhammataṃ āpajjati ahosikammabhāvato. Ayañhi ariyūpavādapāpassa diṭṭhadhammavedaniyassa dhammatā, tena vuttaṃ ‘etassa kathā etasseva upari patissatī’tiādi. Mahāsatto pana taṃ tassa upari patituṃ na adāsi, upāyena mocesi. Tena vuttaṃ cariyāpiṭake (cariyā. 2.64) –

    ‘‘यं सो तदा मं अभिसपि, कुपितो दुट्ठमानसो।

    ‘‘Yaṃ so tadā maṃ abhisapi, kupito duṭṭhamānaso;

    तस्सेव मत्थके निपति, योगेन तं पमोचयि’’न्ति॥

    Tasseva matthake nipati, yogena taṃ pamocayi’’nti.

    यञ्हि तत्थ सत्तमे दिवसे बोधिसत्तेन सूरियुग्गमननिवारणं कतं, अयमेत्थ योगोति अधिप्पेतो। योगेन हि उब्बळ्हा सराजिका परिसा नगरवासिनो नेगमा चेव जानपदा च बोधिसत्तस्स सन्तिकं तापसं आनेत्वा खमापेसुं। सो च बोधिसत्तस्स गुणे जानित्वा तस्मिं चित्तं पसादेसि। यं पनस्स मत्थके मत्तिकापिण्डस्स ठपनं, तस्स च सत्तधा फालनं कतं, तं मनुस्सानं चित्तानुरक्खणत्थं। अञ्‍ञथा हि – ‘‘इमे पब्बजिता समाना चित्तस्स वसे वत्तन्ति, न पन चित्तं अत्तनो वसे वत्तापेन्ती’’ति महासत्तम्पि तेन सदिसं कत्वा गण्हेय्युं, तदस्स तेसं दीघरत्तं अहिताय दुक्खायाति। तेनाह ‘‘अथस्सा’’तिआदि।

    Yañhi tattha sattame divase bodhisattena sūriyuggamananivāraṇaṃ kataṃ, ayamettha yogoti adhippeto. Yogena hi ubbaḷhā sarājikā parisā nagaravāsino negamā ceva jānapadā ca bodhisattassa santikaṃ tāpasaṃ ānetvā khamāpesuṃ. So ca bodhisattassa guṇe jānitvā tasmiṃ cittaṃ pasādesi. Yaṃ panassa matthake mattikāpiṇḍassa ṭhapanaṃ, tassa ca sattadhā phālanaṃ kataṃ, taṃ manussānaṃ cittānurakkhaṇatthaṃ. Aññathā hi – ‘‘ime pabbajitā samānā cittassa vase vattanti, na pana cittaṃ attano vase vattāpentī’’ti mahāsattampi tena sadisaṃ katvā gaṇheyyuṃ, tadassa tesaṃ dīgharattaṃ ahitāya dukkhāyāti. Tenāha ‘‘athassā’’tiādi.

    लोहकूटवस्सन्ति अयगुळवस्सं। तदा हि रतनमत्तानि दियड्ढरतनमत्तानिपि तिखिणंसानि अयगुळमण्डलानि इतो चितो च निपतन्ता मनुस्सानं सरीरानि खण्डखण्डकानि अकंसु। कललवस्सन्ति तनुककद्दमपटलकद्दमं। उपहच्‍चाति आघाटेत्वा। तदेव मज्झारञ्‍ञं।

    Lohakūṭavassanti ayaguḷavassaṃ. Tadā hi ratanamattāni diyaḍḍharatanamattānipi tikhiṇaṃsāni ayaguḷamaṇḍalāni ito cito ca nipatantā manussānaṃ sarīrāni khaṇḍakhaṇḍakāni akaṃsu. Kalalavassanti tanukakaddamapaṭalakaddamaṃ. Upahaccāti āghāṭetvā. Tadeva majjhāraññaṃ.

    ६७. अनुविच्‍चकारन्ति अनुविच्‍चकरणं। कारणेहि द्वीहि अनिय्यानिकसासने ठितानं अत्तनो सावकत्तं उपगते पग्गहनिग्गहानि दस्सेतुं ‘‘कस्मा’’तिआदि वुत्तं।

    67.Anuviccakāranti anuviccakaraṇaṃ. Kāraṇehi dvīhi aniyyānikasāsane ṭhitānaṃ attano sāvakattaṃ upagate paggahaniggahāni dassetuṃ ‘‘kasmā’’tiādi vuttaṃ.

    ६९. अनुपुब्बिं कथन्ति (दी॰ नि॰ टी॰ २.७५-७६; अ॰ नि॰ टी॰ ३.८.१२) अनुपुब्बिया अनुपुब्बं कथेतब्बकथं, का पन सा? दानादिकथा। दानकथा ताव पचुरजनेसुपि पवत्तिया सब्बसाधारणत्ता सुकरत्ता सीले पतिट्ठानस्स उपायभावतो च आदितोव कथिता । परिच्‍चागसीलो हि पुग्गलो परिग्गहवत्थूसु निस्सङ्गभावतो सुखेनेव सीलानि समादियति, तत्थ च सुप्पतिट्ठितो होति। सीलेन दायकपटिग्गहणविसुद्धितो परानुग्गहं वत्वा परपीळानिवत्तिवचनतो, किरियधम्मं वत्वा अकिरियधम्मवचनतो, भोगयससम्पत्तिहेतुं वत्वा भवसम्पत्तिहेतुवचनतो च दानकथानन्तरं सीलकथा कथिता। तञ्‍च सीलं वट्टनिस्सितं, अयं भवसम्पत्ति तस्स फलन्ति दस्सनत्थं, इमेहि च दानसीलमयेहि पणीतचरियभेदभिन्‍नेहि पुञ्‍ञकिरियवत्थूहि एता चातुमहाराजिकादीसु पणीततरादिभेदभिन्‍ना अपरिमेय्या भोगभवसम्पत्तियोति दस्सनत्थं तदनन्तरं सग्गकथा। स्वायं सग्गो रागादीहि उपक्‍किलिट्ठो सब्बदा अनुपक्‍किलिट्ठो अरियमग्गोति दस्सनत्थं सग्गानन्तरं मग्गो, मग्गञ्‍च कथेन्तेन तदधिगमूपायसन्दस्सनत्थं सग्गपरियापन्‍नापि पगेव इतरे सब्बेपि कामा नाम बह्वादीनवा अनिच्‍चा अद्धुवा विपरिणामधम्माति कामानं आदीनवो। हीना गम्मा पोथुज्‍जनिका अनरिया अनत्थसञ्हिताति तेसं ओकारो लामकभावो, सब्बेपि भवा किलेसानं वत्थुभूताति तत्थ संकिलेसो। सब्बसो किलेसविप्पमुत्तं निब्बानन्ति नेक्खम्मे आनिसंसो च कथेतब्बोति अयमत्थो मग्गन्तीति एत्थ इति-सद्देन दस्सितोति वेदितब्बं।

    69.Anupubbiṃ kathanti (dī. ni. ṭī. 2.75-76; a. ni. ṭī. 3.8.12) anupubbiyā anupubbaṃ kathetabbakathaṃ, kā pana sā? Dānādikathā. Dānakathā tāva pacurajanesupi pavattiyā sabbasādhāraṇattā sukarattā sīle patiṭṭhānassa upāyabhāvato ca āditova kathitā . Pariccāgasīlo hi puggalo pariggahavatthūsu nissaṅgabhāvato sukheneva sīlāni samādiyati, tattha ca suppatiṭṭhito hoti. Sīlena dāyakapaṭiggahaṇavisuddhito parānuggahaṃ vatvā parapīḷānivattivacanato, kiriyadhammaṃ vatvā akiriyadhammavacanato, bhogayasasampattihetuṃ vatvā bhavasampattihetuvacanato ca dānakathānantaraṃ sīlakathā kathitā. Tañca sīlaṃ vaṭṭanissitaṃ, ayaṃ bhavasampatti tassa phalanti dassanatthaṃ, imehi ca dānasīlamayehi paṇītacariyabhedabhinnehi puññakiriyavatthūhi etā cātumahārājikādīsu paṇītatarādibhedabhinnā aparimeyyā bhogabhavasampattiyoti dassanatthaṃ tadanantaraṃ saggakathā. Svāyaṃ saggo rāgādīhi upakkiliṭṭho sabbadā anupakkiliṭṭho ariyamaggoti dassanatthaṃ saggānantaraṃ maggo, maggañca kathentena tadadhigamūpāyasandassanatthaṃ saggapariyāpannāpi pageva itare sabbepi kāmā nāma bahvādīnavā aniccā addhuvā vipariṇāmadhammāti kāmānaṃ ādīnavo. Hīnā gammā pothujjanikā anariyā anatthasañhitāti tesaṃ okāro lāmakabhāvo, sabbepi bhavā kilesānaṃ vatthubhūtāti tattha saṃkileso. Sabbaso kilesavippamuttaṃ nibbānanti nekkhamme ānisaṃso ca kathetabboti ayamattho maggantīti ettha iti-saddena dassitoti veditabbaṃ.

    सुखानं निदानन्ति दिट्ठधम्मिकानं सम्परायिकानं निब्बानसञ्हितानञ्‍चाति सब्बेसम्पि सुखानं कारणं। यञ्हि किञ्‍चि लोके भोगसुखं नाम, तं सब्बं दाननिदानन्ति पाकटो अयमत्थो। यं पन झानविपस्सनामग्गफलनिब्बानपटिसंयुत्तं सुखं, तस्सपि दानं उपनिस्सयपच्‍चयो होतियेव। सम्पत्तीनं मूलन्ति या इमा लोके पदेसरज्‍जसिरिस्सरियसत्तरतनसमुज्‍जलचक्‍कवत्तिसम्पदाति एवंपभेदा मानुसिका सम्पत्तियो, या च चातुमहाराजादिगता दिब्बा सम्पत्तियो, या वा पनञ्‍ञापि सम्पत्तियो, तासं सब्बासं इदं मूलकारणं। भोगानन्ति भुञ्‍जितब्बट्ठेन ‘‘भोगो’’न्ति लद्धनामानं मनापियरूपादीनं, तन्‍निस्सयानं वा उपभोगसुखानं, पतिट्ठा निच्‍चलाधिट्ठानताय। विसमगतस्साति ब्यसनप्पत्तस्स। ताणन्ति रक्खा ततो परिपालनतो। लेणन्ति ब्यसनेहि परिपातियमानस्स ओलीयनपदेसो। गतीति गन्तब्बट्ठानं। परायणन्ति पटिसरणं। अवस्सयोति विनिपतितुं अदेन्तो निस्सयो। आरम्मणन्ति ओलुब्भारम्मणं।

    Sukhānaṃ nidānanti diṭṭhadhammikānaṃ samparāyikānaṃ nibbānasañhitānañcāti sabbesampi sukhānaṃ kāraṇaṃ. Yañhi kiñci loke bhogasukhaṃ nāma, taṃ sabbaṃ dānanidānanti pākaṭo ayamattho. Yaṃ pana jhānavipassanāmaggaphalanibbānapaṭisaṃyuttaṃ sukhaṃ, tassapi dānaṃ upanissayapaccayo hotiyeva. Sampattīnaṃ mūlanti yā imā loke padesarajjasirissariyasattaratanasamujjalacakkavattisampadāti evaṃpabhedā mānusikā sampattiyo, yā ca cātumahārājādigatā dibbā sampattiyo, yā vā panaññāpi sampattiyo, tāsaṃ sabbāsaṃ idaṃ mūlakāraṇaṃ. Bhogānanti bhuñjitabbaṭṭhena ‘‘bhogo’’nti laddhanāmānaṃ manāpiyarūpādīnaṃ, tannissayānaṃ vā upabhogasukhānaṃ, patiṭṭhā niccalādhiṭṭhānatāya. Visamagatassāti byasanappattassa. Tāṇanti rakkhā tato paripālanato. Leṇanti byasanehi paripātiyamānassa olīyanapadeso. Gatīti gantabbaṭṭhānaṃ. Parāyaṇanti paṭisaraṇaṃ. Avassayoti vinipatituṃ adento nissayo. Ārammaṇanti olubbhārammaṇaṃ.

    रतनमयसीहासनसदिसन्ति सब्बरतनमयसत्तङ्गमहासीहासनसदिसं, महग्घं हुत्वा सब्बसो विनिपतितुं अप्पदानतो। महापथविसदिसं गतगतट्ठाने पतिट्ठासम्भवतो। यथा दुब्बलस्स पुरिसस्स आलम्बनरज्‍जु उत्तिट्ठतो तिट्ठतो च उपत्थम्भो, एवं दानं सत्तानं सम्पत्तिभवे उपपत्तिया ठितिया च पच्‍चयो होतीति आह ‘‘आलम्बनट्ठेन आलम्बनरज्‍जुसदिस’’न्ति। दुक्खनित्थरणट्ठेनाति दुग्गतिदुक्खनित्थरणट्ठेन। समस्सासनट्ठेनाति लोभमच्छरियादिपटिसत्तुपद्दवतो सम्मदेव अस्सासनट्ठेन। भयपरित्ताणट्ठेनाति दालिद्दियभयतो परिपालनट्ठेन। मच्छेरमलादीहीति मच्छेरलोभदोसइस्सामिच्छादिट्ठिविचिकिच्छादि चित्तमलेहि। अनुपलित्तट्ठेनाति अनुपक्‍किलिट्ठताय। तेसन्ति मच्छेरमलादीनं। एतेसं एव दुरासदट्ठेन। असन्तासनट्ठेनाति असन्तासहेतुभावेन। यो हि दायको दानपति, सो सम्पतिपि न कुतोचि सन्तसति, पगेव आयतिं। बलवन्तट्ठेनाति महाबलवताय। दायको हि दानपति सम्पति पक्खबलेन बलवा होति, आयतिं पन कायबलादीहि। अभिमङ्गलसम्मतट्ठेनाति ‘‘वुड्ढिकारण’’न्ति अभिसम्मतभावेन। विपत्तितो सम्पत्तिया नयनं खेमन्तभूमिसम्पापनं

    Ratanamayasīhāsanasadisanti sabbaratanamayasattaṅgamahāsīhāsanasadisaṃ, mahagghaṃ hutvā sabbaso vinipatituṃ appadānato. Mahāpathavisadisaṃ gatagataṭṭhāne patiṭṭhāsambhavato. Yathā dubbalassa purisassa ālambanarajju uttiṭṭhato tiṭṭhato ca upatthambho, evaṃ dānaṃ sattānaṃ sampattibhave upapattiyā ṭhitiyā ca paccayo hotīti āha ‘‘ālambanaṭṭhena ālambanarajjusadisa’’nti. Dukkhanittharaṇaṭṭhenāti duggatidukkhanittharaṇaṭṭhena. Samassāsanaṭṭhenāti lobhamacchariyādipaṭisattupaddavato sammadeva assāsanaṭṭhena. Bhayaparittāṇaṭṭhenāti dāliddiyabhayato paripālanaṭṭhena. Maccheramalādīhīti maccheralobhadosaissāmicchādiṭṭhivicikicchādi cittamalehi. Anupalittaṭṭhenāti anupakkiliṭṭhatāya. Tesanti maccheramalādīnaṃ. Etesaṃ eva durāsadaṭṭhena. Asantāsanaṭṭhenāti asantāsahetubhāvena. Yo hi dāyako dānapati, so sampatipi na kutoci santasati, pageva āyatiṃ. Balavantaṭṭhenāti mahābalavatāya. Dāyako hi dānapati sampati pakkhabalena balavā hoti, āyatiṃ pana kāyabalādīhi. Abhimaṅgalasammataṭṭhenāti ‘‘vuḍḍhikāraṇa’’nti abhisammatabhāvena. Vipattito sampattiyā nayanaṃ khemantabhūmisampāpanaṃ.

    इदानि महाबोधिचरियभावेनपि दानगुणं दस्सेतुं दानं नामेतन्तिआदि वुत्तं। तत्थ अत्तानं निय्यादेन्तेनाति एतेन दानफलं सम्मदेव पस्सन्ता महापुरिसा अत्तनो जीवितम्पि परिच्‍चजन्ति, तस्मा को नाम विञ्‍ञुजातिको बाहिरे वत्थुम्हि सङ्गं करेय्याति ओवादं देति। इदानि या लोकिया लोकुत्तरा च उक्‍कंसगता सम्पत्तियो, ता सब्बा दानतोयेव पवत्तन्तीति दस्सेन्तो ‘‘दानञ्ही’’तिआदिमाह। तत्थ सक्‍कमारब्रह्मसम्पत्तियो अत्तहिताय एव, चक्‍कवत्तिसम्पत्ति पन अत्तहिताय च परहिताय चाति दस्सेतुं सा तासं परतो वुत्ता। एता लोकिया, इमा पन लोकुत्तराति दस्सेतुं ‘‘सावकपारमीञाण’’न्तिआदि वुत्तं। तासुपि उक्‍कट्ठुक्‍कट्ठतरुक्‍कट्ठतममेव दस्सेतुं कमेन ञाणत्तयं वुत्तं। तेसं पन दानस्स पच्‍चयभावो हेट्ठा वुत्तोयेव। एतेनेव तस्स ब्रह्मसम्पत्तियापि पच्‍चयभावो दीपितोति वेदितब्बो।

    Idāni mahābodhicariyabhāvenapi dānaguṇaṃ dassetuṃ dānaṃ nāmetantiādi vuttaṃ. Tattha attānaṃ niyyādentenāti etena dānaphalaṃ sammadeva passantā mahāpurisā attano jīvitampi pariccajanti, tasmā ko nāma viññujātiko bāhire vatthumhi saṅgaṃ kareyyāti ovādaṃ deti. Idāni yā lokiyā lokuttarā ca ukkaṃsagatā sampattiyo, tā sabbā dānatoyeva pavattantīti dassento ‘‘dānañhī’’tiādimāha. Tattha sakkamārabrahmasampattiyo attahitāya eva, cakkavattisampatti pana attahitāya ca parahitāya cāti dassetuṃ sā tāsaṃ parato vuttā. Etā lokiyā, imā pana lokuttarāti dassetuṃ ‘‘sāvakapāramīñāṇa’’ntiādi vuttaṃ. Tāsupi ukkaṭṭhukkaṭṭhatarukkaṭṭhatamameva dassetuṃ kamena ñāṇattayaṃ vuttaṃ. Tesaṃ pana dānassa paccayabhāvo heṭṭhā vuttoyeva. Eteneva tassa brahmasampattiyāpi paccayabhāvo dīpitoti veditabbo.

    दानञ्‍च नाम हितज्झासयेन, पूजावसेन वा अत्तनो सन्तकस्स परेसं परिच्‍चजनं, तस्मा दायको पुरिसपुग्गलो परेसं सन्तकं हरिस्सतीति अट्ठानमेतन्ति आह – ‘‘दानं ददन्तो सीलं समादातुं सक्‍कोती’’ति। सीलालङ्कारसदिसो अलङ्कारो नत्थि सोभाविसेसावहत्ता सीलस्स। सीलपुप्फसदिसं पुप्फं नत्थीति एत्थापि एसेव नयो। सीलगन्धसदिसो गन्धो नत्थीति एत्थ ‘‘चन्दनं तगरं वापी’’तिआदिका (ध॰ प॰ ५५; मि॰ प॰ ४.१.१) गाथा – ‘‘गन्धो इसीनं चिरदिक्खितानं, काया चुतो गच्छति मालुतेना’’तिआदिका (जा॰ २.१७.५५) जातकगाथायो च आहरित्वा वत्तब्बा, सीलञ्हि सत्तानं आभरणञ्‍चेव अलङ्कारो च गन्धविलेपनञ्‍च दस्सनीयभावावहञ्‍च। तेनाह ‘‘सीलालङ्कारेन ही’’तिआदि।

    Dānañca nāma hitajjhāsayena, pūjāvasena vā attano santakassa paresaṃ pariccajanaṃ, tasmā dāyako purisapuggalo paresaṃ santakaṃ harissatīti aṭṭhānametanti āha – ‘‘dānaṃ dadanto sīlaṃ samādātuṃ sakkotī’’ti. Sīlālaṅkārasadiso alaṅkāro natthi sobhāvisesāvahattā sīlassa. Sīlapupphasadisaṃ pupphaṃ natthīti etthāpi eseva nayo. Sīlagandhasadiso gandho natthīti ettha ‘‘candanaṃ tagaraṃ vāpī’’tiādikā (dha. pa. 55; mi. pa. 4.1.1) gāthā – ‘‘gandho isīnaṃ ciradikkhitānaṃ, kāyā cuto gacchati mālutenā’’tiādikā (jā. 2.17.55) jātakagāthāyo ca āharitvā vattabbā, sīlañhi sattānaṃ ābharaṇañceva alaṅkāro ca gandhavilepanañca dassanīyabhāvāvahañca. Tenāha ‘‘sīlālaṅkārena hī’’tiādi.

    अयं सग्गो लब्भतीति इदं मज्झिमेहि छन्दादीहि समादानसीलं सन्धायाह। तेनाह सक्‍को देवराजा –

    Ayaṃ saggo labbhatīti idaṃ majjhimehi chandādīhi samādānasīlaṃ sandhāyāha. Tenāha sakko devarājā –

    ‘‘हीनेन ब्रह्मचरियेन, खत्तिये उपपज्‍जति।

    ‘‘Hīnena brahmacariyena, khattiye upapajjati;

    मज्झिमेन च देवत्तं, उत्तमेन विसुज्झती’’ति॥ (जा॰ १.८.७५; २.२२.४२९; दी॰ नि॰ टी॰ २.७५-७६)।

    Majjhimena ca devattaṃ, uttamena visujjhatī’’ti. (jā. 1.8.75; 2.22.429; dī. ni. ṭī. 2.75-76);

    इट्ठोति सुखो। कन्तोति कमनीयो। मनापोति मनवड्ढनको। तं पन तस्स इट्ठादिभावं दस्सेतुं ‘‘निच्‍चमेत्थ कीळा’’तिआदि वुत्तं।

    Iṭṭhoti sukho. Kantoti kamanīyo. Manāpoti manavaḍḍhanako. Taṃ pana tassa iṭṭhādibhāvaṃ dassetuṃ ‘‘niccamettha kīḷā’’tiādi vuttaṃ.

    दोसोति अनिच्‍चतादिना अप्पस्सादादिना च दूसितभावो, यतो ते विञ्‍ञूनं चित्तं नाराधेन्ति । अथ वा आदीनं वाति पवत्तेतीति आदीनवो, परमकपणता। तथा च कामा यथाभूतं पच्‍चवेक्खन्तानं पच्‍चुपतिट्ठन्ति। लामकभावोति असेट्ठेहि सेवितब्बो, सेट्ठेहि न सेवितब्बो निहीनभावो। संकिलिस्सनन्ति विबाधकता उपतापता च।

    Dosoti aniccatādinā appassādādinā ca dūsitabhāvo, yato te viññūnaṃ cittaṃ nārādhenti . Atha vā ādīnaṃ vāti pavattetīti ādīnavo, paramakapaṇatā. Tathā ca kāmā yathābhūtaṃ paccavekkhantānaṃ paccupatiṭṭhanti. Lāmakabhāvoti aseṭṭhehi sevitabbo, seṭṭhehi na sevitabbo nihīnabhāvo. Saṃkilissananti vibādhakatā upatāpatā ca.

    नेक्खम्मे आनिसंसन्ति एत्थ यत्तका कामेसु आदीनवा, तप्पटिपक्खतो तत्तका नेक्खम्मे आनिसंसा। अपिच – ‘‘नेक्खम्मं नामेतं असम्बाधं असंकिलिट्ठं निक्खन्तं कामेहि, निक्खन्तं कामसञ्‍ञाय, निक्खन्तं कामवितक्‍केहि, निक्खन्तं कामपरिळाहेहि, निक्खन्तं ब्यापादसञ्‍ञाया’’तिआदिना (सारत्थ॰ टी॰ महावग्ग ३.२६; दी॰ नि॰ टी॰ २.७५-७६) नयेन नेक्खम्मे आनिसंसे पकासेसि, पब्बज्‍जाय झानादीसु च गुणे विभावेसि वण्णेसि। कल्‍लचित्तन्ति हेट्ठा पवत्तितदेसनाय अस्सद्धियादीनं चित्तदोसानं विगतत्ता उपरिदेसनाय भाजनभावूपगमनेन कम्मक्खमचित्तं। अट्ठकथायं पन यस्मा अस्सद्धियादयो चित्तस्स रोगभूता , तदा ते विगता, तस्मा आह ‘‘अरोगचित्त’’न्ति। दिट्ठिमानादिकिलेसविगमेन मुदुचित्तं। कामच्छन्दादिविगमेन विनीवरणचित्तं। सम्मापटिपत्तियं उळारपीतिपामोज्‍जयोगेन उदग्गचित्तं। तत्थ सद्धासम्पत्तिया पसन्‍नचित्तं। यदा भगवा अञ्‍ञासीति सम्बन्धो। अथ वा कल्‍लचित्तन्ति कामच्छन्दविगमेन अरोगचित्तं। मुदुचित्तन्ति ब्यापादविगमेन मेत्तावसेन अकथिनचित्तं। विनीवरणचित्तन्ति उद्धच्‍चकुक्‍कुच्‍चविगमेन विक्खेपस्स विगतत्ता तेन अपिहितचित्तं। उदग्गचित्तन्ति थिनमिद्धविगमेन सम्पग्गहितवसेन अलीनचित्तं। पसन्‍नचित्तन्ति विचिकिच्छाविगमेन सम्मापटिपत्तियं अधिमुत्तचित्तन्ति एवमेत्थ सेसपदानं अत्थो वेदितब्बो।

    Nekkhamme ānisaṃsanti ettha yattakā kāmesu ādīnavā, tappaṭipakkhato tattakā nekkhamme ānisaṃsā. Apica – ‘‘nekkhammaṃ nāmetaṃ asambādhaṃ asaṃkiliṭṭhaṃ nikkhantaṃ kāmehi, nikkhantaṃ kāmasaññāya, nikkhantaṃ kāmavitakkehi, nikkhantaṃ kāmapariḷāhehi, nikkhantaṃ byāpādasaññāyā’’tiādinā (sārattha. ṭī. mahāvagga 3.26; dī. ni. ṭī. 2.75-76) nayena nekkhamme ānisaṃse pakāsesi, pabbajjāya jhānādīsu ca guṇe vibhāvesi vaṇṇesi. Kallacittanti heṭṭhā pavattitadesanāya assaddhiyādīnaṃ cittadosānaṃ vigatattā uparidesanāya bhājanabhāvūpagamanena kammakkhamacittaṃ. Aṭṭhakathāyaṃ pana yasmā assaddhiyādayo cittassa rogabhūtā , tadā te vigatā, tasmā āha ‘‘arogacitta’’nti. Diṭṭhimānādikilesavigamena muducittaṃ. Kāmacchandādivigamena vinīvaraṇacittaṃ. Sammāpaṭipattiyaṃ uḷārapītipāmojjayogena udaggacittaṃ. Tattha saddhāsampattiyā pasannacittaṃ. Yadā bhagavā aññāsīti sambandho. Atha vā kallacittanti kāmacchandavigamena arogacittaṃ. Muducittanti byāpādavigamena mettāvasena akathinacittaṃ. Vinīvaraṇacittanti uddhaccakukkuccavigamena vikkhepassa vigatattā tena apihitacittaṃ. Udaggacittanti thinamiddhavigamena sampaggahitavasena alīnacittaṃ. Pasannacittanti vicikicchāvigamena sammāpaṭipattiyaṃ adhimuttacittanti evamettha sesapadānaṃ attho veditabbo.

    सेय्यथापीतिआदिना उपमावसेन उपालिस्स संकिलेसप्पहानं अरियमग्गनिप्फादनञ्‍च दस्सेति। अपगतकाळकन्ति विगतकाळकं। सम्मदेवाति सुट्ठु एव। रजनन्ति नीलपीतादिरङ्गजातं। पटिग्गण्हेय्याति गण्हेय्य पभस्सरं भवेय्य। तस्मिंयेव आसनेति तिस्सं एव निसज्‍जायं। एतेनस्स लहुविपस्सकता तिक्खपञ्‍ञता सुखपटिपदाखिप्पाभिञ्‍ञता च दस्सिता होति। विरजन्ति अपायगमनीयरागरजादीनं विगमेन विरजं। अनवसेसदिट्ठिविचिकिच्छामलापगमेन वीतमलं। तिण्णं मग्गानन्ति हेट्ठिमानं तिण्णं मग्गानं। तस्स उप्पत्तिआकारदस्सनन्ति कस्मा वुत्तं? ननु मग्गञाणं असङ्खतधम्मारम्मणन्ति चोदनं सन्धायाह ‘‘तं ही’’तिआदि। तत्थ पटिविज्झन्तन्ति असम्मोहपटिवेधवसेन पटिविज्झन्तं। तेनाह ‘‘किच्‍चवसेना’’ति।

    Seyyathāpītiādinā upamāvasena upālissa saṃkilesappahānaṃ ariyamagganipphādanañca dasseti. Apagatakāḷakanti vigatakāḷakaṃ. Sammadevāti suṭṭhu eva. Rajananti nīlapītādiraṅgajātaṃ. Paṭiggaṇheyyāti gaṇheyya pabhassaraṃ bhaveyya. Tasmiṃyeva āsaneti tissaṃ eva nisajjāyaṃ. Etenassa lahuvipassakatā tikkhapaññatā sukhapaṭipadākhippābhiññatā ca dassitā hoti. Virajanti apāyagamanīyarāgarajādīnaṃ vigamena virajaṃ. Anavasesadiṭṭhivicikicchāmalāpagamena vītamalaṃ. Tiṇṇaṃ maggānanti heṭṭhimānaṃ tiṇṇaṃ maggānaṃ. Tassa uppattiākāradassananti kasmā vuttaṃ? Nanu maggañāṇaṃ asaṅkhatadhammārammaṇanti codanaṃ sandhāyāha ‘‘taṃ hī’’tiādi. Tattha paṭivijjhantanti asammohapaṭivedhavasena paṭivijjhantaṃ. Tenāha ‘‘kiccavasenā’’ti.

    तत्रिदं उपमासंसन्दनं – वत्थं विय चित्तं, वत्थस्स आगन्तुकमलेहि किलिट्ठभावो विय चित्तस्स रागादिमलेहि संकिलिट्ठभावो, धोवनसिला विय अनुपुब्बीकथा, उदकं विय सद्धा, उदके तेमेत्वा ऊसगोमयछारिकाभरेहि काळकपदेसे सम्मद्दित्वा वत्थस्स धोवनपयोगो विय सद्धासिनेहेन तेमेत्वा सतिसमाधिपञ्‍ञाहि दोसे सिथिले कत्वा सुतादिविधिना चित्तस्स सोधने वीरियारम्भो। तेन पयोगेन वत्थे काळकापगमो विय वीरियारम्भेन किलेसविक्खम्भनं, रङ्गजातं विय अरियमग्गो, तेन सुद्धस्स वत्थस्स पभस्सरभावो विय विक्खम्भितकिलेसस्स चित्तस्स मग्गेन परियोदपनन्ति।

    Tatridaṃ upamāsaṃsandanaṃ – vatthaṃ viya cittaṃ, vatthassa āgantukamalehi kiliṭṭhabhāvo viya cittassa rāgādimalehi saṃkiliṭṭhabhāvo, dhovanasilā viya anupubbīkathā, udakaṃ viya saddhā, udake temetvā ūsagomayachārikābharehi kāḷakapadese sammadditvā vatthassa dhovanapayogo viya saddhāsinehena temetvā satisamādhipaññāhi dose sithile katvā sutādividhinā cittassa sodhane vīriyārambho. Tena payogena vatthe kāḷakāpagamo viya vīriyārambhena kilesavikkhambhanaṃ, raṅgajātaṃ viya ariyamaggo, tena suddhassa vatthassa pabhassarabhāvo viya vikkhambhitakilesassa cittassa maggena pariyodapananti.

    दिट्ठधम्मोति वत्वा दस्सनं नाम ञाणदस्सनतो अञ्‍ञम्पि अत्थीति तन्‍निवत्तनत्थं ‘‘पत्तधम्मो’’ति वुत्तं। पत्ति च ञाणसम्पत्तितो अञ्‍ञापि विज्‍जतीति ततो विसेसनत्थं ‘‘विदितधम्मो’’ति वुत्तं। सा पनेसा विदितधम्मता धम्मेसु एकदेसनापि होतीति निप्पदेसतो विदितभावं दस्सेतुं ‘‘परियोगाळ्हधम्मो’’ति वुत्तं। तेनस्स सच्‍चाभिसम्बोधंयेव दीपेति। मग्गञाणञ्हि एकाभिसमयवसेन परिञ्‍ञादिकिच्‍चं साधेन्तं निप्पदेसेन चतुसच्‍चधम्मं समन्ततो ओगाहन्तं नाम होति। तेनाह – ‘‘दिट्ठो अरियसच्‍चधम्मो एतेनाति दिट्ठधम्मो’’ति। तिण्णा विचिकिच्छाति सप्पटिभयकन्तारसदिसा सोळसवत्थुका अट्ठवत्थुका च तिण्णा विचिकिच्छा तिण्णविचिकिच्छा। विगतकथंकथोति पवत्तिआदीसु ‘‘एवं नु खो, किं नु खो’’ति एवं पवत्तिका विगता समुच्छिन्‍ना कथंकथा। सारज्‍जकरानं पापधम्मानं पहीनत्ता तप्पटिपक्खेसु सीलादिगुणेसु सुप्पतिट्ठितत्ता वेसारज्‍जं विसारदभावं वेय्यत्तियं पत्तो। अत्तना एव पच्‍चक्खतो दिट्ठत्ता न तस्स परो पच्‍चेतब्बो अत्थीति अपरप्पच्‍चयो

    Diṭṭhadhammoti vatvā dassanaṃ nāma ñāṇadassanato aññampi atthīti tannivattanatthaṃ ‘‘pattadhammo’’ti vuttaṃ. Patti ca ñāṇasampattito aññāpi vijjatīti tato visesanatthaṃ ‘‘viditadhammo’’ti vuttaṃ. Sā panesā viditadhammatā dhammesu ekadesanāpi hotīti nippadesato viditabhāvaṃ dassetuṃ ‘‘pariyogāḷhadhammo’’ti vuttaṃ. Tenassa saccābhisambodhaṃyeva dīpeti. Maggañāṇañhi ekābhisamayavasena pariññādikiccaṃ sādhentaṃ nippadesena catusaccadhammaṃ samantato ogāhantaṃ nāma hoti. Tenāha – ‘‘diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo’’ti. Tiṇṇā vicikicchāti sappaṭibhayakantārasadisā soḷasavatthukā aṭṭhavatthukā ca tiṇṇā vicikicchā tiṇṇavicikicchā. Vigatakathaṃkathoti pavattiādīsu ‘‘evaṃ nu kho, kiṃ nu kho’’ti evaṃ pavattikā vigatā samucchinnā kathaṃkathā. Sārajjakarānaṃ pāpadhammānaṃ pahīnattā tappaṭipakkhesu sīlādiguṇesu suppatiṭṭhitattā vesārajjaṃ visāradabhāvaṃ veyyattiyaṃ patto. Attanā eva paccakkhato diṭṭhattā na tassa paro paccetabbo atthīti aparappaccayo.

    ७१. पण्डितोति पञ्‍ञवा।

    71.Paṇḍitoti paññavā.

    ७२. तेन हि सम्माति दोवारिकेन सद्धिं सल्‍लपतियेव, ‘‘एत्थेवा’’ति तेन वुत्तवचनं सुत्वापि तस्स अत्थं असल्‍लक्खेन्तो। कस्मा? परिदेवताय। तेनाह ‘‘बलवसोकेन अभिभूतो’’ति।

    72.Tena hi sammāti dovārikena saddhiṃ sallapatiyeva, ‘‘etthevā’’ti tena vuttavacanaṃ sutvāpi tassa atthaṃ asallakkhento. Kasmā? Paridevatāya. Tenāha ‘‘balavasokena abhibhūto’’ti.

    ७३. तेनेवाति येन उत्तरासङ्गेन आसनं सम्मज्‍जति, तेनेव उदरे परिक्खिपन्तो ‘‘माहं सत्थारं मम सरीरेन फुसि’’न्ति अन्तरं करोन्तो उत्तरासङ्गेन तं उदरे परिक्खिपन्तो परिग्गहेत्वा। ‘‘दत्तपञ्‍ञत्त’’न्तिआदीसु (दी॰ नि॰ १.१७१) विय दत्त-सद्दो एत्थ बालपरियायोति आह ‘‘जळोसि जातो’’ति। उपट्ठाकस्स अञ्‍ञथाभावेनाति पुब्बे अत्तनो उपट्ठाकस्स इदानि अनुपट्ठाकभावेन।

    73.Tenevāti yena uttarāsaṅgena āsanaṃ sammajjati, teneva udare parikkhipanto ‘‘māhaṃ satthāraṃ mama sarīrena phusi’’nti antaraṃ karonto uttarāsaṅgena taṃ udare parikkhipanto pariggahetvā. ‘‘Dattapaññatta’’ntiādīsu (dī. ni. 1.171) viya datta-saddo ettha bālapariyāyoti āha ‘‘jaḷosi jāto’’ti. Upaṭṭhākassa aññathābhāvenāti pubbe attano upaṭṭhākassa idāni anupaṭṭhākabhāvena.

    ७५. अविञ्‍ञाणकं दारुसाखादिमयं। बहलबहलं पीतावलेपनं रङ्गजातन्ति अतिविय बहलं पीतवण्णमञ्‍जिट्ठआदिअवलेपनरजनं। घट्टेत्वा उप्पादितच्छविं, या रङ्गं पिवति। निल्‍लोमतन्ति पुनप्पुनं अनुलिम्पनेन। खण्डखण्डितन्ति खण्डखण्डितभावं। रङ्गक्खमो रजनियो। तेनाह ‘‘रागमत्तं जनेती’’ति। अनुयोगन्ति चोदनं। वीमंसन्ति विचारणं। थुसे कोट्टेत्वा तण्डुलपरियेसनं विय कदलियं सारपरियेसनं विय च निगण्ठवादे सारवीमंसनं। ततो एव च तं वीमंसन्तो रित्तको तुच्छकोव होतीति। सब्बम्पि बुद्धवचनं चतुसच्‍चविनिमुत्तं नत्थि, तञ्‍च वीमंसियमानं विञ्‍ञूनं पीतिसोमनस्समेव जनेति, अतप्पकञ्‍च असेचनाभावेनाति आह ‘‘चतुसच्‍चकथा ही’’तिआदि। यथा यथाति यदि खन्धमुखेन यदि धातायतनादीसु अञ्‍ञतरमुखेन बुद्धवचनं ओगाहिस्सति, तथा तथा गम्भीरञाणानंयेव गोचरभावतो गम्भीरमेव होति। यो चेत्थ पण्डितो निपुणो कतपरप्पवादो पणिधाय सब्बथामेन चोदनं आरम्भति तस्स चोदना केसग्गमत्तम्पि चालेतुं न सक्‍कोति। पुन सुचिरम्पि कालं विचारेन्तेसुपि विमद्दक्खमतो, एवं तथागतवादो स्वाख्यातभावतोति आह ‘‘अनुयोगक्खमो विमज्‍जनक्खमो चा’’ति।

    75.Aviññāṇakaṃ dārusākhādimayaṃ. Bahalabahalaṃ pītāvalepanaṃ raṅgajātanti ativiya bahalaṃ pītavaṇṇamañjiṭṭhaādiavalepanarajanaṃ. Ghaṭṭetvā uppāditacchaviṃ,raṅgaṃ pivati. Nillomatanti punappunaṃ anulimpanena. Khaṇḍakhaṇḍitanti khaṇḍakhaṇḍitabhāvaṃ. Raṅgakkhamo rajaniyo. Tenāha ‘‘rāgamattaṃ janetī’’ti. Anuyoganti codanaṃ. Vīmaṃsanti vicāraṇaṃ. Thuse koṭṭetvā taṇḍulapariyesanaṃ viya kadaliyaṃ sārapariyesanaṃ viya ca nigaṇṭhavāde sāravīmaṃsanaṃ. Tato eva ca taṃ vīmaṃsanto rittako tucchakova hotīti. Sabbampi buddhavacanaṃ catusaccavinimuttaṃ natthi, tañca vīmaṃsiyamānaṃ viññūnaṃ pītisomanassameva janeti, atappakañca asecanābhāvenāti āha ‘‘catusaccakathā hī’’tiādi. Yathā yathāti yadi khandhamukhena yadi dhātāyatanādīsu aññataramukhena buddhavacanaṃ ogāhissati, tathā tathā gambhīrañāṇānaṃyeva gocarabhāvato gambhīrameva hoti. Yo cettha paṇḍito nipuṇo kataparappavādo paṇidhāya sabbathāmena codanaṃ ārambhati tassa codanā kesaggamattampi cāletuṃ na sakkoti. Puna sucirampi kālaṃ vicārentesupi vimaddakkhamato, evaṃ tathāgatavādo svākhyātabhāvatoti āha ‘‘anuyogakkhamo vimajjanakkhamo cā’’ti.

    ७६. विसयपरिञ्‍ञाणेन दहति पटिपक्खे सोधेतीति धीरो, स्वायमस्स धीरभावो सब्बसो सम्मोहविद्धंसनतायाति आह – ‘‘या पञ्‍ञा…पे॰… तेन समन्‍नागतस्सा’’ति। पभिन्‍नखीलस्साति समुच्छिन्‍नसब्बचेतोखीलस्स, किलेसमच्‍चुमारविजयेनेव अभिसङ्खारखन्धमारा जिताव होन्तीति तेसं द्विन्‍नं इध अग्गहणं। ईघ-सद्दो दुक्खपरियायोति आह ‘‘निद्दुक्खस्सा’’ति। तत्थ सउपादिसेसनिब्बानप्पत्तिया किलेसेन निद्दुक्खता, अनुपादिसेसनिब्बानप्पत्तिया विपाकदुक्खेन निद्दुक्खता। रज्‍जनदुस्सनमुय्हनादिवसेन विविधं ईसनतो वीसं, वीसमेव वेसं, रागादीति आह – ‘‘वेसन्तरस्साति रागादिवीसं तरित्वा वितरित्वा ठितस्सा’’ति।

    76. Visayapariññāṇena dahati paṭipakkhe sodhetīti dhīro, svāyamassa dhīrabhāvo sabbaso sammohaviddhaṃsanatāyāti āha – ‘‘yā paññā…pe… tena samannāgatassā’’ti. Pabhinnakhīlassāti samucchinnasabbacetokhīlassa, kilesamaccumāravijayeneva abhisaṅkhārakhandhamārā jitāva hontīti tesaṃ dvinnaṃ idha aggahaṇaṃ. Īgha-saddo dukkhapariyāyoti āha ‘‘niddukkhassā’’ti. Tattha saupādisesanibbānappattiyā kilesena niddukkhatā, anupādisesanibbānappattiyā vipākadukkhena niddukkhatā. Rajjanadussanamuyhanādivasena vividhaṃ īsanato vīsaṃ, vīsameva vesaṃ, rāgādīti āha – ‘‘vesantarassāti rāgādivīsaṃ taritvā vitaritvā ṭhitassā’’ti.

    तुसितस्साति करुणायनवसेन तुसिया इतस्स संवत्तस्स। एवं सति ‘‘मुदितस्सा’’ति इदं पुनरुत्तमेव होति। मनुजस्साति पठमाय जातिया भगवा मनुस्सजातियो हुत्वा वुत्तानं वक्खमानानञ्‍च वसेन सदेवकं अभिभवित्वा ठितो अच्छरियो भगवाति दस्सेति। सदेवकं लोकं संसारतो निब्बानसुखं नरति नेति पापेतीति नरो, नायकोति अत्थो, तस्स नरस्स, तेनाह ‘‘पुनरुत्त’’न्ति। ‘‘मनुजस्सा’’ति वत्वा ‘‘नरस्सा’’ति पुनरुत्तं पदं। अत्थवसेन अञ्‍ञथा वुच्‍चमाने एकेकगाथाय दसगुणा नप्पहोन्ति, न पूरेन्तीति अत्थो।

    Tusitassāti karuṇāyanavasena tusiyā itassa saṃvattassa. Evaṃ sati ‘‘muditassā’’ti idaṃ punaruttameva hoti. Manujassāti paṭhamāya jātiyā bhagavā manussajātiyo hutvā vuttānaṃ vakkhamānānañca vasena sadevakaṃ abhibhavitvā ṭhito acchariyo bhagavāti dasseti. Sadevakaṃ lokaṃ saṃsārato nibbānasukhaṃ narati neti pāpetīti naro, nāyakoti attho, tassa narassa, tenāha ‘‘punarutta’’nti. ‘‘Manujassā’’ti vatvā ‘‘narassā’’ti punaruttaṃ padaṃ. Atthavasena aññathā vuccamāne ekekagāthāya dasaguṇā nappahonti, na pūrentīti attho.

    विनेतीति विनयो, विनयो एव वेनेयिकोति आह ‘‘सत्तानं विनायकस्सा’’ति। विञ्‍ञूनं रुचिं राति, ईरेतीति वा रुचिरो, स्वायमस्स रुचिरभावो कुसलतायाति आह ‘‘सुचिधम्मस्सा’’ति। पभासकस्साति ञाणालोकेन पभस्सरभावकरस्स। निस्सङ्गस्साति अट्ठसुपि परिसासु, सदेवे वा सब्बस्मिं लोके अग्गण्हापनपरिच्‍चागेन निस्सटस्स। गम्भीरगुणस्साति परेसं ञाणेन अप्पतिट्ठभावा गम्भीरगुणस्स। तेनाह भगवा – ‘‘अत्थि, भिक्खवे, अञ्‍ञेव धम्मा गम्भीरा’’तिआदि (दी॰ नि॰ १.२८)। अरियाय वा तुण्हीभावेन मोनप्पत्तस्स। धम्मे ठितस्साति धम्मकाये सुप्पतिट्ठितस्स। संवुतत्तस्साति अरक्खियकायसमाचारादिताय संवुतसभावस्स।

    Vinetīti vinayo, vinayo eva veneyikoti āha ‘‘sattānaṃ vināyakassā’’ti. Viññūnaṃ ruciṃ rāti, īretīti vā ruciro, svāyamassa rucirabhāvo kusalatāyāti āha ‘‘sucidhammassā’’ti. Pabhāsakassāti ñāṇālokena pabhassarabhāvakarassa. Nissaṅgassāti aṭṭhasupi parisāsu, sadeve vā sabbasmiṃ loke aggaṇhāpanapariccāgena nissaṭassa. Gambhīraguṇassāti paresaṃ ñāṇena appatiṭṭhabhāvā gambhīraguṇassa. Tenāha bhagavā – ‘‘atthi, bhikkhave, aññeva dhammā gambhīrā’’tiādi (dī. ni. 1.28). Ariyāya vā tuṇhībhāvena monappattassa. Dhamme ṭhitassāti dhammakāye suppatiṭṭhitassa. Saṃvutattassāti arakkhiyakāyasamācārāditāya saṃvutasabhāvassa.

    आगुं न करोतीतिआदीहि चतूहि कारणेहि, पन्तसेनासनस्साति विवित्तसेनासनस्स। पटिमन्तनपञ्‍ञायाति सब्बपरप्पवादानं विपरावत्तमन्तनपञ्‍ञाय। मोनं वुच्‍चति ञाणं सब्बतो किलेसानं निधुननतो।

    Āguṃ na karotītiādīhi catūhi kāraṇehi, pantasenāsanassāti vivittasenāsanassa. Paṭimantanapaññāyāti sabbaparappavādānaṃ viparāvattamantanapaññāya. Monaṃ vuccati ñāṇaṃ sabbato kilesānaṃ nidhunanato.

    इसिसत्तमस्साति सब्बइसीसु जेट्ठस्स साधुतमस्स। सेट्ठप्पत्तस्साति सेट्ठं उत्तमं सम्मासम्बोधिं पत्तस्स। अक्खरादीनीति अक्खरपदब्यञ्‍जनाकार-निरुत्तिनिद्देस-संकासनपकासन-विवरण-विभजनुत्तानीकरणानीति ब्यञ्‍जनत्थपदानि। समोधानेत्वा विनेय्यज्झासयानुरूपं पकासनतो कथनतो पदकस्स। पुरि-सद्दो ‘‘पुब्बे’’ति इमिना समानत्थोति आह – ‘‘पुरिन्ददस्साति सब्बपठमं धम्मदानदायकस्सा’’ति। भगवा असय्हं सहितुं समत्थोति आह ‘‘समत्थस्सा’’ति। तेनाह – ‘‘तथागतं बुद्धमसय्हसाहिन’’न्ति (इतिवु॰ ३८)। ते पत्तस्साति ते गुणे अनवसेसतो पत्तस्स। वित्थारेत्वा संकिलेसवोदानधम्मं ब्याकरोतीति ब्याकरणो, ब्याकरणो एव वेय्याकरणो। तन्तिपदन्ति तन्तिं आरोपेत्वा ठपितं पदं।

    Isisattamassāti sabbaisīsu jeṭṭhassa sādhutamassa. Seṭṭhappattassāti seṭṭhaṃ uttamaṃ sammāsambodhiṃ pattassa. Akkharādīnīti akkharapadabyañjanākāra-niruttiniddesa-saṃkāsanapakāsana-vivaraṇa-vibhajanuttānīkaraṇānīti byañjanatthapadāni. Samodhānetvā vineyyajjhāsayānurūpaṃ pakāsanato kathanato padakassa. Puri-saddo ‘‘pubbe’’ti iminā samānatthoti āha – ‘‘purindadassāti sabbapaṭhamaṃ dhammadānadāyakassā’’ti. Bhagavā asayhaṃ sahituṃ samatthoti āha ‘‘samatthassā’’ti. Tenāha – ‘‘tathāgataṃ buddhamasayhasāhina’’nti (itivu. 38). Te pattassāti te guṇe anavasesato pattassa. Vitthāretvā saṃkilesavodānadhammaṃ byākarotīti byākaraṇo, byākaraṇo eva veyyākaraṇo. Tantipadanti tantiṃ āropetvā ṭhapitaṃ padaṃ.

    तण्हाबन्धनेन सब्बेन वा किलेसबन्धनेन अबद्धस्स। महापञ्‍ञायाति महानुभावाय पञ्‍ञाय, महाविसयाय वा पञ्‍ञाय। सब्बा हि भगवतो पञ्‍ञा महानुभावा, यथासकं विसये महाविसया च एकादिवसेन अनवसेसतो महाविसया नाम सब्बञ्‍ञुताव। आनुभावदस्सनट्ठेनाति अच्छरियाचिन्तेय्यापरिमेय्यस्स अत्तनो आनुभावस्स लोकस्स दस्सनट्ठेन । यक्खस्साति वा लोकेन पूजनीयस्स । अयं उपासको खुज्‍जुत्तरा विय उपासिका सेखपटिसम्भिदाप्पत्तोति आह ‘‘सोतापत्तिमग्गेनेव पटिसम्भिदा आगता’’ति। किलेसप्पहानवण्णं कथेन्तोति किलेसप्पहानं विसयं निमित्तं कत्वा वण्णं कथेन्तो।

    Taṇhābandhanena sabbena vā kilesabandhanena abaddhassa. Mahāpaññāyāti mahānubhāvāya paññāya, mahāvisayāya vā paññāya. Sabbā hi bhagavato paññā mahānubhāvā, yathāsakaṃ visaye mahāvisayā ca ekādivasena anavasesato mahāvisayā nāma sabbaññutāva. Ānubhāvadassanaṭṭhenāti acchariyācinteyyāparimeyyassa attano ānubhāvassa lokassa dassanaṭṭhena . Yakkhassāti vā lokena pūjanīyassa . Ayaṃ upāsako khujjuttarā viya upāsikā sekhapaṭisambhidāppattoti āha ‘‘sotāpattimaggeneva paṭisambhidā āgatā’’ti. Kilesappahānavaṇṇaṃ kathentoti kilesappahānaṃ visayaṃ nimittaṃ katvā vaṇṇaṃ kathento.

    ७७. सम्पिण्डिताति सन्‍निचिता, गन्थिताति अत्थो। इमे सत्ताति यं यदेव परिब्भमन्ता सत्ता। अत्तनोव चिन्तयन्तीति अवीततण्हताय सकंयेव पयोजनं चिन्तेन्ति। तथा हि मते ञातके अनुसोचन्तापि तेहि साधेतब्बस्स अत्तनो पयोजनस्सेव वसेन अनुसोचन्ति। उण्हं अहोसीति बलवता चित्तस्स सन्तापेन सन्तत्तं अब्भन्तरं हदयट्ठानं खदिरङ्गारसन्तापितं विय उण्हं अहोसि। तेनाह ‘‘लोहितं विलीयित्था’’ति। पत्तमत्तन्ति एकपत्तपूरमत्तं। अभिसमयसाधिकाय चतुसच्‍चदेसनाय सङ्खेपेनेव देसितत्ता आह – ‘उग्घटितञ्‍ञुपुग्गलस्स वसेन धम्मदेसना परिनिट्ठिता’’ति।

    77.Sampiṇḍitāti sannicitā, ganthitāti attho. Ime sattāti yaṃ yadeva paribbhamantā sattā. Attanova cintayantīti avītataṇhatāya sakaṃyeva payojanaṃ cintenti. Tathā hi mate ñātake anusocantāpi tehi sādhetabbassa attano payojanasseva vasena anusocanti. Uṇhaṃ ahosīti balavatā cittassa santāpena santattaṃ abbhantaraṃ hadayaṭṭhānaṃ khadiraṅgārasantāpitaṃ viya uṇhaṃ ahosi. Tenāha ‘‘lohitaṃ vilīyitthā’’ti. Pattamattanti ekapattapūramattaṃ. Abhisamayasādhikāya catusaccadesanāya saṅkhepeneva desitattā āha – ‘ugghaṭitaññupuggalassa vasena dhammadesanā pariniṭṭhitā’’ti.

    उपालिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Upālisuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ६. उपालिसुत्तं • 6. Upālisuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ६. उपालिसुत्तवण्णना • 6. Upālisuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact