Library / Tipiṭaka / तिपिटक • Tipiṭaka / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi |
२३. उपसम्पादेतब्बपञ्चककथा
23. Upasampādetabbapañcakakathā
८४. इदानि =०१ यं लक्खणं वुत्तन्ति सम्बन्धो। सङ्खेपतोति अङ्गानि अनुद्धरित्वा समासतो। तत्थाति यं ‘‘पञ्चहि भिक्खवे अङ्गेहि समन्नागतेन भिक्खुना’’तिआदिमाह, तत्थ। अगुणङ्गेहीति गुणविरहितेहि अङ्गेहि। सोति भिक्खु। न उपसम्पादेतब्बन्ति एत्थ कम्मवाचाचरियेन हुत्वा न उपसम्पादेतब्बन्ति आसङ्का भवेय्याति आह ‘‘उपज्झायेन हुत्वा न उपसम्पादेतब्ब’’न्ति। एत्थाति एतेसु पञ्चकेसु। आदीसूति एत्थ पुब्बो निदस्सनत्थो इतिसद्दो लोपो होति। इतिआदीसूति हि अत्थो। अयुत्तवसेनाति अननुरूपवसेन। योति भिक्खु। हीति सच्चं, यस्मा वा। परे च समादपेतुन्ति सम्बन्धो। तत्थाति सीलक्खन्धादिके। परिहरतीति परिसं परिस्सयतो हरति अपनेति। तस्साति भिक्खुनो। ‘‘सीलादीही’’तिपदं ‘‘परिहायतियेवा’’तिपदे अपादानं, ‘‘न वड्ढती’’तिपदे करणं। तस्मातिआदि लद्धगुणं। तेनाति भिक्खुना। कस्मा आपत्तिअङ्गवसेन न वुत्तन्ति आह ‘‘न ही’’तिआदि। हीति यस्मा। तस्सेवाति खीणासवस्सेव। न वदेय्याति खीणासवानं अनभिरतिया अनुप्पन्नत्ता न वदेय्य। यदि न खीणासवस्सेव उपज्झायाचरियभावो अनुञ्ञातो, अथ कस्मा खीणासवपञ्चको वुत्तोति आह ‘‘यस्मा पना’’तिआदि। यस्मा न परिहायतीति सम्बन्धो।
84. Idāni =01 yaṃ lakkhaṇaṃ vuttanti sambandho. Saṅkhepatoti aṅgāni anuddharitvā samāsato. Tatthāti yaṃ ‘‘pañcahi bhikkhave aṅgehi samannāgatena bhikkhunā’’tiādimāha, tattha. Aguṇaṅgehīti guṇavirahitehi aṅgehi. Soti bhikkhu. Na upasampādetabbanti ettha kammavācācariyena hutvā na upasampādetabbanti āsaṅkā bhaveyyāti āha ‘‘upajjhāyena hutvā na upasampādetabba’’nti. Etthāti etesu pañcakesu. Ādīsūti ettha pubbo nidassanattho itisaddo lopo hoti. Itiādīsūti hi attho. Ayuttavasenāti ananurūpavasena. Yoti bhikkhu. Hīti saccaṃ, yasmā vā. Pare ca samādapetunti sambandho. Tatthāti sīlakkhandhādike. Pariharatīti parisaṃ parissayato harati apaneti. Tassāti bhikkhuno. ‘‘Sīlādīhī’’tipadaṃ ‘‘parihāyatiyevā’’tipade apādānaṃ, ‘‘na vaḍḍhatī’’tipade karaṇaṃ. Tasmātiādi laddhaguṇaṃ. Tenāti bhikkhunā. Kasmā āpattiaṅgavasena na vuttanti āha ‘‘na hī’’tiādi. Hīti yasmā. Tassevāti khīṇāsavasseva. Na vadeyyāti khīṇāsavānaṃ anabhiratiyā anuppannattā na vadeyya. Yadi na khīṇāsavasseva upajjhāyācariyabhāvo anuññāto, atha kasmā khīṇāsavapañcako vuttoti āha ‘‘yasmā panā’’tiādi. Yasmā na parihāyatīti sambandho.
अन्तग्गाहिकायाति सस्सतुच्छेदसङ्खातं अन्तं लामकं गण्हाति, गण्हापेतीति वा अन्तग्गाहिका, ताय। दिट्ठियाति मिच्छादिट्ठिया। यत्तकं सुतन्ति भिक्खुनोवादकसिक्खापदे (पाचि॰ अट्ठ॰ १४५-१४७) वुत्तं यत्तकं सुतं। तेनाति सुतेन ऋ। यं आपत्तादि तेन जानितब्बन्ति योजना।
Antaggāhikāyāti sassatucchedasaṅkhātaṃ antaṃ lāmakaṃ gaṇhāti, gaṇhāpetīti vā antaggāhikā, tāya. Diṭṭhiyāti micchādiṭṭhiyā. Yattakaṃ sutanti bhikkhunovādakasikkhāpade (pāci. aṭṭha. 145-147) vuttaṃ yattakaṃ sutaṃ. Tenāti sutena ऋ. Yaṃ āpattādi tena jānitabbanti yojanā.
आपत्तिं न जानातीति एत्थ आपत्तिं आपन्नोति न जानातीति अत्थं दस्सेन्तो आह ‘‘इदं नामा’’तिआदि। तत्थ ‘‘आपन्नो’’ति इमिना ‘‘आपत्ति’’न्तिपदं ‘‘आपन्नो’’तिपाठसेसेन योजेतब्बन्ति दस्सेति।
Āpattiṃna jānātīti ettha āpattiṃ āpannoti na jānātīti atthaṃ dassento āha ‘‘idaṃ nāmā’’tiādi. Tattha ‘‘āpanno’’ti iminā ‘‘āpatti’’ntipadaṃ ‘‘āpanno’’tipāṭhasesena yojetabbanti dasseti.
आभिसमाचारिकायाति एत्थ उभतोविभङ्गपरियापन्नसीलतो अभिविसेसेन सम्मा चरितब्बन्ति आभिसमाचारं, खन्धकपरियापन्नं वत्तपटिपत्तिसीलं, तं आरब्भ पञ्ञत्ता आभिसमाचारिका, खन्धकपरियापन्ना सिक्खा, ताय। आदिब्रह्मचारियकायाति एत्थ मग्गसङ्खातस्स ब्रह्मचरियस्स आदि मरियादो आदिब्रह्मचरियो, तस्मिं पवत्ता आदिब्रह्मचरियका =०२, उभतोविभङ्गपरियापन्ना सिक्खा, ताय। सेक्खपण्णत्तियन्ति सिक्खितब्बट्ठेन सिक्खा, सा एव भगवता पञ्ञत्तत्ता सेक्खपण्णत्ति। अथ वा सिक्खनं सिक्खा, ताय सिक्खनत्थाय भगवता पञ्ञपीयतीति सेक्खपण्णत्ति उभतोविभङ्गपरियापन्नसिक्खायेव, तस्सं। अभिधम्मेति एत्थ सुत्तन्तपाळितो अभि अतिरेको, अभिविसिट्ठो वा धम्मो अभिधम्मोति वुत्ते नामरूपपरिच्छेदकं अभिधम्मपिटकन्ति आह ‘‘नामरूपपरिच्छेदे’’ति। अभिविनयेति एत्थ अभिभवित्वा कायवाचं विनेतीति अभिविनयो, अभिभवित्वा कायवाचं विनेति एत्थ, एतेनाति वा अभिविनयोति वुत्ते विनयपिटकन्ति आह ‘‘सकले विनयपिटके’’ति। सब्बत्थाति सब्बेसु पदेसु, सब्बेसं वा पदानं। अत्थो दट्ठब्बोति योजना। ‘‘कारणेना’’ति एत्थ कारणसद्देन ‘‘धम्मतो’’ति एत्थ धम्मसद्दस्स सभावत्थादयो निवारेत्वा कारणत्थतं दीपेति, एनसद्देन तोपच्चयस्स विसेसनत्थं। इतीति एवं यथावुत्तनयेनाति अत्थो। चतुत्थेति चतुत्थपञ्चके। चतुत्थपञ्चकतो तीणि पदानि, पञ्चमपञ्चकतो द्वे पदानि गहेत्वा पञ्चकं कत्वा वुत्तं ‘‘चत्तारो पञ्चका’’ति। अट्ठसु पञ्चकेसूति सम्बन्धो।
Ābhisamācārikāyāti ettha ubhatovibhaṅgapariyāpannasīlato abhivisesena sammā caritabbanti ābhisamācāraṃ, khandhakapariyāpannaṃ vattapaṭipattisīlaṃ, taṃ ārabbha paññattā ābhisamācārikā, khandhakapariyāpannā sikkhā, tāya. Ādibrahmacāriyakāyāti ettha maggasaṅkhātassa brahmacariyassa ādi mariyādo ādibrahmacariyo, tasmiṃ pavattā ādibrahmacariyakā =02, ubhatovibhaṅgapariyāpannā sikkhā, tāya. Sekkhapaṇṇattiyanti sikkhitabbaṭṭhena sikkhā, sā eva bhagavatā paññattattā sekkhapaṇṇatti. Atha vā sikkhanaṃ sikkhā, tāya sikkhanatthāya bhagavatā paññapīyatīti sekkhapaṇṇatti ubhatovibhaṅgapariyāpannasikkhāyeva, tassaṃ. Abhidhammeti ettha suttantapāḷito abhi atireko, abhivisiṭṭho vā dhammo abhidhammoti vutte nāmarūpaparicchedakaṃ abhidhammapiṭakanti āha ‘‘nāmarūpaparicchede’’ti. Abhivinayeti ettha abhibhavitvā kāyavācaṃ vinetīti abhivinayo, abhibhavitvā kāyavācaṃ vineti ettha, etenāti vā abhivinayoti vutte vinayapiṭakanti āha ‘‘sakale vinayapiṭake’’ti. Sabbatthāti sabbesu padesu, sabbesaṃ vā padānaṃ. Attho daṭṭhabboti yojanā. ‘‘Kāraṇenā’’ti ettha kāraṇasaddena ‘‘dhammato’’ti ettha dhammasaddassa sabhāvatthādayo nivāretvā kāraṇatthataṃ dīpeti, enasaddena topaccayassa visesanatthaṃ. Itīti evaṃ yathāvuttanayenāti attho. Catuttheti catutthapañcake. Catutthapañcakato tīṇi padāni, pañcamapañcakato dve padāni gahetvā pañcakaṃ katvā vuttaṃ ‘‘cattāro pañcakā’’ti. Aṭṭhasu pañcakesūti sambandho.
इति सोळसपञ्चकविनिच्छये योजना समत्ता।
Iti soḷasapañcakavinicchaye yojanā samattā.
Related texts:
तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महावग्गपाळि • Mahāvaggapāḷi / २३. उपसम्पादेतब्बपञ्चकं • 23. Upasampādetabbapañcakaṃ
अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / महावग्ग-अट्ठकथा • Mahāvagga-aṭṭhakathā / उपसम्पादेतब्बपञ्चककथा • Upasampādetabbapañcakakathā
टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā / उपसम्पादेतब्बपञ्चककथावण्णना • Upasampādetabbapañcakakathāvaṇṇanā
टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / उपसम्पादेतब्बपञ्चककथावण्णना • Upasampādetabbapañcakakathāvaṇṇanā
टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / उपसम्पादेतब्बपञ्चककथावण्णना • Upasampādetabbapañcakakathāvaṇṇanā