Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ३. उपवाणत्थेरगाथावण्णना

    3. Upavāṇattheragāthāvaṇṇanā

    अरहं सुगतोति आयस्मतो उपवाणत्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले दलिद्दकुले निब्बत्तित्वा विञ्‍ञुतं पत्तो भगवति परिनिब्बुते तस्स धातुं गहेत्वा मनुस्सदेवनागगरुळकुम्भण्डयक्खगन्धब्बेहि सत्तरतनमये सत्तयोजनिके थूपे कते तत्थ सुधोतं अत्तनो उत्तरासङ्गं वेळग्गे आबन्धित्वा धजं कत्वा पूजं अकासि। तं गहेत्वा अभिसम्मतको नाम यक्खसेनापति देवेहि चेतियपूजारक्खणत्थं ठपितो अदिस्समानकायो आकासे धारेन्तो चेतियं तिक्खत्तुं पदक्खिणं अकासि। सो तं दिस्वा भिय्योसोमत्ताय पसन्‍नमानसो अहोसि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा उपवाणोति लद्धनामो वयप्पत्तो जेतवनपटिग्गहणे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो अरहत्तं पत्वा छळभिञ्‍ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.५६.१२२-१७८) –

    Arahaṃ sugatoti āyasmato upavāṇattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle daliddakule nibbattitvā viññutaṃ patto bhagavati parinibbute tassa dhātuṃ gahetvā manussadevanāgagaruḷakumbhaṇḍayakkhagandhabbehi sattaratanamaye sattayojanike thūpe kate tattha sudhotaṃ attano uttarāsaṅgaṃ veḷagge ābandhitvā dhajaṃ katvā pūjaṃ akāsi. Taṃ gahetvā abhisammatako nāma yakkhasenāpati devehi cetiyapūjārakkhaṇatthaṃ ṭhapito adissamānakāyo ākāse dhārento cetiyaṃ tikkhattuṃ padakkhiṇaṃ akāsi. So taṃ disvā bhiyyosomattāya pasannamānaso ahosi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā upavāṇoti laddhanāmo vayappatto jetavanapaṭiggahaṇe buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto arahattaṃ patvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.56.122-178) –

    ‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू।

    ‘‘Padumuttaro nāma jino, sabbadhammāna pāragū;

    जलित्वा अग्गिक्खन्धोव, सम्बुद्धो परिनिब्बुतो॥

    Jalitvā aggikkhandhova, sambuddho parinibbuto.

    ‘‘महाजना समागम्म, पूजयित्वा तथागतं।

    ‘‘Mahājanā samāgamma, pūjayitvā tathāgataṃ;

    चित्तं कत्वान सुगतं, सरीरं अभिरोपयुं॥

    Cittaṃ katvāna sugataṃ, sarīraṃ abhiropayuṃ.

    ‘‘सरीरकिच्‍चं कत्वान, धातुं तत्थ समानयुं।

    ‘‘Sarīrakiccaṃ katvāna, dhātuṃ tattha samānayuṃ;

    सदेवमनुस्सा सब्बे, बुद्धथूपं अकंसु ते॥

    Sadevamanussā sabbe, buddhathūpaṃ akaṃsu te.

    ‘‘पठमा कञ्‍चनमया, दुतिया च मणिमया।

    ‘‘Paṭhamā kañcanamayā, dutiyā ca maṇimayā;

    ततिया रूपियमया, चतुत्थी फलिकामया॥

    Tatiyā rūpiyamayā, catutthī phalikāmayā.

    ‘‘तत्थ पञ्‍चमिका चेव, लोहितङ्कमया अहु।

    ‘‘Tattha pañcamikā ceva, lohitaṅkamayā ahu;

    छट्ठा मसारगल्‍लस्स, सब्बं रतनमयूपरि॥

    Chaṭṭhā masāragallassa, sabbaṃ ratanamayūpari.

    ‘‘जङ्घा मणिमया आसि, वेदिका रतनामया।

    ‘‘Jaṅghā maṇimayā āsi, vedikā ratanāmayā;

    सब्बसोण्णमयो थूपो, उद्धं योजनमुग्गतो॥

    Sabbasoṇṇamayo thūpo, uddhaṃ yojanamuggato.

    ‘‘देवा तत्थ समागन्त्वा, एकतो मन्तयुं तदा।

    ‘‘Devā tattha samāgantvā, ekato mantayuṃ tadā;

    मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो॥

    Mayampi thūpaṃ kassāma, lokanāthassa tādino.

    ‘‘धातु आवेणिका नत्थि, सरीरं एकपिण्डितं।

    ‘‘Dhātu āveṇikā natthi, sarīraṃ ekapiṇḍitaṃ;

    इमम्हि बुद्धथूपम्हि, कस्साम कञ्‍चुकं मयं॥

    Imamhi buddhathūpamhi, kassāma kañcukaṃ mayaṃ.

    ‘‘देवा सत्तहि रत्नेहि, अञ्‍ञं वड्ढेसुं योजनं।

    ‘‘Devā sattahi ratnehi, aññaṃ vaḍḍhesuṃ yojanaṃ;

    थूपो द्वियोजनुब्बेधो, तिमिरं ब्यपहन्ति सो॥

    Thūpo dviyojanubbedho, timiraṃ byapahanti so.

    ‘‘नागा तत्थ समागन्त्वा, एकतो मन्तयुं तदा।

    ‘‘Nāgā tattha samāgantvā, ekato mantayuṃ tadā;

    मनुस्सा चेव देवा च, बुद्धथूपं अकंसु ते॥

    Manussā ceva devā ca, buddhathūpaṃ akaṃsu te.

    ‘‘मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका।

    ‘‘Mā no pamattā assumha, appamattā sadevakā;

    मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो॥

    Mayampi thūpaṃ kassāma, lokanāthassa tādino.

    ‘‘इन्दनीलं महानीलं, अथो जोतिरसं मणिं।

    ‘‘Indanīlaṃ mahānīlaṃ, atho jotirasaṃ maṇiṃ;

    एकतो सन्‍निपातेत्वा, बुद्धथूपं अछादयुं॥

    Ekato sannipātetvā, buddhathūpaṃ achādayuṃ.

    ‘‘सब्बं मणिमयं आसि, यावता बुद्धचेतियं।

    ‘‘Sabbaṃ maṇimayaṃ āsi, yāvatā buddhacetiyaṃ;

    तियोजनसमुब्बेधं, आलोककरणं तदा॥

    Tiyojanasamubbedhaṃ, ālokakaraṇaṃ tadā.

    ‘‘गरुळा च समागन्त्वा, एकतो मन्तयुं तदा।

    ‘‘Garuḷā ca samāgantvā, ekato mantayuṃ tadā;

    मनुस्सा देवनागा च, बुद्धपूजं अकंसु ते॥

    Manussā devanāgā ca, buddhapūjaṃ akaṃsu te.

    ‘‘मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका।

    ‘‘Mā no pamattā assumha, appamattā sadevakā;

    मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो॥

    Mayampi thūpaṃ kassāma, lokanāthassa tādino.

    ‘‘सब्बं मणिमयं थूपं, अकरुं ते च कञ्‍चुकं।

    ‘‘Sabbaṃ maṇimayaṃ thūpaṃ, akaruṃ te ca kañcukaṃ;

    योजनं तेपि वड्ढेसुं, आयतं बुद्धचेतियं॥

    Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ.

    ‘‘चतुयोजनमुब्बेधो, बुद्धथूपो विरोचति।

    ‘‘Catuyojanamubbedho, buddhathūpo virocati;

    ओभासेति दिसा सब्बा, सतरंसीव उग्गतो॥

    Obhāseti disā sabbā, sataraṃsīva uggato.

    ‘‘कुम्भण्डा च समागन्त्वा, एकतो मन्तयुं तदा।

    ‘‘Kumbhaṇḍā ca samāgantvā, ekato mantayuṃ tadā;

    मनुस्सा चेव देवा च, नागा च गरुळा तथा॥

    Manussā ceva devā ca, nāgā ca garuḷā tathā.

    ‘‘पच्‍चेकं बुद्धसेट्ठस्स, अकंसु थूपमुत्तमं।

    ‘‘Paccekaṃ buddhaseṭṭhassa, akaṃsu thūpamuttamaṃ;

    मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका॥

    Mā no pamattā assumha, appamattā sadevakā.

    ‘‘मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो।

    ‘‘Mayampi thūpaṃ kassāma, lokanāthassa tādino;

    रतनेहि छादेस्साम, आयतं बुद्धचेतियं॥

    Ratanehi chādessāma, āyataṃ buddhacetiyaṃ.

    ‘‘योजनं तेपि वड्ढेसुं, आयतं बुद्धचेतियं।

    ‘‘Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ;

    पञ्‍चयोजनमुब्बेधो, थूपो ओभासते तदा॥

    Pañcayojanamubbedho, thūpo obhāsate tadā.

    ‘‘यक्खा तत्थ समागन्त्वा, एकतो मन्तयुं तदा।

    ‘‘Yakkhā tattha samāgantvā, ekato mantayuṃ tadā;

    मनुस्सा देवनागा च, गरुळा च कुम्भण्डका॥

    Manussā devanāgā ca, garuḷā ca kumbhaṇḍakā.

    ‘‘पच्‍चेकं बुद्धसेट्ठस्स, अकंसु थूपमुत्तमं।

    ‘‘Paccekaṃ buddhaseṭṭhassa, akaṃsu thūpamuttamaṃ;

    मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका॥

    Mā no pamattā assumha, appamattā sadevakā.

    ‘‘मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो।

    ‘‘Mayampi thūpaṃ kassāma, lokanāthassa tādino;

    फलिका छादयिस्साम, आयतं बुद्धचेतियं॥

    Phalikā chādayissāma, āyataṃ buddhacetiyaṃ.

    ‘‘योजनं तेपि वड्ढेसुं, आयतं बुद्धचेतियं।

    ‘‘Yojanaṃ tepi vaḍḍhesuṃ, āyataṃ buddhacetiyaṃ;

    छयोजनिकमुब्बेधो, थूपो ओभासते तदा॥

    Chayojanikamubbedho, thūpo obhāsate tadā.

    ‘‘गन्धब्बा च समागन्त्वा, एकतो मन्तयुं तदा।

    ‘‘Gandhabbā ca samāgantvā, ekato mantayuṃ tadā;

    मनुजा देवता नागा, कुम्भण्डा गरुळा तथा॥

    Manujā devatā nāgā, kumbhaṇḍā garuḷā tathā.

    ‘‘सब्बे अकंसु बुद्धथूपं, मयमेत्थ अकारका।

    ‘‘Sabbe akaṃsu buddhathūpaṃ, mayamettha akārakā;

    मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो॥

    Mayampi thūpaṃ kassāma, lokanāthassa tādino.

    ‘‘वेदियो सत्त कत्वान, धजं छत्तं अकंसु ते।

    ‘‘Vediyo satta katvāna, dhajaṃ chattaṃ akaṃsu te;

    सब्बसोण्णमयं थूपं, गन्धब्बा कारयुं तदा॥

    Sabbasoṇṇamayaṃ thūpaṃ, gandhabbā kārayuṃ tadā.

    ‘‘सत्तयोजनमुब्बेधो, थूपो ओभासते तदा।

    ‘‘Sattayojanamubbedho, thūpo obhāsate tadā;

    रत्तिन्दिवा न ञायन्ति, आलोको होति सब्बदा॥

    Rattindivā na ñāyanti, āloko hoti sabbadā.

    ‘‘अभिभोन्ति न तस्साभा, चन्दसूरा सतारका।

    ‘‘Abhibhonti na tassābhā, candasūrā satārakā;

    समन्ता योजनसते, पदीपोपि न पज्‍जलि॥

    Samantā yojanasate, padīpopi na pajjali.

    ‘‘तेन कालेन ये केचि, थूपं पूजेन्ति मानुसा।

    ‘‘Tena kālena ye keci, thūpaṃ pūjenti mānusā;

    न ते थूपं आरुहन्ति, अम्बरे उक्खिपन्ति ते॥

    Na te thūpaṃ āruhanti, ambare ukkhipanti te.

    ‘‘देवेहि ठपितो यक्खो, अभिसम्मतनामको।

    ‘‘Devehi ṭhapito yakkho, abhisammatanāmako;

    धजं वा पुप्फदामं वा, अभिरोपेति उत्तरिं॥

    Dhajaṃ vā pupphadāmaṃ vā, abhiropeti uttariṃ.

    ‘‘न ते पस्सन्ति तं यक्खं, दामं पस्सन्ति गच्छतो।

    ‘‘Na te passanti taṃ yakkhaṃ, dāmaṃ passanti gacchato;

    एवं पस्सित्वा गच्छन्ता, सब्बे गच्छन्ति सुग्गतिं॥

    Evaṃ passitvā gacchantā, sabbe gacchanti suggatiṃ.

    ‘‘विरुद्धा ये पावचने, पसन्‍ना ये च सासने।

    ‘‘Viruddhā ye pāvacane, pasannā ye ca sāsane;

    पाटिहीरं दट्ठुकामा, थूपं पूजेन्ति मानुसा॥

    Pāṭihīraṃ daṭṭhukāmā, thūpaṃ pūjenti mānusā.

    ‘‘नगरे हंसवतिया, अहोसिं भतको तदा।

    ‘‘Nagare haṃsavatiyā, ahosiṃ bhatako tadā;

    आमोदितं जनं दिस्वा, एवं चिन्तेसहं तदा॥

    Āmoditaṃ janaṃ disvā, evaṃ cintesahaṃ tadā.

    ‘‘उळारो भगवा नेसो, यस्स धातुघरे दिसं।

    ‘‘Uḷāro bhagavā neso, yassa dhātughare disaṃ;

    इमा च जनता तुट्ठा, कारं कुब्बं न तप्परे॥

    Imā ca janatā tuṭṭhā, kāraṃ kubbaṃ na tappare.

    ‘‘अहम्पि कारं कस्सामि, लोकनाथस्स तादिनो।

    ‘‘Ahampi kāraṃ kassāmi, lokanāthassa tādino;

    तस्स धम्मेसु दायादो, भविस्सामि अनागते॥

    Tassa dhammesu dāyādo, bhavissāmi anāgate.

    ‘‘सुधोतं रजकेनाहं, उत्तरेय्यं पटं मम।

    ‘‘Sudhotaṃ rajakenāhaṃ, uttareyyaṃ paṭaṃ mama;

    वेळग्गे आलग्गेत्वान, धजं उक्खिपिमम्बरे॥

    Veḷagge ālaggetvāna, dhajaṃ ukkhipimambare.

    ‘‘अभिसम्मतको गय्ह, अम्बरे हासि मे धजं।

    ‘‘Abhisammatako gayha, ambare hāsi me dhajaṃ;

    वातेरितं धजं दिस्वा, भिय्यो हासं जनेसहं॥

    Vāteritaṃ dhajaṃ disvā, bhiyyo hāsaṃ janesahaṃ.

    ‘‘तत्थ चित्तं पसादेत्वा, समणं उपसङ्कमिं।

    ‘‘Tattha cittaṃ pasādetvā, samaṇaṃ upasaṅkamiṃ;

    तं भिक्खुं अभिवादेत्वा, विपाकं पुच्छहं धजे॥

    Taṃ bhikkhuṃ abhivādetvā, vipākaṃ pucchahaṃ dhaje.

    ‘‘सो मे कथेसि आनन्दी, पीतिसञ्‍जननं मम।

    ‘‘So me kathesi ānandī, pītisañjananaṃ mama;

    तस्स धजस्स विपाकं, अनुभोस्ससि सब्बदा॥

    Tassa dhajassa vipākaṃ, anubhossasi sabbadā.

    ‘‘हत्थिअस्सरथापत्ती, सेना च चतुरङ्गिनी।

    ‘‘Hatthiassarathāpattī, senā ca caturaṅginī;

    परिवारेस्सन्ति तं निच्‍चं, धजदानस्सिदं फलं॥

    Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.

    ‘‘सट्ठितूरियसहस्सानि, भेरियो समलङ्कता।

    ‘‘Saṭṭhitūriyasahassāni, bheriyo samalaṅkatā;

    परिवारेस्सन्ति तं निच्‍चं, धजदानस्सिदं फलं॥

    Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.

    ‘‘छळसीति सहस्सानि, नारियो समलङ्कता।

    ‘‘Chaḷasīti sahassāni, nāriyo samalaṅkatā;

    विचित्तवत्थाभरणा, आमुक्‍कमणिकुण्डला॥

    Vicittavatthābharaṇā, āmukkamaṇikuṇḍalā.

    ‘‘अळारपम्हा हसुला, सुसञ्‍ञा तनुमज्झिमा।

    ‘‘Aḷārapamhā hasulā, susaññā tanumajjhimā;

    परिवारेस्सन्ति तं निच्‍चं, धजदानस्सिदं फलं॥

    Parivāressanti taṃ niccaṃ, dhajadānassidaṃ phalaṃ.

    ‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्ससि।

    ‘‘Tiṃsakappasahassāni, devaloke ramissasi;

    असीतिक्खत्तुं देविन्दो, देवरज्‍जं करिस्ससि॥

    Asītikkhattuṃ devindo, devarajjaṃ karissasi.

    ‘‘सहस्सक्खत्तुं राजा च, चक्‍कवत्ती भविस्सति।

    ‘‘Sahassakkhattuṃ rājā ca, cakkavattī bhavissati;

    पदेसरज्‍जं विपुलं, गणनातो असङ्खियं॥

    Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

    ‘‘कप्पसतसहस्सम्हि, ओक्‍काककुलसम्भवो।

    ‘‘Kappasatasahassamhi, okkākakulasambhavo;

    गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥

    Gotamo nāma gottena, satthā loke bhavissati.

    ‘‘देवलोका चवित्वान, सुक्‍कमूलेन चोदितो।

    ‘‘Devalokā cavitvāna, sukkamūlena codito;

    पुञ्‍ञकम्मेन सञ्‍ञुत्तो, ब्रह्मबन्धु भविस्ससि॥

    Puññakammena saññutto, brahmabandhu bhavissasi.

    ‘‘असीतिकोटिं छड्डेत्वा, दासे कम्मकरे बहू।

    ‘‘Asītikoṭiṃ chaḍḍetvā, dāse kammakare bahū;

    गोतमस्स भगवतो, सासने पब्बजिस्ससि॥

    Gotamassa bhagavato, sāsane pabbajissasi.

    ‘‘आराधयित्वा सम्बुद्धं, गोतमं सक्यपुङ्गवं।

    ‘‘Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;

    उपवाणोति नामेन, हेस्ससि सत्थु सावको॥

    Upavāṇoti nāmena, hessasi satthu sāvako.

    ‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध।

    ‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

    सुमुत्तो सरवेगोव, किलेसे झापयिं मम॥

    Sumutto saravegova, kilese jhāpayiṃ mama.

    ‘‘चक्‍कवत्तिस्स सन्तस्स, चातुद्दीपिस्सरस्स मे।

    ‘‘Cakkavattissa santassa, cātuddīpissarassa me;

    तीणि योजनानि सामन्ता, उस्सीयन्ति धजा सदा॥

    Tīṇi yojanāni sāmantā, ussīyanti dhajā sadā.

    ‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा।

    ‘‘Satasahassito kappe, yaṃ kammamakariṃ tadā;

    दुग्गतिं नाभिजानामि, धजदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अथायस्मा उपवाणो भगवतो उपट्ठाको अहोसि। तेन च समयेन भगवतो वाताबाधो उप्पज्‍जि। थेरस्स च गिहिसहायो देवहितो नाम ब्राह्मणो सावत्थियं पटिवसति। सो थेरं चतूहि पच्‍चयेहि पवेदेसि। अथायस्मा उपवाणो निवासेत्वा पत्तचीवरमादाय तस्स ब्राह्मणस्स निवेसनं उपगच्छि। ब्राह्मणो ‘‘केनचि अञ्‍ञेन पयोजनेन थेरो आगतो’’ति ञत्वा, ‘‘वदेय्याथ, भन्ते, केनत्थो’’ति आह। थेरो तस्स ब्राह्मणस्स पयोजनं आचिक्खन्तो –

    Athāyasmā upavāṇo bhagavato upaṭṭhāko ahosi. Tena ca samayena bhagavato vātābādho uppajji. Therassa ca gihisahāyo devahito nāma brāhmaṇo sāvatthiyaṃ paṭivasati. So theraṃ catūhi paccayehi pavedesi. Athāyasmā upavāṇo nivāsetvā pattacīvaramādāya tassa brāhmaṇassa nivesanaṃ upagacchi. Brāhmaṇo ‘‘kenaci aññena payojanena thero āgato’’ti ñatvā, ‘‘vadeyyātha, bhante, kenattho’’ti āha. Thero tassa brāhmaṇassa payojanaṃ ācikkhanto –

    १८५.

    185.

    ‘‘अरहं सुगतो लोके, वातेहाबाधिको मुनि।

    ‘‘Arahaṃ sugato loke, vātehābādhiko muni;

    सचे उण्होदकं अत्थि, मुनिनो देहि ब्राह्मण॥

    Sace uṇhodakaṃ atthi, munino dehi brāhmaṇa.

    १८६.

    186.

    ‘‘पूजितो पूजनेय्यानं, सक्‍करेय्यान सक्‍कतो।

    ‘‘Pūjito pūjaneyyānaṃ, sakkareyyāna sakkato;

    अपचितोपचेय्यानं, तस्स इच्छामि हातवे’’ति॥ – गाथाद्वयं अभासि।

    Apacitopaceyyānaṃ, tassa icchāmi hātave’’ti. – gāthādvayaṃ abhāsi;

    तस्सत्थो – यो इमस्मिं लोके पूजनेय्यानं पूजेतब्बेहि सक्‍कादीहि देवेहि महाब्रह्मादीहि च ब्रह्मेहि पूजितो, सक्‍करेय्यानं सक्‍कातब्बेहि बिम्बिसारकोसलराजादीहि सक्‍कतो, अपचेय्यानं अपचायितब्बेहि महेसीहि खीणासवेहि अपचितो, किलेसेहि आरकत्तादिना अरहं, सोभनगमनादिना सुगतो सब्बञ्‍ञू मुनि मय्हं सत्था देवदेवो सक्‍कानं अतिसक्‍को ब्रह्मानं अतिब्रह्मा, सो दानि वातेहि वातहेतु वातक्खोभनिमित्तं आबाधिको जातो। सचे, ब्राह्मण, उण्होदकं अत्थि, तस्स वाताबाधवूपसमनत्थं तं हातवे उपनेतुं इच्छामीति। तं सुत्वा ब्राह्मणो उण्होदकं तदनुरूपं वातारहञ्‍च भेसज्‍जं भगवतो उपनामेसि। तेन च सत्थु रोगो वूपसमि। तस्स भगवा अनुमोदनं अकासीति।

    Tassattho – yo imasmiṃ loke pūjaneyyānaṃ pūjetabbehi sakkādīhi devehi mahābrahmādīhi ca brahmehi pūjito, sakkareyyānaṃ sakkātabbehi bimbisārakosalarājādīhi sakkato, apaceyyānaṃ apacāyitabbehi mahesīhi khīṇāsavehi apacito, kilesehi ārakattādinā arahaṃ, sobhanagamanādinā sugato sabbaññū muni mayhaṃ satthā devadevo sakkānaṃ atisakko brahmānaṃ atibrahmā, so dāni vātehi vātahetu vātakkhobhanimittaṃ ābādhiko jāto. Sace, brāhmaṇa, uṇhodakaṃ atthi, tassa vātābādhavūpasamanatthaṃ taṃ hātave upanetuṃ icchāmīti. Taṃ sutvā brāhmaṇo uṇhodakaṃ tadanurūpaṃ vātārahañca bhesajjaṃ bhagavato upanāmesi. Tena ca satthu rogo vūpasami. Tassa bhagavā anumodanaṃ akāsīti.

    उपवाणत्थेरगाथावण्णना निट्ठिता।

    Upavāṇattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ३. उपवाणत्थेरगाथा • 3. Upavāṇattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact