Library / Tipiṭaka / तिपिटक • Tipiṭaka / संयुत्तनिकाय (अट्ठकथा) • Saṃyuttanikāya (aṭṭhakathā) |
५. उप्पलवण्णासुत्तवण्णना
5. Uppalavaṇṇāsuttavaṇṇanā
१६६. पञ्चमे सुपुप्फितग्गन्ति अग्गतो पट्ठाय सुट्ठु पुप्फितं सालरुक्खं। न चत्थि ते दुतिया वण्णधातूति तव वण्णधातुसदिसा दुतिया वण्णधातु नत्थि, तया सदिसा अञ्ञा भिक्खुनी नत्थीति वदति। इधागता तादिसिका भवेय्युन्ति यथा त्वं इधागता किञ्चि सन्थवं वा सिनेहं वा न लभसि, एवमेवं तेपि तयाव सदिसा भवेय्युं। पखुमन्तरिकायन्ति द्विन्नं अक्खीनं मज्झे नासवंसेपि तिट्ठन्तिं मं न पस्ससि। वसीभूतम्हीति वसीभूता अस्मि। पञ्चमं।
166. Pañcame supupphitagganti aggato paṭṭhāya suṭṭhu pupphitaṃ sālarukkhaṃ. Na catthi te dutiyā vaṇṇadhātūti tava vaṇṇadhātusadisā dutiyā vaṇṇadhātu natthi, tayā sadisā aññā bhikkhunī natthīti vadati. Idhāgatā tādisikā bhaveyyunti yathā tvaṃ idhāgatā kiñci santhavaṃ vā sinehaṃ vā na labhasi, evamevaṃ tepi tayāva sadisā bhaveyyuṃ. Pakhumantarikāyanti dvinnaṃ akkhīnaṃ majjhe nāsavaṃsepi tiṭṭhantiṃ maṃ na passasi. Vasībhūtamhīti vasībhūtā asmi. Pañcamaṃ.
Related texts:
तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / संयुत्तनिकाय • Saṃyuttanikāya / ५. उप्पलवण्णासुत्तं • 5. Uppalavaṇṇāsuttaṃ
टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / संयुत्तनिकाय (टीका) • Saṃyuttanikāya (ṭīkā) / ५. उप्पलवण्णासुत्तवण्णना • 5. Uppalavaṇṇāsuttavaṇṇanā